Page #1
--------------------------------------------------------------------------
________________ jainavividhasAhityazAstramAlA (7) zAntinAtha critrm| (naiSadhIyasamasyApUrtiH)
Page #2
--------------------------------------------------------------------------
________________ जैनविविधसाहित्यशास्त्रमाला (7) . महोपाध्यायश्रीमेघविजयगणिविरचितं नैषधीयसमस्यापूर्तिरूपं शान्तिनाथचरित्रम् । BR राजधन्यपुरनिवासिश्रेष्ठिवर्यत्रिकमचन्द्रतनूजेन कलिकाताविश्वविद्यालये संस्कृतप्राकृताध्यापकपरीक्षकेण न्याय व्याकरणतीर्थोपाधिकेन पण्डितहरगोविन्ददासेन परिष्कृत्य संशोधितम् । वीरसंवत् 2444 / मूल्यमेको रूप्यकः ।
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________ Jaina Vividha sahitya Shastramala (9) SHANTINATHA-CHARITRA (Naisha dhiya-Samasya purti). OF MAHOPADHYAYA SHREE MECHA VIJAYJI. EDITED BY Pandit HARGOVIND DAS T. SHETH, NYAYA-VYAKARANTIRTH, CALCUTTA UNIVERSITY LECTURER IN SANSKRIT. 1918. Price one Rupee.
Page #5
--------------------------------------------------------------------------
________________ Printed by MUNSHI GAURI SHANKAR LAL at the Chandraprabha Press, BENARES CITY and Published by V. G. JOSHI, the Manager JAIN YIVIDHA SAHITYA SHASTRAMALA PFFICE, BENARES CITY.
Page #6
--------------------------------------------------------------------------
________________ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरप्रशिष्य* मुनिश्रीकर्पूर विजयजी महाराज OG श्रीजैन-विविध-साहित्य-शास्त्रमालाके परिपोषक । 7 Geo. P. W., Benares,
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________ प्रस्तावना । श्रस्य शान्तिनाथचरित्रनाम्नो ग्रन्थस्य प्रणेतारस्त एव महोपाध्यायश्री मेघविजयगण्यः येषां सत्ता समय-तत्तद्ग्रन्थविनिर्माणादिकं वृत्तान्तं तैरेव विरचितस्य, एतस्यामेव च जैनविविधसाहित्यशास्त्र मालायां तृतीयाङ्करूपेण प्राकाश्यमुपनीतस्य सप्तसंधान महाकाव्याभिधानस्य ग्रन्थस्य प्रस्तावनायामहं न्यरूपयम् इति पुनरत्र तदुल्लेख मक्कृत्वा प्रस्तुत ग्रन्थविषयमेव किञ्चिद् वक्तुमुचितमुत्पश्यामि । 1 " अस्मिन् ग्रन्थे महाकविश्रीहर्षप्रणीतस्य सुप्रसिद्धस्य नैषधीयमहाकाव्यस्य समस्यापूर्त्तिद्वारा भगवतः श्री शान्तिनाथस्य जन्मतः प्रभृति निर्वाणावसानं चरित्रं सुललिततया व्यावर्णितम् । अत एव प्रतिसर्ग प्रान्तभागे "इति श्रीनैषधीयमहाकाव्यसमस्यायाम्"" - इत्यादि वदता ग्रन्थकर्त्राऽस्य "नैषधीय समस्या" इत्यप्यभिधानं व्यधायि । मेघदूतादिसमस्याषामिव चात्र न केवल स्तत्रत्यो ऽन्त्यस्तदन्यो वैक एव पादः प्रतिश्लोकं गृहीतः, किन्तु तत्रत्यप्रत्येकश्लोकस्य चतुरोऽपि पादाननुक्रममादायाऽत्र प्रतिश्लोकमेकैकपादो 1 केवलमत्र नैषधीयाष्टाविंशस्य लोकस्य चतुर्थपादस्य पूर्त्तिर्नोपलभ्यते, तत्र ग्रन्थकारस्य तदप्रणयनं वा, विशेषतो लेखकस्य प्रमादेन तत्यागं वा विहाय किमन्यत् कारणमभिधातुं शक्यते ? |
Page #9
--------------------------------------------------------------------------
________________ [2] यथास्थानं विनिवेशितः, क्वापि क्वापि चैक एव पादो द्वित्रिर्वाऽऽवर्त्य भिन्नाभिन्नार्थभङ्गीकेषु श्लोकेषूपनिर्वद्धः । एवं च संपूर्णस्य प्रथमसर्गस्य पादपूर्त्तिमधिकृत्य षट्सु सर्गेषु विभज्य ग्रन्थमेन समाप्तिमनयद् ग्रन्थकारः । प्रतिश्लोकमिह समस्यारूपेणोपात्तस्य नैषधीयपादस्य भेदेनोपलक्षणाय लध्वक्षरेषु मुद्रणं विहितम् । यद्यपि समस्यापादानामेषामत्रत्यानां निर्णय सागरीय नैषधीयपुस्तकस्थानां च परस्परं कचित्पाठभेदोऽपि दृश्यते, यथा नैषधीये "दिगङ्गनाङ्गावरणं रणाङ्गणे' ( zlo0 12 ), श्रत्र च "दिशां गणस्यावरणं रणाङ्गणे" (sa0 1, zlo0 48 ); एवं नैषधीये "कुतः परं - ( zlo0 24 ) अत्र तु " श्रतः परं ' - (sa0 1, zlo0 66 ) इत्यादि, तथाप्यत्रत्यानां केषाञ्चिद् भिन्नपाठानामुल्लेखस्तत्र नैषधीयपुस्तके क्वचिट्टीकायां कुत्रचिच्च टिप्पण्यां पाठान्तररूपेण कृतो लोचनगोचरीभवति, यथा "न शारदः पार्वणशर्वरीश्वरः " (sa0 1, श्लो 1 क्वचिच्च पादस्थानस्यापि व्यत्ययेन निबन्धोऽत्र विलोक्यते; यथा, नैषधीयस्य ( lo0 61 ) द्वितीयपादोऽत्र (sa0 2 lo0 119 ) तृतीय - पादरूपेण, नैषधीयस्य (jhI0 101) तृतीयपादोऽत्र (sa0 4, zlo0 35 ) प्रथमपादात्मना, नैषधीयस्य ( lo0 109 ) द्वितीय: पादोऽत्र ( sa0 4, lo0 66) तृतीयपादस्वरूपेण निबद्धः । 2 दृश्यन्तां पृष्ठानि 29, 40, 153 / 3 क्वचित्समस्यापादरहितोऽपि लोको विलोक्यते, यथा sa0 2, lo0 103 | 8 नैषधोयपुस्तके "न शारदः पार्विक शर्वरीश्वरः" (lo0 20) इति पार्वणशब्दस्य स्थाने पार्विक शब्दोऽपि, टीकायां तु सोऽपि निर्दिष्टः ।
Page #10
--------------------------------------------------------------------------
________________ [ 3 ] = 1 ); "विशिष्य सा भीमनरेन्द्रनन्दिनी ( sa02, 7) "निषेवितुं देशमियेष नैषधंः" (sa0 2, 66 ) " पुरोपकण्ठं स वनं किलेक्षितां । sa02, 66 ) इत्यादि । एतेन समस्यापूर्ती गृहीतानां भिन्नपाठानामपि संवादः, ग्रन्थकारसमयेऽधिकतरः प्रचारोऽपि च सुशकाभिघातो भवति । यस्तु "स्मरस्त्रि" - ( nai0 zlo0 45 ) इत्यस्य स्थाने "स्मरंस्त्रि - ( sa0 2, zlo0 56 ) इति, "त्रपासरि - ( nai0 zlo0 48 ) इत्यस्य स्थाने "त्रपाः सरि - ( sa0 2, zlo0 67 ) इत्यादावनुस्वारविसर्गयोरतिरेकः; यश्च "नलः " ( nai0 zlo0 47 ) इत्यस्य स्थाने "नर:" ( sa0 2, zlo0 64 ) इत्यादौ लकाररकारयोरभेदः; यत् पुनः "शम्बर" - ( nai0 zlo0 53 ) इत्यस्य स्थाने "संवर" - ( sa0 2, zlo0 87 ) इत्यादौ च बवयोरैक्यमत्र दृश्यते, तत् सर्वमपि " समक श्लेषचित्रेषु बवयोर्डलयोर्न भित् । नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ ॥ " ( vA0 a0 ) इतिवचनाद् न मनागपि दोषावहं भवतीति प्रायः प्रातीतिकमेतत् साहित्यार्णवावगाहिनां सहृदयानाम् । 1 नैषधीय पुस्तके lo033) "नन्दिनी" -स्थाने 'नन्दना' इति, fecurri नन्दिनी ' इत्यपि । 2 नैषधीयपुस्तके ( lo0 55 ) "नैषधः" इत्यस्य स्थाने "निर्जनम्" इति पाठः, टिप्पण्यां तु सोऽपि । 3 नैषधीयपुस्तके "पुरोपकण्ठोपवनं किले क्षिता" (lo056 इति पाठः; टिप्परयां त्वत्रत्योऽपि । 8
Page #11
--------------------------------------------------------------------------
________________ .[4] अस्य ग्रन्थस्यादर्शपुस्तकमेकं प्रायः शुद्धं शास्त्रविशारदजैना. चार्यश्रीविजयधर्मसूरीणामवापमिति कृतज्ञोऽस्मि तेषाम् । पुस्तकस्यास्य प्रान्तभागे "समस्यास्य शास्त्रस्य सन्नैषधस्य कृता नूतना पाठकः पाठकायैः । सुपात्रणभृच्छात्ररत्नाभिधेन समुत्तारिता सत्प्रतिः सुन्दरीयम् ॥ " इति लेखकनामगर्भ श्लोकमिममन्तरेण नान्यः कश्चिल्लेखनसम- . याद्युल्लेखो वर्तते, तथापि जीर्णत्वादिना तस्याः प्राचीनत्वं यावद्ग्रन्थकारसमसमयभावित्वं विभाव्य्ते। . अत्र च पुस्तके समुपलब्धमितस्ततो व्यस्ततयोल्लिखितं टिप्पनकं यथास्थानं विनिवेश्य क्वचिश्चापेक्षितस्थलेषु तत्रानुपलन्धमपि स्वत उपनिबध्य च यथाशक्त्यस्य संशोधनकर्मणि विहि. तप्रयत्नोऽपि यत्र कचन मतिमान्यतःप्रमादतो वा स्खलितोऽभ. वम्, तत्र कृपापरीतचेतसः सहृदयान् क्षमा याचमानो विरमामि ह्र्गोविन्द्ः।
Page #12
--------------------------------------------------------------------------
________________ महोपाध्यायश्रीमेघविनयगणिविनिर्मित नैषधीयमहाकाव्यसमस्यारूपं श्रीशान्तिनाथचरित्रम् । 82 श्रियामभिव्यक्तमनोऽनुरक्तता विशालसालत्रितयश्रिया स्फुटा । तया बभासे स जगत्त्रयांविभु बलत्प्रतापावलिकीर्तिमण्डलः ॥ 1 ॥ निपीय यस्य क्षितिरक्षिणः कथाः सुराः सुराज्यादिसुखं बहिर्मुखम् । प्रपेदिरेऽन्तःस्थिरतन्मयाशयाः सदा सदानन्दभृतः प्रशंसया ॥ 2 ॥ 1 श्रियाम् अभिव्यक्तं-शुद्धं मन उज्ज्वलं, श्रियां धवलत्वं पवित्रत्वात्, तत्र अनुरागः प्रणयः, स र्क्त्ः। एवं च सितपीतयोरैक्यात् पीतत्वमपि सूचितम् , वप्रत्रये रूप्य-रै-रत्नमये वर्णत्रयं स्यादेव । 'श्रियां' इति बहुत्वं जिने सर्वज्ञत्वेन सर्वश्रीहामनुरागसूचकम् । 'प्राम्' इति मन्त्रपदसूचकम् ।
Page #13
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रेयथा श्रुतस्येह निपीततत्कथा___ स्तथाऽऽद्रियन्ते न बुधाः सुधामपि । सुधाभुजां जन्म न तन्मनःप्रियं भवेद् भवे यत्र न तत्कथाप्रथा ॥ 3 ॥ यदीयपादाम्बुजभक्तिनिर्भरात् प्रभावतस्तुल्यतया प्रभावतः । नलः सितच्छत्रितकीर्तिमण्डल: क्षमापतिः प्राप यशःप्रशस्यताम् ॥ 4 ॥ द्विधापि धर्मानुगतिर्महीपति दृढविधेः शैशव एष सेवधिः । क्रमेण चक्री विजये दिशां जिनः __ स राशिरासीन्महसां महोज्ज्वलः ॥ 5 ॥ रसैः कथा यस्य सुधावधीरिणी . कृता सकृत् कृन्तति दुष्कृतं नृणाम् । 1 सूर्यस्य । 2 "धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । _ सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि ॥ " 3 अवधिः अवधिज्ञानम् । 4 म्है। उत्सवैः, उज्ज्वला, "उज्वलस्तु विकासिनि शृङ्गारे विशदे दीप्ते" हे। .
Page #14
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । हिमाद्रिजाता लहरी नभखतः क्षमातले तापमिवागता स्वतः ॥ 6 ॥ अमुष्य संसेवनया नयाश्रयाद् नलः स भूजानिरभूद् गुणाद्भुतः । रयात् समुत्तीर्य दुरोदरादराद् दुरापदं चन्द्र इव होदिताम् ॥ 7 ॥ सवर्णनीयस्तत एव लक्षणइ विचक्षणैः संप्रति संनिधानतः । सुवर्णदण्डैक सितातपत्रित प्रभावकीत्योर्जनचित्तचित्रितः ॥ 8 ॥ रसाद्दशास्योऽप्यदसीयसेवने सत्ः प्रभुर्भास्वर कान्तिभास्करः । बभूव भूवल्लभदेवजित्वर ज्वलत्प्रतापावलिकीर्त्तिमण्डलः ॥9॥ पवित्रमत्रातनुते जगद् युगे भिधा विधानैर्बहुधा स्मृता विभोः । 1 ग्रहणजा ताम् । 2 अद्यापि लोके स्मरग्रीयः ।
Page #15
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे अरिष्टशान्तेर्नलिनीशपेशलद्युतेः सतेजोऽनुभवेन संगतेः ॥ 10 ॥ बहुश्रुतानां वदनादनाश्रवैः श्रुता रसक्षालनयेव चत्कथा । ददाति सोच्चैःश्रवसो नियोजनाज्जनेऽनिमेषाद्विबुधक्रियां शुचिम् ॥ 11 ॥ समाधुरीका न कटुः श्रुतावपि निशामनाद याऽऽन्तरकश्मलापहा । कथं न सा मद्विरमाविलामपि न शोधयेन्नाथकथा यथास्थिता ? ॥ 12 ॥ ययाऽऽख्यया भव्यनृणां शुचीकृतं स्मृतेर्मनो भावनया जगद्गुरोः । इयं विशेषात् प्रतिभां कथं न मे स्वसेविनीमेव पवित्रयिष्यति ? ॥ 13 ॥ अधीतिबोधाचरणप्रचारणैः 1 अन्यत्र श्राश्रवे ऽलग्नमनोभिः सावधानैरित्यर्थः । 2 उच्चैःश्रवाः=अश्वः, उत्कर्णता च । 3 विबुधाः = देवाः, पण्डिताश्च । 4 " निशमनं निशामनं निरीक्षणश्रवणयोः" इत्यने0 /
Page #16
--------------------------------------------------------------------------
________________ prathamaH srgH| . श्रुताम्बुधि नगभीरनीरवान् । प्रभुर्विहारेण चतुर्दिगन्तरे विमोहपकं कुरुते स्म दूरतः ॥ 14 ॥ नयेवधीत्याचरणानयेन स दशाश्चतस्रः प्रणयन्नुपाधिभिः । रसाधिकत्वाद् द्विगुणत्वमादधे चतुर्दशासंस्तत एव तत्प्रभाः ॥ 15 ॥ स नैषधीभावमुपेत्य भूभुजां - ब्रजस्य रेमे हृदि तद्गुणस्पृशि । चतुर्दशत्वं कृतवान् कुतः स्वयं निजात्मनाऽनन्तविबोधनेधिकः ॥ 16 ॥ प्रभामयीं स्वीयपुरी तथाऽतनोत् 1 सप्तनयेषु षड्दर्शनरूपेषु द्वादशत्वं रसाधिकत्वे 14 / 2 निषधा हि नगरी कौशलदेशाश्रिता, कौशलो हि देशः सर्वेषु मुख्यः, अयोध्याश्रितत्वात्, तेन नैषधीभावं श्रीऋषभदेवभावमित्यर्थः । "निषधस्तु कठिने पर्वतेश्वरे देशतद्राजयोश्चापि " इत्य्नेकार्थ्ः। 3 कौमारे राज्ये चक्रिभावे तीर्थकरत्वे च प्रत्येक पञ्चविशतिसहस्रवर्षभोगाचतुर्दशतेति ।
Page #17
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे पुरा जिनोऽत्स्वपि पूर्वचक्रभृत् । जनो न यस्यामितिगीरदः पदं न वेद्मि विद्यासु चतुर्दशखयम् ॥ 17 ॥ अमुष्य विद्या रसनाग्रनर्तकी भविष्यतीत्येव विमर्शपूर्वकम् । विधिः पुरे तानुदपादि सज्जनान् प्रबोधशुद्धाम्बुधिजातमजनान् ॥ 18 ॥ पुरन्दरस्यापि पुरा पुरा सखी त्रयीव नीताङ्गगुणेन विस्तरम् । सहिताऽप्याह्निवृत्तिसोदया पुरी स्वशाखा बहुल द्विजाश्रया ॥ 19 ॥ चतुर्दशत्वं दधती शुभां श्रमैस्तथैव वर्णैः ककुभो जनागमैः । अगाहताष्टादशतामपीप्सया 1 पदं = स्थलमधिकारं वा । 2 ससंहिता = वेदपाठः, पक्षे लोकानां परस्परं सांगत्यं च । 3 श्रह्निकम् = अधिकारविशेषः, वृत्तिः =प्रतिदिनमाजीविका तथा सोदया= उदयवती । 4 शाखा = वेदशाखा वृक्षशाखा च । 5 द्विजाः = पक्षिणः, विप्राश्च । 6 चतुर्भिः । 7 षडूभिः ।
Page #18
--------------------------------------------------------------------------
________________ prathamaH srgH| पृथग्देशाशाजनरङ्गसंगमैः ॥ 20 ॥ अनेकवस्तुपचयैर्नृपस्तुतैः स्ववास्तवैः प्राज्ञजनस्य संस्तवैः । पुरी सुरीणां रमणीयतां ययौ __ नवयद्वीपपृथग्जयश्रियाम् ॥ 21 ॥ दिगीशवृन्दांशविभूतिरीशिता ___ जनस्य सर्वस्य सुशिक्षया पिता । पितामहस्तैच्चतुराननश्रिया प्रशास्ति यां शान्तिविभोः पिता पुरीम् ॥ विवेचने वा वचनेऽञ्चनेऽथवा ___ दिशां स कामप्रसरावरोधिनीम् । प्रवृत्तिमाधाय धिया नयाश्रयां स्वबोधिशोधिप्रभुतां दधेऽधिपः ॥ 23 ॥ प्रतिप्रभाताध्ययनैनवैः स्तवै जिनेन्द्रपूजाजनने महोत्सवैः । 1 षट्स्थाने दशदिशां गणनात् आश्रमाः 4 वर्णाः 4 एवं 18 / 2 तच्छब्देन शिक्षा तत्र निपुणं मुखम् , पक्षे विधिः। 3 vishvsenH।
Page #19
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रबभार शास्त्राणि दृशं द्वयाधिका___ मतुल्यकुंल्याचरणैः पुरीजनः ॥ 24 ॥ त्रिधा प्रभासं-गतमस्ति हस्तिना पुरं पुरन्ध्रीजनविश्वरञ्जनम् । दृशं दधे गोधिकृतामिहावसन् निजत्रिनेत्रावतरत्वबोधिकाम् ॥ 25 ॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते पुरे विशङ्कोऽपि न कोऽपि तामयात् । सविद्रुमाभे भवने वनेपि वा दिवानिशं देवनतः सभावनः ॥ 26 ॥ जनेन यूना विषयप्रयोजने 1 कुल्यं-कुलोचिताचारः, पक्षे कुल्या नदी, तदाचरणैः शा. स्त्राणां पावित्र्यं सरसत्वं च नद्याचरणकथनात् "तीर्थं शास्त्र गुरौ यज्ञे पुण्यक्षेत्रावतारयोः" इत्यने । 2 त्रिधा-प्रभासं तीर्थ गतं प्राप्त, विस्तारण, प्रभा अलका तया संगतं मैत्री यस्य; प्रभा-तेजः तेन संगतं सहितम् । 3 दृशं दृष्टिं सम्यक्त्वं वा । 4 गवि-स्वर्गे देवैः प्रशंसितां परीक्षितां. पक्षे गोधौ-भाले कृतां= स्थापिताम् । 5 विशिष्टद्रुमाः, प्रवालरत्नं वा। 6 देवेजिने नतः, क्रीडातो वा; सभावना सभाया अवनः रक्षकः, भावनया स. हितश्च; भावनैः भवनपतिभिः सहितो वा।
Page #20
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । कृतेऽमुना के न तपः प्रपेदिरे ? | प्रपन्नमासन्नवने सभावने सनेर्नृपान्नामयता यतात्मना ॥ 27 ॥ पिनाकिवन्नाकिविनायकार्चित स्तपोवने तप्यति योगिनां गणः । भुवं यदेकांहिकनिष्ठया स्पृश न्नुपादिशन्नूर्ध्वदिशः प्रवेशनम् ॥ 28 ॥ तदीयेवोदयमत्र धार्मिकं विमृश्य मन्ये बहुमन्युना ज्वलन् । फलेन हीनां स्वत एव पित्सया दधावधर्मोऽपि कृशस्तपखिताम् ॥ 29 ॥ यस्य यत्रासु बलोद्धतं रजः प्रजाव्रजे ध्वान्तभिये भविष्यति । इतीव वेधा विदधे मणीमया ञ्जनालयांस्तत्र नृपस्य पश्यतः ॥ 30 ॥ 1 प्रपा=जलदानस्थानं तैः इन्दिरा = लक्ष्मीर्यत्र । 2 " तपखिनी पुनर्मासी कटुरोहिणिकापि च " इत्यनेकार्थः, "तपस्वी तापसे दाने" इत्यपि । 3 श्रस्य = लोकस्य, योगिगणस्य राज्ञो वा । 4 " यात्रोत्सवे गतौ वृत्तौ " इत्यनेकार्थः ।
Page #21
--------------------------------------------------------------------------
________________ 10. . शान्तिनाथचरित्रेपुरोऽप्यमुष्या नृपतेः प्रयाण __ स्फुरत्प्रतापानलधूममञ्जिम । रजश्वलद्वाजिखुराहतं द्विषां पुरस्तदाख्यातुमिव स्थितं मुखे ॥ 31 ॥ पुरेऽर्थिभिश्चार्थिजनाय दित्सुभि रदापि नीरं क्रमवृद्धवीचिभिः । तदेव गत्वा पतितं सुधाम्बुधौ । विधौ ग्रहानन्तरशौचकर्मणे ॥ 32 ॥ यशः स्वरूपाददसीयनागर प्रदानजन्यं कृतविश्रमं दिवि । जगद्ममात् तत्कमचारजं रजो दधाति पङ्कीभवदतां विधौ ॥ 33 ॥ स्फुरधनुनिखनतद्धनाशुग- . प्रवर्षणैर्भूमिपतेयशस्तरुः । सपल्लवश्चित्रमिदं न किन्तु तद् 1 अर्थिभिः ध्निभिः। 2 "हरेः पदोर्देवधुनीयतेऽधुना" इति वा पात्थान्त्र्म्।
Page #22
--------------------------------------------------------------------------
________________ prathamaH srgH| रिपुस्तदोपल्लवलक्षवानभूत् ॥ 34 ॥ अहर्निशं दातुरनन्तरोदक प्रगल्भवृष्टिव्ययितस्य सङ्गरे नृणां मनस्तापविभावसोरभूत् स धूमभूमी कृपणानने स्थिरः ॥ 35 ॥ अदःपुरः मापबहुप्रतापजइ दिवाकरः प्रादुरभूत् क्राक्रैः। निजस्य तेजःशिखिनः परःशताः परे रुचिभ्रंशमिहाभिलेभिरे ॥ 36 ॥ द्विषन्मनाकाननदाहसाहसी प्रतापवह्निः प्रससार भूपतेः । tadIya'yevAtra विशिष्य भूतले वितेनुरङ्गारमिवाऽयशः परे ॥ 37 ॥ अनल्पदग्धारिपुरानलोज्ज्वलैः प्रतापरोचिनिचयैर्भुवः प्तिः। 1आपदां लवा-लेशाः तेषां ल्क्स्स्ः। 2 "सङ्गरोऽङ्गीकृते युद्धे क्रियाकारे विस्साप्दोः। सङ्गरं तु फले शम्याः" इत्यने । 3 शिखिनः भ्य्ः। -
Page #23
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे रराज राजन्यसमाजमध्यगः स विश्वसेनः खरसेन तत्पुरे ॥ 38 ॥ द्विधा क्षमापस्य चिरस्य तापतो निजप्रतापैर्वलयं ज्वलद्भुवः । स्वतः परित्यज्य गताः कचिदने वनेचराभाः क्षितिपा द्विधाऽरयः ॥39॥ स्स् विश्वसेनस्य विनश्यदापदः पदं सुराज्यस्य सुरासुरार्चितम् । प्रदक्षिणीकृत्य जयायै - सृष्टया यशः श्रियाऽलम्भि यतो जगत्त्रयम् ॥ 40 ॥ क कौशिकस्य प्रभुतासुराद्भिया 'निमेषभाजोऽक्षिसहस्रसंगमे । अतोऽत्र राजाऽनुपमस्त्रिविष्टपे रराज नीराजनयासराजघः ॥ 41 ॥ 12 1 क्षमा = भूः, पक्षे तितिक्षा । 2 क्षितिं भुवं क्षयं च पान्ति रक्षन्ति । 3 श्रायः = लाभः । 4 नितरां राजनये श्रास्ते इति नीराजनयासः, स चासौ राजघश्च यद्वा, निर्गतो राजनयोऽत्र तम् श्रस्यति क्षिपति स तथा ।
Page #24
--------------------------------------------------------------------------
________________ prathamaH srgH| . . 13 निवारितास्तेन महीतलेऽखिले -- 'प्यनीतयो नीतिकरेण भूभुजा । कुतो भवेत्तद्विषयेऽप्यदृष्टव द्भयं नु दृष्टं परिशिष्टमप्यतः ॥ 42 ॥ द्विधा क्षमायाः प्रतिपायिना जने __ निरीतिभावं ग्मितेऽतिवृस्स्त्त्य्ः। जहुर्न ताः खिन्नवपुर्जलच्छलाद् भयद्रुतदिड्नृपसंगमं श्रमात् ॥ 43 ॥ विनाशनं नाशनमेव केवलं कुशासनं वो न पुनः कुशासनम् । न तत्यजुर्नूनमनन्यविश्रमा अमी श्रमास्तस्य नृपस्य विद्विषः ॥ 44 ॥ हृदि भ्रमा नो भुवि विभ्रमाः श्रवः पुटेऽपटुत्वे न त्था-ध्व्नि-ग्र्हाः। बभूवुरन्यत्तिमिरेण साञ्जनाः 1 दृष्टं ख-परचक्रजं भयं कुतस्तस्य देशे भवेत् ? अदृष्टं वह्निखोयादेर्भयम् । 2 कु-भूमिः। 3 ध्वनिग्रहा:-शब्दग्रहणानि क पटुत्वे न स्युः, पक्षे अध्वनि-मार्गे निग्रहाः बन्धा जाता। -
Page #25
--------------------------------------------------------------------------
________________ शान्तिनायचरित्रेप्रतीपभूपालमृगीदृशं दृशः ॥ 45 ॥ सितांशुवर्णैर्वयति स्म तद्गुणै यशोऽम्बरं त्वम्बरभागवाससे । तदीयजाड्यक्षतये महीशितुः प्रतापवह्नि विधिना vidhiya'dhAt ॥ 46 // नृपेण देशे धृतसूत्रसंचयै महासिवेम्नः सहकृत्वरी बहुम् । खदोस्तुरीयं चपला सितांशुक प्रभाविशेष जनयांबभूव तम् ॥ 47 ॥ विपक्षपक्षस्य पतद्भिरंशुकैः पेलायितौ केवलगात्रपालनात् । दिशां गणस्याऽऽवरणं रणाङ्गणे बभूव भूवल्लभरागशालिनः ॥ 4 ॥ शशाक कर्तुं नृपकेतुवायुभि स्त्रुटद्भिरेवाहितसूत्रजालकैः । इतस्ततो नो चरणाद् रणान्तराद् 1 चपला इयं तुरी, यद्वा तुरीयं-चतुर्थ युगम् । 2 पलायि: जिम्नाशस्तत्र । 3 वनपर्वतादि दुर्ग yaavtpshytH।
Page #26
--------------------------------------------------------------------------
________________ prathamaH srgH| 15 यशःपटं तद्भटचातुरी तुरी ॥ 49 ॥ . प्रतीपभूपैरिव किं ततो भिया viruddhatAnyaviSayaya'Sedhyata / तदर्तवोऽन्योन्यगुणानुगुण्यतः सुखाय भूभृद्विषये बभूविरे ॥ 50 ॥ मिथः सुरैरप्यसुरैर्भयातुरै विरुद्धधर्मैरपि भेत्तृतोज्झिता। मणीगणच्छायमिहातपेऽप्येदो विरोचते चैकपदे दिवि द्युतेः ॥ 51 ॥ बलानुषक्तोऽप्यबलानुरागवान् kRtaanukmpo'nnukmpshaasnH| अमित्राजन्मित्रजिदोजसा स य ल्लसत्प्रभावोऽप्यलसत्प्रभाववान् ॥ 52 ॥ क्षितीश्वरोऽप्यक्षितिभृर्द्धने जने 1 यशःपटं कर्तुं नो शशाक इति स्म्न्व्य्ः। 2 विषयः= shbdruuprsaadikaiH| 3 तदा ऋतवः । 4 अलस इव आचरन्ती अलसन्ती क्विपि शतरि ईदृशी स्थिरा प्रभा कान्तिस्तस्या अवनं रक्षणं अवः तद्वान्, यद्वा 'ऽनलसत्प्रभाववान् ' इति पाठे अनलाः अभिः । 5 धने तथा जने न क्षयभृत्-घने बने पूर्ण इत्य्र्थ्ः।
Page #27
--------------------------------------------------------------------------
________________ , शान्तिनाथचरित्रेऽअनेन मुक्तोऽपि जनेन संहितः । अमुक्तशूरोऽपि स मुक्तधीरधी विचारदृक् चारदृगप्यवर्तत ॥ 53 ॥ तदोजसस्तयशसः स्थिताविमौ जगत्कृताऽऽगृह्य नियोजितौ हरी । सुरासुरेशौ तदसारभावतः समीरनुन्नौ दिवि वा गतौ भुवि ॥ 54 ॥ विधिः परे भूमिभृतः कृता मया वृथेति चित्ते कुरुते यदा तदा । तदीयसाराश्रितविश्वसेनया नयेन नित्यं त्रियते स भूपतिः ॥ 55 ॥ यदाऽरुणस्तापयतेऽतिदारुण स्तलं भुवस्तत्र विधिः स्मृतावधिः । तनोति भानोः परिवेषकैतवाद् निबन्धनं तन्मेहसाऽहसाऽवशी ॥ 56 ॥ भृशं यशःस्पर्धितया तथाऽऽख्यया .... मुक्तं द्विधा पाणियन्त्राभ्याम् । 2 तस्य रास्तेजसा ।
Page #28
--------------------------------------------------------------------------
________________ prathamaH srgH| प्य्धिक्रुधाऽऽकृस्स्त्त्भ्रूप्रूप्य्क्ः। रुरुत्सुरुच्छृङ्खलया करोत्ययं तदा विधिः कुण्डलनं विधोरपि ॥ 57 ॥ अयं दरिद्रो भवितेति वैधसीं क्रियां परामृश्य विशिष्य जाप्त्ः। विधेः प्रसत्त्या स्ववदान्यताकते नृपः सदाऽर्थी भवितेत्यलीलिखत् ॥ 58 ॥ करात् करेऽर्थं निदधन्नृपोर्थिता लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । वदेत् सुधीर्योऽप्यवधीर्य तन्मति दृढीचकार स्वमतं स्वतन्त्रधीः ॥ 59 ॥ अलीकवृत्तेस्तदलीकवृत्तितां नृपोर्थिनामक्षरसंततेस्ततः । मृषा न चक्रेऽल्पितकल्पपादपः 1 प्राकृष्टा भरूपानक्षत्ररूपा रूप्यका येन । 2 अर्थितारूपा या लिपिस्ता ललाटे जाग्रती यः सुधीः कथयेत् तस्य मतिमवगणय्य; कश्चिद् वक्ति-वैधसी लिपिर्ल्लात्ते'| तदशुद्धम् , करेण करे द्रव्यं दीयते, कर एव विधिलेख इति भावः ।
Page #29
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे स धातुधार्यार्थविपर्ययादिव ॥ 60 ॥ भवेन्न संसारपदं ममाश्रये कदापि संसारवतां विदूरतः । कृतः क्षितीशेति धनीवनीपकः 18 प्रणीय दारिद्र्यदरिद्रतां नरः ॥61॥ विभज्य मेरुर्न यदर्थिसात् कृतो मया रयाद् दिग्विजयान्तरायकृत् । इतीव विज्ञाय विधौ महोदधौ निमज्जयामास गिरिगिरिं दिवः ॥ 62 ॥ कलङ्कितः प्रागपि सेतुकेतुना न सिन्धुरुत्सर्गजलव्ययैर्मरुः । 1 'अर्थणि याच्ञायां' अत्र याच्ञार्थः, पक्षे श्रर्थः = द्रव्यं, धातुधार्योऽर्थः याच्ञा, तद्विपर्यये श्रयाचकः । धातुना रूप्यकादिना धार्यः करणीयः श्रर्थस्य याच्ञारूपस्य विपर्ययः, व्यापारेऽर्थविपर्ययः । यद्वा 'श्रयं दरिद्रो भविता' इत्यत्र 'न भविता' इति विपर्ययः, भूधातोस्तृचि नञ्तत्पुरुषः । 2 शं= सुखं सारस्य=धनस्य पदं स्थानं दूरे न भवेत् । 3 यद्वा नल इव नलः, लुप्तोपमा, नलराजस्य पूर्व भावात् । 4 गिरिः =नृपः "गिरिः पूज्येऽक्षिरुजि कन्दुके शैले गिरीयके गीर्णावपि" इत्यनेकार्थः ।
Page #30
--------------------------------------------------------------------------
________________ prathamaH srgH| कृतो निवासाय महीस्पृशामतो व्यशोषयत् तं वडवाभिना नृपः ॥ 63 ॥ न चौर्यचर्यापहृताभिधानतः पुराणवृत्तौ न दरिद्रमुद्रणा । अमानि तत्तेन निजायशोयुगं भ्रुवोर्द्वयस्य व्यपदेशलेशतः ॥ 64 ॥ यशःप्रतापानुगपुष्पदन्तयो र्मयोजितेनापहृतं न दुस्तमः । तदेव मेने नृपतिः स्वदुर्यशी द्विफालबद्ध । चिकुराः शिरः स्थितम् ॥ 65 ॥ अजस्रमभ्यासमुपेयुषा सम कलत्ररत्नेन मुदाऽचिराहया । 19 यथेच्छयाऽसौ विषयोपभोगत विराय राज्यं विदधे भुजौजसा ॥ 66 ॥ नियोगिनी न्यस्य धुरं भुवः प्रभु मुदैव देवः कविना बुधेन च । 1 दुस्तमः= राहुरूपम् ।
Page #31
--------------------------------------------------------------------------
________________ शान्तिनाथचरितयथागमं भावनया नयानयं पुपोष सर्वत्र पवित्रचेतसा ॥ 67 ॥ निरन्तरं स्निग्धतरान्तरात्मना तया रमण्याऽनुभवन सुखं रतेः । दधौ पटीयान् समयं नयन्नयं रसेन केलि कलहंसवद् मधौ ॥ 6 ॥ ददद् धनं स्वेष्टमयं महाशयः स्वयं कलाकेलिरसालयीभवन् । स्त्रिया चकारापरपद्मया समं दिनेश्वरश्रीरुदयं दिने दिने ॥ 6 ॥ अधोविधानात् कमलप्रवालयोः फणागणैः स्वैर्मृदुलैर्भुवं वहन् । अहस्यतेलांपतिना सुभोगिना मशेषशेषः खलुः सैष शेषराइ ॥ 70 ॥ प्रसादमापाद्य सुवर्णवाससां 1 जयात् । 2 कोमलफणाभिभूभारवहनादयं भोगीन्द्रो म, 'किन्तु सकलभोगिनां शेषः अनुचर इत्ययं राक्षा अहस्यत । 3 पृथ्वीप्तिना। 4अशेषस्य समग्रस्य शेषः ।
Page #32
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । शिरस्सु दानादखिलक्षमाभुजाम् । नतैः पुनस्तैर्वसुधां प्रसाधयन् स्वयं स रेमे विषयेषु तन्मयः ॥ 71 ॥ सतीषु सत्यार्थयशस्वती स्वतः शचीव रूपादचिरा गुणाङ्गणम् । पुरेदमूर्ध्व भवितेति वेधसा कलत्ररत्नं विदधेऽस्य तुष्टये ॥ 72 ॥ सतीषु रत्नं तदशेषलक्षणेविचक्षणैः संस्तुतमस्ति यत्पदोः ! पुरा मणीवेश्म सुरीशिरोऽस्त्वतः पदं किमस्याङ्कितमूर्ध्वरेखया ॥ 73 ॥ जेगज्जयन्तेन च कोशमक्षयं समं दधानेन बिडौजसा सैमा । अलम्भि शोभा भुवि भूभुजा सुते 21 1 यत्पदोः पदं = स्थानं मणीवेश्म, 'चकार' अध्याहारात् । सुरीणां शिरः श्रस्तु, अत एवास्य पदस्याङ्कितं शोभा भूषा ऊर्ध्वरेखया ' अस्ति' इति शेषः । अङ्कनम् = अङ्कितम् एकार्थम् । 2 जगद् = विश्वं तथा कोशम् अक्षयं दधानेन । कथं, जयन्तेन पुत्रेण समम् । 3 तुल्या ।
Page #33
--------------------------------------------------------------------------
________________ zAntinAthacaritra'site'vatIrNe'zvadine नभस्यजे ॥ 7 ॥ जगज्जयं तेन च कोशमक्षयं . प्रणेष्यता स्वमगसिन्धुरादिना । मणीगणान्तेन सुरोऽत्र सूचितोचिराचिराकुक्षिमपि प्रपन्नवान् ॥ (पाठान्तरम् ) त्रयोदशाऽहेऽप्यसितेऽथ शुक्रजे प्रणीतवान् शैशवशेषवानयम् । स लब्धजन्मा सकले कुलेऽतुले ऽप्यरिष्टशान्ति भुवि शान्तिसंज्ञया ॥ 75 ॥ कृताभिषेकोऽपि सुरैः सुराचले प्रणीतवान् शैशवशेषवानयम् । भुजे भुवो भारसहस्य भूभुजः । क्रमेण विश्रामसुखे गतश्रमः ॥ (पाठान्तरम् ) - 1 भाद्रपदासितसप्तम्याम् अव्तीर्न्न्ः। 2 ज्येष्ठासितत्रयोदश्यां जात्ः। 3 अरिष्टशान्तिं प्रणीतवान् । 4 उपयुक्ततरं शैशवं शैशवशेष अतिबाल्यवान् "शेषः सीरिण्युपयुक्ततरेऽपि च" इत्यनेकार्थः । काव्यान्तरे शैशवशेषम् अन्यकयौवनम् । ...
Page #34
--------------------------------------------------------------------------
________________ 23 प्रथमः सर्गः । प्रपद्य विद्या अनधीतवानपि दधत् कुलीनाः सकलाः कलाः प्रभुः । सखा रतीशस्य ऋतुर्यथा वनं विवेश पित्रोर्हदयाब्जमात्मजः ॥ 76 ॥ विभोः स्वभावेन विभाविभावसौ प्रसृत्वरे दुस्तमसो विजित्वरे । विपक्षपक्षस्त्वरया ययौ वनं वपुस्तथाऽऽलिङ्गदथास्य यौवनम् ॥ 77 ॥ अधारि पद्मेषु, तदंहिणा घृणा ततः श्रियाः स्थानपरिश्रमोऽप्यतः । स्वयं तदीयश्रियमेव बिभ्रता न्यवारि वारिस्थितिजाड्यमप्यदः ॥ 78 ॥ श्रिया करग्राहविधेरिवाश्रयेत् न्य 1 श्रतः कारणात्, श्रियाः स्थानेन यः परिश्रमः खेदः, वारि=निषिद्धः । 2स्वयं स्वस्मिन्, वारिस्थितिजाढ्यं=वारिमध्ये स्थित्या जडत्वं वा=अथवाऽरिमध्ये स्थितावपि जडत्वं स्यात्, अपि अदः न्यवारि, भगवश्चरणे वारिस्थितिजाज्यं नाभूत् । 3 श्रिया = लक्ष्म्या सह करग्राहविधेरिव, श्रीरपि करे गृहीता; करेण राजभागधेयेन गृहीता वा ।
Page #35
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे__ क्व तच्छयच्छायलवोऽपि पल्लवे ? / वनेचरे राजवधूजनो यतो __ ह्यसूर्यदर्शी न पदं परं भजेत् ॥ 79 ॥ करेऽनुरागादिव नेतुरेतु किं जडेस्थिरा श्रीः खलु पद्मसंगमम् । तदस्यिदास्येऽपि गतोऽधिकारिता - न तजनालीकभृदब्ज एव स्ः॥8॥ महीयसाऽसौ विधिनाऽऽधिना कृतः प्रभोर्मुखाम्भोरुहसाम्यधित्सया । शरत्प्रयत्नेऽपि तदाकृतौ प्रभु न. शारदः पार्वणशर्वरीश्वरः ॥ 8 ॥ 1 तस्य-भगवतः शयस्य-करस्य च्छायाः, छायावाहुल्ये क्लीबत्वमेकवचनं च,शयच्छायं तस्य लवः पल्लवे काश्रयेत् , यतः पल्लवे वनेचरे राजकरगृहीतस्त्रियाः पदं स्थानं न स्यादिति भावः । 2 तस्य प्र्भोः। 3 तत्रैव पङ्के जातं यन्नालीकं विसप्रसूनं पुष्णातीदृशः सम्प्रसिद्धः अब्जः पद्मः; यः तेषु तेषु जनेषु अलीकम्-असत्यं पुष्णाति स कथमधिकारी स्यात् ? नैवेत्यर्थः । 4 शरद्-वर्ष यावत् प्रयत्नेन कृतः महता आधिना तथापि तदाकृतौ न प्र्भुः=smrthH।
Page #36
--------------------------------------------------------------------------
________________ लेखाभि खगामि ॥ 2 ॥ णेत प्रथमः srgH। kimasya लोम्नां कपटेन कोटिभि___र्दिधापि 'गौणे गणनां व्यधाद् विधिः। पैरे त्वसंख्येयदशैव तजिने भवेदैसंख्येयदशा स्वभावतः ॥ 8 ॥ नभस्तले किं फलके खगार्चिषां विधिन लेखाभिरजीगणद् गुणान् । गुंणेतराभावपरा विरोजिरे . ग्रहच्छलाद् बिन्दव एव केवलम् ॥ 3 ॥ जिनस्य न विनवपुर्न खिन्नता परेष्विति प्रत्ययनाय निर्मलाः । न रोमकूपौघमिषाज्जगत्कृता __ जलार्द्रितास्तेऽवयवाः कृतास्ततः ॥ 84 ॥ मुखेऽस्य नालीकविमा प्रतिष्ठिता 1 गौणे-गुणभरे अप्रधाने सामान्ये भिस्स्त्थे। 2 परे मुख्ये गुणभरे संख्या न । 3 स्वभावतः जिने संख्यं युद्धं तद्योग्या दशा न । 4 गुणेतर: दोषः । 5 जलेन आर्द्रिता न कृताः, खेदे सति मलाश्रयात् । 6 नालीक-कमलं, पक्षे सत्यभा, नम्सरशनकारेण स्मास्ः।
Page #37
--------------------------------------------------------------------------
________________ 26 . शान्तिनाथचरित्रे. _____ शेयद्वये वा चरणद्वयेऽपि च । ध्रुवेण लोनामिव मूलकैतवात् कृताश्च किं दूषणशून्यबिन्दवः ॥ 85 ॥ अमुष्य दोआमरिदुर्गलुण्टने __ चमूचरैनोपशमाः smaashritaaH। प्रभावभारग्रहणे यशोग्रहे सुवर्णचन्द्रातिभासुरे पुरे ॥ 86 ॥ भुजद्वयी भागवती बभौ यया ध्रुवं गृहीतार्गलदीर्घपीनता । न्यषेधि तस्मिन विषये भयागमः प्रजासु दुर्नीतिगृहे समागमः ॥ 87 ॥ पुरं रिपूणां च कुरङ्गसंगतं कृतं भटैर्भागवतैस्त्रसजनम् । उरःश्रिया तत्र च गोपुरस्फुर 1 पक्षे प्राशयद्वये-निश्चयव्यवहाररूपे, चरणद्वये अणुमहावतरूपे । 2 प्रभावः तेजोऽस्य ग्रहण, यद्वा, प्रभौ-रिपौ, अभं= अदीप्ति यत् प्रारं-अरिसमूहस्तद्ग्रहणे ।
Page #38
--------------------------------------------------------------------------
________________ OM - प्रथमः सर्गः । .. 339 कपाटताधायि विभोरसंगतम् ॥ 88 ॥ प्रजासु वात्सल्यधरेऽपि शल्यवद् द्विषां सपत्राकृतिकारके जिने । प्रतापवह्निस्तदुरःस्थितोऽदहत् कपाटदुर्धर्षतिरःप्रसारिता ॥ 89 ॥ स्वकेलिलेश स्मित निन्दितेन्दुनः पुनर्नु चन्द्रेण मुखस्य सौहृदम् । समिद्धृतारारुचिहेतुनाऽर्हत स्वतः स भालेऽर्धवपुः शशी स्थितः ॥ 90 ॥ विधौ श्रियाद्वदनस्य मित्रतां निजांशद्दक्तर्जितपद्मसंपदः । विचार्य तद्योगबलात् कुशेशयं तदालिमालाजटिलं वने स्थिरम् ॥ 91 ॥ निशीन्दुरई ददनेऽस्ति सौहृद - स्तथा दिवाब्जं न सदा संसंगतम् । 1 असगतं = रिपुत्वं यथा स्यात्तथा । 2 "कृतः स्वभालेन समोऽर्धतः शशी" इति वा वाठः । 3 'अस्ति' इत्यव्ययं सद्भावे । 4 संगतं = सौहृदं = मित्रता ।
Page #39
--------------------------------------------------------------------------
________________ 28 शान्तिनाथचरित्रे अतद्द्द्वयीजित्वर सुन्दरान्तरे न साम्यधीः कापि सतां ततः परे ॥ 92 ॥ न चार्हतोऽनुत्तरवासिनः सुरा विधातुमङ्गुष्ठमपि क्षमाः क्रमात् । असंशयस्तेन मनःशयोऽस्ति मे न तन्मुखस्य प्रतिमा चराचरे ॥ 93 ॥ सरोरुहं तस्य दृशैव तर्जितं जले निमज्जद् बहुलज्जया जयात् । ततः स्फुरत्पद्मपदं तदञ्चितं वृतं न जैनाननसंश्रयश्रिया ॥ 94 ॥ जडखरूपा जेडजातजन्मना जिताः स्मितेनैव विधोरपि श्रियः । निजाननेन श्रुतिशालिनाऽमुना मनागून साम्यं द्विजराज राजते ॥ 95 ॥ मुखे सुधांशौ च वरे सरोरुहे कलातुला स्याद् द्विजराजयोगतः । 1 प्रशस्तम् । 2 'जडजातजन्मना' इति करणतृतीया । 3 द्विजराजाः = दन्ताः, पक्षे सुधांशुर्द्विजराज एव, तृतीयपक्षे द्विजराजः कलहंसः ।
Page #40
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । अतः परं भव्यमहो महीयसी सुवृत्तबोधोदयपल्लवप्रभा ॥ 96 ॥ दिवा विबोधाद्यदिवाऽनिशोदयात् त्रयेऽप्ययं स्याद् व्यतिरेकताश्रयः । ततोऽन्वयाद्या व्यतिरेकतः स्वतस्तदाननस्योपमितौ दरिद्रता ॥ 97 ॥ अयुक्तमुक्तं यदिवा तुरातुराशयाऽऽशया पूर्वविपश्चितामतः । समुद्रसारस्य धियास्त्र येन सा तदाननस्योपमितौ दरिद्रता ॥ ( पाठान्तरम् ) 29 1 सुष्ठु वृत्तबोधानां चरणज्ञानानां उदयो येभ्य ईदृशाः पल्लवाः = पदलेशास्तेषां प्रभा= बुद्धिः, सुष्ठु वृत्तः =वर्तुलः, बोध: = प्रकाशस्तेन उदये पल्लववत् प्रभा चन्द्रपक्षे, एवं सरोरुहेऽपि पल्लवानां प्रभा । 2 मुखपक्षे अनिशम् उदयः अनिशोदयः तस्मात् । 3 भेदकारणम् । 4 तुरा=संभ्रमस्तेन श्रतुरो य आ शयस्तदाशा=अभिलाषस्तया । 5 मुदो रसस्तस्य श्रारः = प्राप्तिस्ते - न सहितस्य 1 समुद्रसारं धनं पुत्रत्वात् 2 मुद्रा संकोचस्तस्य सारः=गमनं यस्मात् तेन युतस्य 3 /
Page #41
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्र दृशः प्रकाशात् सरसस्वभावतः प्रेपन्न सत्सौरभतस्त्रयी सदृक् । ततो न काचिद् विदुषां प्रभाजुषां तदाननस्योपमितौ दरिद्रता ॥ 30. ( पुनः पाठान्तरम् ) स्वबालभारस्य तदुत्तमाङ्गजइ विधित्सतः साम्यमसम्यगाशयात् । पराङ्मुखत्वाद् धवलीभवन्मुख क्रियां चमर्यादिशति पावशात् ॥ 98 ॥ स्वबलभारस्य तदुत्तमाङ्गजैः 1 दृशः प्रकाशादिविशेषणत्रयेण मुखं चन्द्रः पद्मं च तुल्यम् ; मुखे दृष्टे दृशः=सम्यक्त्वस्य 1 चन्द्रे दृष्टे दृशः = नेत्रस्य 2 कमले नेत्रस्य स्वरूपप्रकटनात् 3 / मुखे नघरसव्याख्यातः, चन्द्रे सजलस्वभावात्, पद्मे सरसः = तडागस्य । 2 "कमले मुखे च सौरभं सौगन्ध्यं स्पष्टम् । चन्द्रपक्षेऽमावास्यां सूर्यस्य कान्तिश्चन्द्रेण प्रपन्ना, इति सूरस्य इयं सौरी, सा चासौ भाच सौरभा, प्रपन्ना सती सौरभा येन तद्भावस्तथा । 3 राजा स्वशिशुवर्गस्य तथा पौरलोकस्य उत्तमा ये पुत्राः तैः समं रमणे क्रोधवारणं चक्रे नागराणां पक्षं पुष्यन्, न तु स्वशिशुपक्षं चक्रे । नागराणां पक्ष इति नागरतः " व्याश्रये तसुः " ( si0 he0 7 / 2 / 81 ) इति सूत्रेण, "देवा अर्जुनतोऽभवन् " इतिवत् । बुध्यत इति बुध्= ज्ञानं बुद्धिर्वा न विद्यते बुधू यत्र तस्मात् कोपविशेषणम् बालवर्गस्य वा ।
Page #42
--------------------------------------------------------------------------
________________ - prathamaH srgH| 31 समं परिक्रीडयतोर्बुधः क्रुध्ः। प्रशान्तिकृन्नागरतः स्वसाक्षिकं दधौ स राज्यं रुचिरं चिरं नयैः ॥ 99 ॥ उपादिशन्नीतिभरं स्फुटं भेटैः समं चमर्येव तुलाभिलाषिणः । नृपे प्रशान्ते पितरि स्वयं जिन श्वकार राज्यं कतिचित्समाःक्रमात् ॥ 10 ॥ अथाप्रयत्नोदितचक्ररत्नभृ न्नृपाधिरोहेऽत्र हयश्वलनिति । अनागसे शंसति बालचापलं परं पराकृत्य दिशां जयी भव ॥ 10 ॥ श्रियोऽबला नाम चलाचला इमा भ्रमान ताः स्थैर्यभृतः क्चिन्म्ताः। इतीव वाहः किमिवाह भूभृते पुनः पुनः पुच्छविलोलनच्छलात् ॥ 102 ॥ 1 भटः समं तुलाभिलाषिणो वैश्यस्य स्फुटं नीतिभरमुपादिशन् । 2 चमराः सन्त्यस्य चमरी नृपः । 3 नीतिप्रवर्तनाय । /
Page #43
--------------------------------------------------------------------------
________________ 32 . शान्तिनाथचरित्रमहीभृतस्तस्य च मन्मथश्रिया विभूषितस्य स्वपुराद् विनिर्गमे । मृगेक्षणानां स्वगवाक्षपक्षतः कटाक्षलक्षाः प्रकटीबभूविरे ॥ 103 ॥ दृशोऽनिमेषेण पैदास्पृशा पदा . निजस्य चित्तस्य च तं प्र्तीच्छ्या। विलासिनीनां हृदये रतिः स्वतः स्फुटीबभूवाद्भुतरूपसंपदा ॥ 104 ॥ पुरस्सरागा इव तत्पुरस्सरा रमाः समा दिग्वलयात् समागमन् । द्विधा नृपे तत्र जगत्त्रयीभुवां मनोरमाङ्गे विर्षमायुधाश्रये ॥ 115 ॥ ana~GgabhAvAdanimeSadarzanA 1 अनिमेषेण-निमेषाभावेन । 2 पदं स्थानं न स्पृशति पदास्पृक् तेन, पदा-पादेन । 3 जगत्त्रयजातार्थानां रमा श्रियः । 4 विषमायुधाः, स्मरोऽपि । 5 अनङ्गवदलिप्तभावादनङ्गं व्योम सिद्धो वा " अनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे" इत्यनेकार्थः । अनङ्गभावे सर्वतोमुख्यभावे "अङ्गं म्न्त्रिक्गात्र्योः। उपसर्जन. भूते स्यादभ्युपायप्रतीकयोः" इत्य्नेकार्थ्ः। ..
Page #44
--------------------------------------------------------------------------
________________ prathamaH srgH| 33 दयं कलाकलिमयाशयं भजन् । द्विधाऽप्यतस्तत्समये रसाश्रये नतध्रुवां मन्मथविभ्रमोऽभवत् ॥ 106 ॥ निमीलनभ्रंशजुषा दृशा भृशं सुरीगणे पश्यति स्ण्ग्तान्ग्ग्ना। पृथक् समालक्ष्यत तत्क्षणे चलैः कटाक्षमोक्षरतिशोणिताञ्चलैः ॥ 107 ॥ अनन्यसाधारणरूपसंपदं निपीय तं यस्त्रिदशीभिर्जितः । मनोऽनुरागः स फलेग्रहीभवन् भुवि-स्थिति चातुरधुर्यदीधरत् ॥ 108 ॥ पुरावतारादिदिने सुराङ्गना वतेरुरर्हत्परमोत्सवे नवे । अमूस्तमभ्यासभरं विवृण्वते... 'निमेषभावेऽपि न ताः श्रमं गताः ॥ 109 ॥ 1 मन्मथस्य विभ्रमो यस्माद् यस्मिन् वासः, अयं जिनः स्त्रीणां म्न्म्थ्विभ्र्मोऽभूत्। 2 भुवि-पृथिव्यां चातुरधुरि-चातुर्यमुख्ये, पसे मुविस-खर्गे, आतुरधुरि दुःख्धुरि।
Page #45
--------------------------------------------------------------------------
________________ 34 शान्तिनाथचरित्रे वशी जिनोऽपि स्ववशीभवेदयं चलेक्षणत्वादितिधीरिवोर्वशी । निनिन्द चित्ते स्वसुरावतारतां निमेषनिःस्वैरधुनापि लोचनैः ॥ 110 ॥ अदस्तदाकर्णि फलाढ्यजीवितं द्वयं श्रुतेः सांप्रतमीक्षितैर्दृशोः । वियुक्तितस्तप्यति तत्त्वगिन्द्रियं निनिन्दुरेवं भुजगाङ्गना निजम् ॥ 111 ॥ पुरान्तरस्थायिमृगेक्षणास्तदा दृशोर्द्वयं नस्तदवीक्षि चाफलम् । श्रुतिप्रशंसां नु शशंसुराशयात् शयालुभावेऽपि हिता लिशालिनि ॥ 192 ॥ निशम्य देवं वनपावनोद्यतं प्रमोदते द्वैधफलस्पृशा दृशा । इति स्म चक्षुःश्रवसां प्रियाऽनले स्मरस्वरूपे हृदयेऽधिदीपिते ॥ 113 ॥ 1 हिताः = हितकारिका या श्रालयः = संख्यः ताभिः शोभमाने । - 2 दर्शन-श्रवणरूपे ।
Page #46
--------------------------------------------------------------------------
________________ prathamaH srgH| विलोकयन्तीभिग्जनभावना पुरस्सरं सर्वपदे स्मरोपमम् । न विस्मरत्वं समनीयत कचिद् __ मनस्विनीभिदृढरागिचेतसा ॥ 11 ॥ प्रसृत्वरे रेणुभरे वधूगणो __ बलादमुन्नेत्रनिमीलनेष्वपि । न्यवेशयचेतसि मा स्पृशन रजो ङ्गजोऽयमेनं निधिवत्प्रियाशयात् ॥ 1155 ॥ लभेत चेतः किल वैक्रियक्रियां प्रियां वरं स्यात् समयेऽयमाशयः । अलम्भि माभिरमुष्य दर्शने पुनः पुनः संगमनेऽप्यसंशयः ॥ 116 ॥ भवेद् भवस्यानुभवः सुरात्मक स्तदा वरं तत्तुषवन मानुषम् । यतो महीशस्य यशस्यदर्शने 1'मा स्पृशन्' इति shtrntm। अयं अङ्गजा कामः एनं रजःमा स्पृशन इति, अन्योऽप्यनजः चित्तानोत्तार्यते masparza shkyaa|
Page #47
--------------------------------------------------------------------------
________________ शान्तिमायचरित्रे___ न विनलेशोऽपि निमेषनिर्मितः ॥ 117 ॥ न का निशि स्वप्नगतं ददर्श तं वशा रसात् तद्धृवभावनावशात् । न का पुनः संगमनोन्मनस्तया प्रपञ्चसंचारिकया सखीकृता ? ॥ 118 ॥ शिरो धुनाना मधुनाऽधुनाऽशना जगाद गोत्रस्खलिते च का न तम् । उपायनं का न चकार कार्यधी रधीरताभृच्च पुरः सुरप्रभोः? ॥ 119 ॥ मनोबलात् का ह्यबलापि नामिलद् रहास्थिताऽहर्निशतदशंवदा । * तदात्मताध्यातधवा रते च का प्रियाऽभवद् नासनकर्मणा प्रिये ? ॥ 120 ॥ श्रुतेऽथ दृष्टेऽपि पुरोऽङ्गनां यदा स्मरस्ततापातिशयेन निस्स्कृप्ः। 1 देवाने दौकनं देवप्रसत्याप्ययं मिलति चेद् वरमित्याशयः । 2 एतद्ध्यान रतौ नानासनकरणेन इष्टा भर्नाभूत् । /
Page #48
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । तदा तदासक्तधिया च का ध श्वकार वा न स्वमनोभवोद्भवम् ? ॥ 121 ॥ श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं मदार्पणाद् दर्पणधारिणी करे । अतादृशाङ्गाप्तिदृशा कृशाशया शयालुतायामपि निद्रया जहे ॥ 122 ॥ स्वयं विलेपाय च यक्षकर्दमः करे तमालोक्य सुरूपया धृतः । 8. स दुर्दमानन्यजदाहसाहसा दुवाह दुःखादिव हव्यवाहताम् ॥ 123 ॥ मनोभवन्मानवशेन मानवीनवीभवन्त्याऽप्यतदर्हताधिया । विहाय भैमीमपदर्पया कया हताशयाऽवाङ्मुखताऽभ्यनायि नो 1 ॥ 124 ॥ कृतेऽप्युपाये शतशोऽपशोकया यदा बभूवे न कदाचिदेकया । 1 धिक्कारं न चकार, काममुपालभत । 2 हता=भग्ना आशामनोऽभिलाषो यस्यास्तया । 3 सोद्यमया ।
Page #49
--------------------------------------------------------------------------
________________ OM शान्तिनाशचरित्रतदा गृहीतव्यतिरेकशङ्कया ने दर्पणः श्वासमलीमसः कृतः ॥ 12 ॥ गच्छाधीश्वरहीरहीरविजया नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः . श्रीमत्तपाख्ये ग्न्ने। शिष्यः प्राज्ञमणेः कृपादिविजय स्याशास्यमानाग्रणीश्चके वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥ 126 ॥ इति श्रीनैषधीयमहाकाव्यसमस्यायों महोपाध्यायश्रीमेघविजयगणि पूरितायां प्रथमः सर्गः संपूर्णः ॥ श्रीः । / . 1 नैषधीयचरिते प्रथमसर्गे 31 श्लोकः । 2 प्राशास्यमानाः shissyaaH।
Page #50
--------------------------------------------------------------------------
________________ hai atha dvitIyaH srgH| यथोह्यमानः खलु भोगभोजिना ___ रथेन विष्णुः प्रभविष्णुतेजसा । तथाधिराजः स रराज राजभिः समं व्रजन राजपथे यथेच्छया ॥ 1 ॥ दिशोऽपि तूर्यध्वनिनाभिगर्जयन् प्रसह्य वैगेचनिजस्य पत्तनम् । यियासुरग्रेसरवाजिराजिभि जगाम चक्रानुगमाऽध्वनाधिपः ॥ 2 ॥ अथाजगामाभिमुखः स्वसीमनि _ नृपोऽपि भीमः किल कुण्डिनेशिता । विदर्भजाया मैदनस्तथा मनो रथं प्रजायाः सह राजभिर्विदन ॥ 3 ॥ 1 किंभूतोऽधिराजः प्रभविष्णुतेजसा उह्यमानः, kiM0 भोगैः रसादिभिर्भुज्यते स्म तेन । 2 मार्गेण । 3 मदयति हर्षयति मदनः । /
Page #51
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे गजाश्वशृङ्गरिणया सतोरणं पुरं समन्तादसमं विभूषणैः । असौ समौख्यं लघुना महीभृतानैलावरुद्धं वयसैव वेशितः ॥ 4 ॥ सदभृत्प्रत्ययितं पुरा तदाऽऽदि-वृद्धिकृत्तद्धितवत्-सुसंगतम् । पैदं स्वमीषल्लेघुनाऽप्यसौ महानलावरुद्धं वयसैव वेशितः ॥ 40 ( पाठान्तरम् ) नृपेऽनुरूपे निजरूपसंपदां जिने प्रयाणाभिमुखे दिशां जये । / 66 वा 1 धारायन्त्रे नलैर्याप्तं, महोत्सवे तदधिकारात् ; नरावरुद्धं नरः कृष्णेऽर्जुनेऽपि वा " इति कोशः । रुक्मिणीवर से कृष्णेन रुद्धम् । 2 पक्षे श्रङ्गसंज्ञाकारिप्रत्ययो जातोऽस्मिन्निति प्रत्ययितम् । तदादि तद्दिनादारभ्य वृद्धिकृत् तद्धितपक्षे आदिवृद्धिकृत् । 3 हितवन्तो मित्रजनास्तैः सुसंगतं = मिलितम् । 4 पदं =स्थानम् । 5 लघुना वयला, पक्षे लघुना प्रत्ययेनारणादिना । 6 महान् यः नलः= पर्वतादिना विषमस्थानं तेन वेष्टितं, ईदृशं न इत्यपि "नलो राशि कपौ नडे पितृदेवे नलं तु स्यात् पद्मे' इत्यनेकार्थः । लावः=छेदः, रुद्धं=रोधस्ताभ्यां वर्जितं लोपप्रत्ययबाधरहितं वा । श्रलावर्णेन व्याप्तं पदम् । 7 पक्षे युवापत्यप्रत्ययेन ।
Page #52
--------------------------------------------------------------------------
________________ dvitIyaH srgH| पुरस्सरीभूय पुरन्दरः स्वयं __ जयं चकारास्य परे पराजयम् ॥ 5 ॥ नरेशवर्गः स्वयमेव ढौकनं _ दिदेश तस्मिन् बहुशः श्रुतिं गते । स्वविक्रमादद्भुतचक्रचक्रमात् पुरः पुरोऽभ्ययुषि तत्पदे पदे ॥ 6 ॥ अनेकशः क्षमापकनीरनीकिनी पतिः परप्रीतिमतीरुदूढवान् । विशिष्य सा भीमनरेन्द्रनन्दिनी प्रियाऽस्य जज्ञे रतिवद् मनोभुवः ॥ 7 ॥ सहस्रनेत्रस्य शवीव सोन्नत स्तनी हिमांशोरिव रोहिणी प्रिया । तथा दधे पञ्चमचक्रिणोऽर्हतो. मनोभवाकवशंवदं मनः ॥ 8 ॥ उपासनामत्य पितुः स्म रज्यते 1 परे-शत्रौ । 2 दधे-पुपोष, धारयति स्म वा । 3 तीर्थकरपक्षे अमनोभवंप्रकामम् अकषायम् , अआशा-ज्ञानं तस्यैकम् अद्वितीयं वशंवदं स्थिरं, ततो विशेषणसमासः । 4 विश्वसेनाद् देवात् क्रमागतोमुपासना परेशितुः एत्य रज्यते स्म ।
Page #53
--------------------------------------------------------------------------
________________ 12 शान्तिनाथचरित्र क्रमागतांमष्टमकृत् परेशितुः । स मागधं देवमनुस्मरन् वशी वशीचकाराखिलपूर्व मण्डलम् ॥9॥ प्रभासमेत्याऽप्यमुना व्यधीयत दिने दिन सोऽवसरेषु बन्दिनाम् । मुखाद निशान्ते वरदामधानि त~ - हिशोरवश्यं खलु वैश्यकर्मणे ॥10॥ तटं दधानो निकटं स सैन्धवं धवः क्षितेः साधनया धनार्जनः । पठत्सु तेषु प्रतिभूपतीनलं जिगाय देशेषु पुरस्सरेष्वतः ॥11॥ उपत्यकास्थायिनृपालिरुद्धता कृताधिसेनानिरणा प्रणाशभाक् । वने गतापीशहयागमं भयाद् विनिद्ररोमाऽजनि शृण्वती नलम् ॥12॥ 1 सा= उपासना । 2 श्रुते । 3 तयोर्द्वयोर्दिशोर्दक्षिणा पश्चिमयोः । 4 वश्यकार्याय । 5 कृतः सेनान्याम् अधि रणः = संग्रामो यया सा । 6 वने नलं - तृणविशेषं, गिरेर्नलं नालं वा गता =: [=श्राश्रितेत्यर्थः H । +
Page #54
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । कथाप्रसङ्गेषु मिथः सखीमुखाचिकीर्षुरस्यैव पुनः प्रसन्नताम् । नता सतापा जनतापि नीवृतामुपायनस्थापनया स्थिता स्थले ॥ 13 ॥ 'धने जने वा कृतरोधने भटै स्तृणेऽपि तन्व्या नलनामनि श्रुते । घनेऽपि च स्थातुमधीरया रयात् तया तदादेशदशाऽप्यधीयत ॥ 14 ॥ पराक्रमाच्चक्रभृतः परा क्रमाद् भटालिरासन्नतरा द्विधापि या । द्रुतं विधूयाऽन्यदभूयताऽनया नगस्या काप्युदरे देरादरेः ॥ 15 ॥ महाहवः कापि भटैः कृताहवः समापतत् त्रस्यति तत्र शात्रवे । गिरौ स्थितं तत्प्रजया जयाहते मुदा तदाकर्णन सज्ज कर्णया ॥ 16 ॥ 43 1 मित्त्ररूपा जनता तस्या मुखात् । 2 नरेदशत्=भयात् । 3 कृतपरस्पराह्नानः । 4 जयं विना ।
Page #55
--------------------------------------------------------------------------
________________ शान्तिनापचरित्र स्मरात पैरासोनिमेषलोचनाद् वरं तमिश्राधनि लब्धवानयम् । शकादिकम्लेच्छजनैः कृताश्रयं सुनिर्भयं साधयति स्म तत्त्रयम् ॥ 17 ॥ पथस्तमिश्रान्तरमीयुषः पते ! बिभेमि तद्भिन्नमुदाहोति सा । वदन्त्यभीः स्त्रीमणिमण्डलत्विषा___'यनं समुयोत्य कृतैव चक्रिणा ॥ 18 ॥ सरिद्वये वाकिनाऽऽद्यपद्यया बलं समुत्तारयता नृपाज्ञया । जनेन यूनः स्तुवता तदास्पदे सुखः कृतोऽध्वा हि गतागतोद्यताम् ॥ 19 ॥ ततोऽवतीर्याद्भुतचक्रबान्धवो विनिर्गतोऽब्दादिव चक्रबान्धवः । 1 स्मरात्-स्मरणात् । 2 परासोः परा:=प्रकृष्टा असवः= प्राणा अर्थाद् बलं यस्य । 3 अनिमेषलोचनाद् देवात् । 4 तमि. श्राया गुहाया मार्गे । 5 खण्डत्रयम् । 6 तस्माद् मार्गारहं विमेमि । 7 अयन-मार्गम् । प्रकाश्य ।
Page #56
--------------------------------------------------------------------------
________________ dvitIyaH srgH| स्फुरद्रुचिम्लेच्छजनप्रसाधने निदर्शनं नैषधमभ्यषेचयत् ॥ 20 ॥ नलस्य पृष्टा निषधागता गुणान् नृपेण durgsthriporvinigrhe| चरैर्निशम्याऽस्य परे शरण्यतां प्रपेदिरेऽरण्यदशाविमोचनात् ॥ 21 ॥ विधाय वेषान्तरमस्य विक्रमाद् मिषेण दुतहिजबन्दिचारणाः । यशः पठन्तः परदेशमैयरु गरुत्मतः सर्पगणा इवारयः ॥ 22 ॥ कृताजयः केपि पराजयं ययु मयं प्रपद्याद्रिमयुनिरामयम् । निगीय तत्कीर्तिकथामथानया अहुर्मुहुस्ते मुमुहुर्भयादपि ॥ 23 ॥ 1 नितरां दर्शनं यस्य सदा चक्रिपार्श्वस्थमित्यर्थः । 2 निष. धानगरी कौशलदेशे, तस्या ईशं श्रीऋषभदेववंशजं नृपम् । 3 नृपेण नैषधेन निषधानगरोतः सार्थे एवागताः सेवकाः नलस्य-पर्वतादिनल थानस्य गुणान् पृष्टाः 'कथमत्र प्रवेशनिर्गमौ स्याताम् ? इति; तश्वरैः श्रुत्वा परे शरण्यतां प्र्पेदिरे।
Page #57
--------------------------------------------------------------------------
________________ 16 शान्तिनाथचरिभयेन भमेऽपि हये रथे पथे स्थिते विचक्रेऽवनिपे निपातिते । रसेन सेनापतिनारिसेनया __ चिराय तस्थे विमनायमानया ॥ 24 ॥ चमूपतिर्भूपतिराजसंनिधेः प्रसाधयन म्लेच्छपुराणि त्द्ध्नैः। / धनं ललौ, तत्प्रजयाऽपमानया चिराय तस्थे विमनायमानया ॥ (पाठान्तरम्) प्रियं प्रियां च त्रिजगज्जयिश्रियौ नरौ स्वरूपेण shciipurndrau। ददर्श चक्री, नभसोऽवतीर्य तो कृताञ्जली भूमिभुजं प्रणेमतुः ॥ 25 ॥ विनिन्यतुस्तावृषभाद्रिमीश्वरं लिखाधिलीलागृहभित्ति कावपि । . 1 कावपि स्त्रीपुंसौ ईश्वरं चक्रिणं, ऋषभकूटं निन्यतुः; च-पुनः, तं-चक्रिणम् इति ऊचतुः; इतीति किं, हे क्षितीश ! स्वनाम अधिभित्ति लिख । 2'कावपि' इति चक्रिणा नोपल. क्षितौ शचीन्द्रौ ।
Page #58
--------------------------------------------------------------------------
________________ dvitIyaH srgH| खनाम संसाधितभारतक्षितिः क्षितीश ! वाचेत्युचितं तमूचतुः ॥ 26 ॥ स विश्वसेनात्मजशान्तिचक्रिभृत् समाजगामात्र जयेन भारते । इति स्म सा कारुवरेण लेखितं जिनेशनामाभिननाम देवता ॥ 27 ॥ कृतार्हदर्चाविधिनाधिनायकः स्थितोऽष्टमे स्पष्टतयाऽष्टमङ्गलः । हेरेः स्म तत्राभ्युदयन्महोमहा 'नलस्य च स्वस्य च सख्यमीक्षते ॥ 28 ॥ मनोरथेन वपतीकृतं नलं व्नाद्रिदुर्ग्स्थित्मारुरुत्सुक्ः। समुत्सुकः पञ्चमचक्रभृत् पुनः खगाचलेऽभ्यागमनेच्छयाञ्चलत् ॥ 29 ॥ पुरश्चलचारुचमूपतेश्चमू 1 हरे: इन्द्रस्य । 2 अभ्युदयत्तेजसा व्ह्न्ः। 3 मनसा अस्वपतिः स्वपतिः कृतः स्वपतीकृतस्तं नल-स्थानविशेषम् ; न 'विद्यते खः प्रात्मा पतिर्यस्य स अस्व्प्तिः।
Page #59
--------------------------------------------------------------------------
________________ 48 शान्तिनाचचरित्र निशि क सा न स्वपती स्म pshyti। नलस्थितारिप्रतिरोधनाद् वन ग्रहेऽवरोधप्रतिबन्धनक्रियाम् ॥ 30 ॥ परैः कृता या नलदुर्गताकृति धनैर्जनैः सैव च दुर्गताकृतिः । अदृष्टमप्यर्थमदृष्टवैभवा दवाप्य सेनापतिना व्यधीयत ॥ 31 ॥ नलोदयस्याप्यनलोदयादभू दभूतपूर्वा स्थितिराप्ततेजसा । भवेदवस्थेयमहो ! क्षितौ न यां __ करोति सुप्तिर्जनदर्शनातिथिम् ॥ 32 ॥ निमीलितादक्षियुगाच्च निद्रया नलात् प्रणष्टारिवधूजनेन सः । अवीक्षितोऽपि क्षितिशायिनेक्षितः स्मरादिवोचैः करवालचालकः ॥ 33 ॥ 1 निद्रया निमीलिताद् नेत्रयुगादवीक्षितः । 2 स्मरणं स्मर:=ध्यानं ततः । 3 पक्षे करेण वाला: केशास्तेषां चालका कन्दात् kcgrhttprH।
Page #60
--------------------------------------------------------------------------
________________ dvitIyaH srgH| परासुतातावपि नायकेऽभवद् हृदोऽपि बाह्यन्द्रियमौनमुद्रितात् । सविभ्रमा चक्रिणि वैरिणो वधूः स्मरेऽतिविस्मेरदशाप्यथादभुता ॥ 34 ॥ छलत्स्ख लत्पाद-प-यो-गतो वने नलादपि प्राप्त भयो भयोज्झितः । अदर्शि संगोप्य कदाप्यवीक्षितः प्रमीलया बा-धनलीलया निजः ॥ 35 ॥ अभूत् सुरङ्गेक्षणता रिपुस्त्रियो ..1 मृत्त्व्प्राप्तौ। 2 स्मरे जाग्रहशा । 3 छलन् स्खलन स चासौ पादेषु-पर्यन्तपर्वतेषु payase gtH। नलः स्वस्थानम् , अनलो वा ततः प्राप्तभयः । श्रवीक्षित-विमृष्टः । यद्वा अवीं क्षिणोति अवीक्षित्-प्रजापालस्तस्मात् तस्य वा। प्रमीलया निद्रया । संगोप्य कदापि निजः प्रदर्शि 'निजैः' इति शेषः । निजः पुरुषः सगोत्रैः स्वप्ने दृष्टः, यद्वा अधनत्वे न दृष्ट इति भावः । बाधनलीलया-दुःखलीलया; अधनलीलया दरिद्रभावेन राज्ञः सेनया लीलया बद्धो वा दरिद्रः कृत्ः। कीदृशः निजः, छलेन स्खलत्पादं यथा स्यात्तथा पयसे जलाय जले वा गतः । भया दीप्त्या उज्झितः त्यक्तः । 4 "सुरुङ्गा' इत्युणादौ, तथाप्यत्र श्लेषबलात् 'सुरङ्गा' इति लोकोक्तिः। सुरक्षा भूम्यन्तर* मार्गस्तदर्शनता, पक्षे रङ्गदर्शनम् ।
Page #61
--------------------------------------------------------------------------
________________ 50 शान्तिनाथचरित्रद्विषश्च सिंहासनभूः क्स्स्माभृत्ः। समीहिता यैव भुवश्चिरोदयी रहस्यमस्याः स महन्महीपतिः ॥ 36 ॥ अहो ! अहोभिर्महिमा हिमागमे प्रपद्यते द्योतिभिरन्वहं यथा । तथा महोभिर्गरिमाऽरिमारणाद् __ रणादवाप्यस्य समं स्वसेनया ॥ 37 ॥ गृहोन्मुखीं भूरिदिनैर्यियासती मभिप्रपेदे प्रति तां स्मरार्दिताम् । नृपोऽनुकम्पां चलनेतिगौरवात् । ततो गिरेः प्रापदुपत्यका सकाम् ॥ 3 ॥ खगाचलेऽप्याविरभूचलाचला प्रजा प्रजारक्षणवार्त्तयार्तिभृत् । तपत्र्तुपूर्तावपि मेदसा भराद् .. न लेभिरे स्थूलनरा हि के व्यथाम् ? ॥ 39 ॥ 3 1 सिंहासनं भूगुहा । 2 क्षमाभृतः पर्वतस्य राज्ञो वा। गुणेन पीडितःम् । 4 त्यामेव त्यकाम् , त्यशब्दस्य
Page #62
--------------------------------------------------------------------------
________________ . dvitIyaH srgH| दरादरादाऽऽश्रितकन्दरान्तरा निरन्तरायस्थितया तया न्गे। दिनानि हीनानि समान्य मान्यमा विभावरीभिर्बिभरांवभूविरे ॥ 40 ॥ स्व्कान्तिकीर्तिव्ज्मौक्तिक्स्र्ज्। __ स्वतो गुणं योजयताऽशुगानुगमा । जिनेन को-दैण्डकरण सानुगं नृपं समुद्दिश्य गुणो न योजित्ः1॥41॥ खगाद्रिराजं समरेष्वतान्द्रतं श्रयन्तमन्तर्घटनागुणश्रियम् । पराक्रमः पञ्चमचक्रिणः क्रमा निवार्य चक्रे क्रमसेवनोन्मुखम् ॥ 42 ॥ . 1 अमानिनी-मानरहिता या प्रमायाः अमावस्या विभावों रात्रयस्ताभिः समानि-तुल्यानि दिनानि तया-प्रजया बिभराबभूविरे । 2 आशुगः= बासः, वायुर्वा । 3 जिनेन का गुगः सं. धि-विग्रहादिर्न योजितः सानुगं पर्वतङ्गस्थं नृपमुद्दिश्य । 4 दण्डः करे यस्य तेन । 5 सानुगं-प्रनुगैः सेवः सहितं यथा स्यात् तथा । 6 क्रमसेवनं पादसेवा, यदिवा चक्रिणोऽनन्तरा संततिपरम्परा (क्रमः ) /
Page #63
--------------------------------------------------------------------------
________________ 52 . शान्तिनायचरित्रविराजिराजन्यजनस्य धोरणे- रणेरणे दारुणरूपसपंदः । कदाचिदस्या युवधैर्यलोपिनं __ जयं निशम्याजनि राजनिग्रहः ॥ 43 ॥ नृपः प्रसन्नो हि धनाय साधन स्तदन्यथाऽयं निधनाय बाधनैः । खगाद्रिराजोऽस्य निदेशदेशने नैलोपिलोकादशृणोद् गुणोत्करम् ॥ 4 ॥ तमेव लब्ध्वावसरं ततः स्मर__ स्वरूपभूपाय खगाचलेश्वरः । निजाङ्गनापूर्वमपूर्ववस्तुभिः कृताधिकोपाय-नमन्मुदेऽभवत् ॥ 45 ॥ वरैरमुष्याभरणैर्मणीमयैः शरीरशोभाजयजातमत्सरः । ___ 1 खगाद्विराजः अस्य चक्रिण इबि गुणोत्करमशृणोत् । 2 माज्ञायाम् । 3 नलोपी ईदृशो यो लोकः प्रत्ययितस्तस्मात् । नप्रतिरूपकेण 'न' इत्यनेनाव्ययसमासः । 4 भूपाय कृताधिकोपाय नमन् , पक्षे कृतं यदधिकम् उपायनं तेन मदयति हृष्यति यः स कृताधिकोपायनमत्, क्विपिरूपम् ।
Page #64
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । तदा परः कोऽपि युयुत्सथाऽपतै बलस्य नाशाय ससौप्तिकाशया ॥ 46 ॥ शराशरि व्यक्तगदागदि क्रुधा 'ऽयुधाऽनुधावद्भटकोटिदारुणः । अमोघशक्त्या निजवैव मूर्तया । रणोऽभवद् भूरिभयाय भूभुजाम् ॥ 47 ॥ अनीकिनीनामधिपैरनेकशः स युध्यमानोऽपि निरुद्धमानसः । स्वसेनया कोऽपि विमुक्तमार्गण स्तया विनिर्जेतुमियेष नैषधम् ॥ 48 ॥ अकारि येन श्रवणातिथिर्मुणः क्षणं परिक्षिप्तसहस्रमार्गणः । विभिद्य सेनापतिना शरैरुरः पुरःप्रदोषे स य्मातिथीकृत्ः॥49॥ मनःप्रसत्त्या विजयः श्रुतौ धृतः - क्षमाभुजा भीम्नृपात्म्जाल्य्ः। 1 भीमनामा या नृपात्मजो-राजपुत्रः स एव प्रालयः स्थानं यस्य सः, विजयविशेषणम् ।
Page #65
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रेप्रदाय तस्मै गजवाजिराजितां __ यथेच्छया देशभुवं पैराजिताम् ॥ 50 ॥ ततः प्रयाणादवतीर्णकन्दरा प्रपातदेशस्य नृपस्य तत्परम् । तदुच्चधैर्यव्ययसंहितेषुणा रिणा रणोऽभूदरिणाऽसृजाऽरुणः ॥ 51 ॥ क्रमेण सेनापतिनाऽर्हदाज्ञया बलेन जिग्ये सुरसिन्धुनिष्कुटम् । वशीकृतस्तत्र वसञ्जनोऽङ्गिना स्मरेण च स्वात्मशरासनाश्रयः ॥ 52 ॥ अमुष्य धीरस्य जयाय साहसी वशीकृतश्चक्रमुचा स च्क्रिन्ना। ततः प्रयाणे गजवाजिराजिभिः 1 परैः अजिताम् । 2 अरिणा-वैरिणा सह रणः, अरिणाचक्रण, असूजा-रुधिरेण अरुण र्क्त्ः। 3 अङ्गिना-मूर्तिभृता कन्दर्पण तेन जनः vshiikRtH। 4 स्वं-धनम् , आत्मा निजः तस्य शरा-मासनानि तेषामाश्रयः आअधार्ः। पक्षे धनार्पकः देहेन शराणां जलानाम् आसनानि वहन्नित्यर्थः "शरं जले शरः पुनर्दधिसरे काण्डतेजनयोरपि" इत्य्नेकार्थ्ः। .....
Page #66
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । समं समादाय समा विभूतिकाः ॥ 53 ॥ बेलावन द्वेषिबलं दधद् ध्वनिं 55 तदा खलु ज्यां विशिखैः सनाथयन् । पुरस्सरीभूय चमूपतिः स्वयं रुरोध तत्प्राणदबाणसंचयैः ॥ 54॥ पुरः स्फुरन कोऽपि सुरश्रमूं सृजन् भयातुरां भैरवफेरवारखैः । निमज्जयामास यशांसि संशय युयुत्सुरस्या विविधायुधैः क्रुधा ॥ 55 ॥ तदा तदावेशविनाशनाशया पुरन्दरः सुन्दरधीरुदायुधः । यशांसि तेऽस्य जयोदयादनु स्मरस्त्रिलोकी विजयार्जितान्यपि ॥ 56 ॥ अनेन भैमीं घटयिष्यतस्तथाऽभ्यमित्रभावादनुगां बलस्य च । 1 समाः=सकलाः, विभूतिकाः - विभूतीः । 2 सैन्यमार्गे । 3 'प्राणपाणिः सह सेनयाऽरुधत्' इति वा पाठः । 4 प्राणान् धन्ति = खण्डयन्ति प्राणदा बाणास्तेषां संचयैः । .
Page #67
--------------------------------------------------------------------------
________________ 56 शान्तिज्ञापचरित्रे अभूद् विलम्बः सुरसिन्धुसैकते कृताष्टमस्यापि जिनस्य चक्रिणः ॥ 57 ॥ प्रसन्नया स्वःसरिता तनूभृता विधेरवन्ध्यच्छतया व्यलासि तत् । विमुद्रपद्माननया सविभ्रमप्रकाशवद्दर्शनयाऽप्ययौद् नृपः ॥ 58 ॥ मरालगत्यां-विलसत्तरङ्गया न गङ्गया निर्मितचक्रसङ्गया । अभेदि तत्तादृगनङ्गमार्गणइ 3 मनोऽस्य नारीवपुषाऽपि च प्रभोः ॥ 59 ॥ कृतं मनोभूवशवर्त्ति कान्तया सरोजकोशस्त नहंसक स्पृशा । बलं तया तत् समभेदि मार्गणइयस्य पौष्पैरपि धैर्यकञ्चुकम् ॥ 60 ॥ 1 'श्रयौत् इति क्रिया. 'यु मिश्रणामिश्रणयोः' / 2 श्राविला =रागेण कलुषा सत्ता= सद्भावो यस्य ईदृशो रङ्गः = चित्ताभिप्रायो यस्यास्तया, पक्षे विभिः=पक्षिभिर्लसन्तस्तरङ्गा यस्यां सा तया । 3 अस्य=प्रभोर्मनः स्त्रीरूपधारिण्या गङ्गया न अभेदि । 4 अस्य बलस्य अर्थाद् भटस्य ।
Page #68
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । किमन्यदद्यापि यदस्त्रतापिता शिवो वशीन्द्रः शिवया वशीकृतः । ... स्मरेण लक्षीकरणेऽपि लक्षशो ऽप्यलक्षधी प्यत लक्ष्यतां प्रभुः ॥ 61 ॥ हरिर्यदासीजलधीहिताश्रयः पितामहो वारिजमाश्रयत्यहो ! / अनङ्गजं तापमुपेत्य, सोऽप्यभू जिनेश्वोऽनङ्गज एव साङ्गजे ॥ 2 ॥ सदङ्गसङ्गं कुलशैलशालिनी सितां निजाज्ञां दधतं स्व्रूप्त्ः। स्मरं तनुच्छायतया तमात्मनः परं प्रभु क्रमितुं मनोभवः ॥ 6 ॥ प्रसाधितेस्मिन् भरते महीभुजा जनोऽपि नानाविषयान् प्रपन्नवान् । सदारतासक्तरुचिः सरितटं 1 निस्स्क्प्त्त्म्तिः। 2 न लक्षतां-वेध्यताम् प्राप्यत । 3 जलधौ ईहिता-वाञ्छित आश्रयो य्स्य्। 4 अनङ्गजन्मपुत्र धन्ध्य इत्यर्थः । 5 सान्ग्ग्जे-स्पुत्रे। .
Page #69
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रशशाक शङ्के न स लवितुं नरः ॥ 6 ॥ उरोभुवा कुम्भयुगेन जृम्भितं मनोभुवो दुर्गधिया जिघृक्षतः । चमूपतेः साऽरमतोद्भवे निशो ऽप्यतीरंभावेन मतिः सतीरते ॥ 65 ॥ क्रमात् प्रयाणेऽस्य पुरस्सराः पुरां नवोपहारेण वयस्कृतन किम् । अधीश्वराः स्वानुगतां गताः स्वयं प्रसाद्य भेजुः सकलास्तमुद्बलम् ॥ 66 ॥ जयादहंपूर्विकया स्ववाहिनी ससाहसोत्साहतयाऽवगाहिनी । त्रपाः सरिदुर्गमपि प्रतीर्य सा स्वतः परावृत्त्य ददौ स्वदौर्जने ॥ 67 ॥ खदुर्गभङ्गे भवनेऽवनेने वने विलमे जडता हसत्त्रपा । 1 चम्पते नैषधस्य सतीरते मतिः अरमत 2 अपार्त्या। 3 स्वतः धनात् = धनं गृहीत्वा प्रपा ददौ दौर्जने दुर्जनसमूहे ।
Page #70
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । भयाद् रिपूणां नृपतेः स्फुरन्महो नेलस्य तन्वी हृदयं विवेश यत् ॥ 68 ॥ अपह्नुवानस्य जनाय यन्निजाः प्रजाः कचिच्छैलवनादिषु द्विषः । मृगेक्षणानामभवच्चला दशा मृगेक्षणानामिव भूमिभृद्भयात् ॥ 69 ॥ अजन्यतश्चञ्चलया दधद् रिपोरधीरतामस्य कृतं मनो भुवा । फूल अनाधिपत्यं दिशतीममुं स्वतः स्वतः स तत्याज सैराजराजताम् ॥ 70 ॥ धवे भुवो वा विधवे वधूजने द्विषां वियोगादसुखं यदुन्मुखम् । अबोधि तज्जागरदुःखसाक्षिणी 1 रिपूणां हृदयं जडता' विवेश नृपतेर्भयात् । 2" अनलोऽनिले वसुदेवे वसौ वह्नौ " इत्यनेकार्थः । 3 तन्वीव तन्वी लुप्तोपमा । 4 भुवा = भूम्या अस्य =चक्रिणः रिपोर्मनः अधीरतां दधत् कृतम् । kiM0 भुवा, श्रजन्यतः = युद्धात् चञ्चलया । अम् मुषं स रिपुः स्वत एव तत्याज । 5 राजराजता = ऐश्वयं तेन सहितां भुवं तत्यजेत्यर्थः ।
Page #71
--------------------------------------------------------------------------
________________ zAntimAyacaritrataDAgabhAgastharathAGgapakSiNI // 7 // samucchalabAjirajobhiraJjasA __ nabhastale sNtmsaakule-रिपोः। पुरश्चलचक्ररुचा-सुहृत् कृता निशा च शय्या च शशाङ्ककोमला ॥ 72 ॥ नएण्पप्रतापाम्बुजबान्धवोदये सुहृद्वधूनामिव वर्धने shriyaaH। 1 च्क्र्वाकी। 2 अरिपोः मित्त्रस्य निशा सुहृत्-प्रिया कृता पुरश्चलञ्चक्ररुचा shshisundraa। रिपोः द्विषः चक्ररुचा असुहृत्-प्राणहरी निशा कृता; शय्या शशानाम् अङ्कः-चिह्न यस्यामीशी कोमला च "कोमलं मृदुले तोये । 3 सैन्यं चक्रं वा। 4 अनसु-अप्राणं हृद् येस्सामीद्द्निपून्नाम्। सुष्टु हरतीति सुहृत्-चउर्ः। नृपेति0 चक्रिणः प्रतापसूर्योदये सति मित्रस्त्रीणां भोगादिना निशा प्रियाऽभवत् । प्रतापसूर्यस्य नित्यत्वात् चौरस्त्रोणां न प्रियाऽभवत्, रात्रौ चौर्याधिकारात् चौर्यप्रवृत्ते. रभावात् । यद्वा, अकारप्रश्लेषाद् असुहृद्वधूनां रात्रिः प्रिया नाशनावसरत्वात् । सुहन्मृगीहशां-मित्रस्त्रीणां रात्रिन प्रिया, प्रतापसूर्यस्यास्तप्रापणशङ्कया इव । वर्धनं छेदनं वृद्धिर्वा । धनप्राप्तौ स्त्रीणामन्तःपुररूपत्वेन निशायां कार्यकरणादिना प्रियत्वम् असूर्यपश्यत्वात् । पक्षे धनच्छेदने वनेऽपि यथेच्छंभ्रमाभावाद् निशा प्रिया निरलंकारवसनत्वन न स्यात् । शयानां जीवानाम् अङ्कः चिह्न तेन सुन्दरा च न ख्भूमेः।
Page #72
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । प्रियाऽभवत् सा नः सुहन्मृगीदृशां निशा च शय्या च शशाङ्ककोमला ॥ स्मरोपतप्तोऽपि भृशं न स प्रभुः 61 प्रभोर्निदेशेन विना कदाचन । मूपतिर्भीमभुवा कनिष्ठया वशीकृतस्तां परिणेतुमुच्चधीः ॥ 73 ॥ नृपस्य तद्भावविदो निदेशतो विदर्भराजं तनयामयाचत । रसेन सेनापतिरप्युदृढवान् निगूढभावामपि तां तदन्तरे ॥ 74 ॥ कृपाणतः केचन केऽपि चक्रतः परेऽपि तन्मार्गणवेधमार्गतः । त्यजन्त्यसून् शर्म च मानिनो वरं भुवि स्म सैन्यस्य समीपमागते ॥ 75 ॥ अयाचितैरेव नयाञ्चितैर्जयादुपायनैरागमनादुपायेंनम् । 1. परिणेतुं न प्रभुः =न समर्थः । - 2 चमूपतिः नैषधः । 3 मार्गणाः = बाणाः । 4 मार्गम् ।
Page #73
--------------------------------------------------------------------------
________________ शान्तिनापरिप्रेकृतः प्रसन्ना स यतो महाशया स्त्यजन्ति न त्वेकमयाचितव्रतम् । / 76 / / मृषा विषादाभिनयादयं क्वचिद् नृपाय नूनं नमते स्वतेजसा । तदीयदुर्णीतिनिवारणेच्छया __ रणेच्छया स्वकुधमप्युपादिशत् ॥ 7 ॥ यदा प्रयाणान्तरितापि भीमजा ___ जुगोप निःश्वासतति विये गजाम् । मिषेण केनाप्यवगम्य तजनाद् निनाय तां क्वाप्यवलम्ब्य स्ण्निधिम्॥78॥ नवाप्यथासन निधयः स्त्रियोऽनुगा भुवा निगूढा अपि साध्नात्प्र्भोः। / विलेपनस्याधिकचन्द्रभागता र्पणात्सितास्या इव मुद्रयान्तिके ॥ 79 ॥ क्वचिच्च दानावसरे विमुद्रणाद् 1नवापि नवसंख्या निधय आसन् । 2 भूम्यन्तरे । 3 विलेपनमत्र मुद्रणाय कृतं तत्र कर्पूराधिकक्षेपात् । 4 सितास्या प्रसत्या उज्ज्वलाननाः, "षिञ् बन्धे' निबद्धास्था वा।
Page #74
--------------------------------------------------------------------------
________________ . dvitIyaH srgH| bibheda शङ्खस्य निधेः स धैर्यकम् । मुखे तथा भीमभुवोऽधिचन्द्रता विभावनाच्चाफ्ललाप पाण्डुताम् ॥ 8 ॥ शशाक निह्नोतुमये न तत्प्रिया प्रियाशयं साम यदा स चाश्रयन् । तदीयकोपस्य जिहीर्षुचेतसा तदा चकारानुनयं नेयं विदन ॥ 8 ॥ पुरस्थितां तामनुनीय साशय मयं बभाष यदलीकवीक्षिताम् । क्षितीश्वरः किं क्षितिमीक्षसेऽधुना. मयि प्रिये विप्रियमादधासि किम् ? ॥ 2 ॥ ततः प्रियामित्यनुनीय सत्त्वतः समाधिमाधाय निजात्मनात्मनि । समाज एवालपितासु वैणिकैः प्रणीतवीणासु रराज राजभिः ॥ 3 ॥ 1 अधिकस्वर्णभूषणादिप्रकटनात् "चन्द्रोऽम्बुकाम्ययोः स्वणे सुधांशो कर्पूरे कम्पिल्ये मे वकेऽपि च' इत्यनेकार्थः । 2 "पाश्चातः स्त्रीषु मार्दवम्" इति नीतिम् । -
Page #75
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे सधर्मधीः कर्म सशर्मनर्मणे प्रवर्तयन् सद्व्यवहारधारणः । न वीतरागः स विनिश्वयात् पुनमुमूर्च्छ यत्पञ्चममूर्च्छनाखपि ॥ 84 ॥ अवाप सापत्रपतां स भूपतिगुरुत्वमन्यत्र नयाय शिक्षयन् । प्रशस्य मुद्दिश्य दयादमक्रमं पुरः पुरश्वात्मविबोधनक्षमम् ॥ 85 ॥ देधार यो वा चरणेऽतिकौशलं जितेन्द्रियाणां धुरि कीर्त्तितस्थितिः । धारयोवाच रणेऽतिकौशैलं स मार्गंणीये विषयं श्रर्यन् स्वयम् ॥ 86 ॥ पुरः प्रयाणे न्यरुधद् न कोऽप्यमुं यियासुम खलु हस्तिनापुरम् । 64 1 अन्यत्र = लोके सावत्रपतां शिक्षयन् । 2 यो रणे इति कौशल दधार । 3 द=दानं तत्र धारया = जलस्य निरन्तरतया उवाच । 4 रणे शब्दे श्रुते । 5 अयोध्यामतिक्रान्तम् । 6 मार्गणीये=याचकसंबन्धिनि, 'रणे' इत्यस्य विशेषणम् । 7 विषयं देशम् । श्रयन् = भजन् ।
Page #76
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः ॥ / असंवरेऽसंवरवैरिविक्रमे विना श्रमं भङ्गमुपेयुषि क्रमात् ॥ 87 ॥ असाधयत् साधनमप्यबाधया स भारतं प्राप्य जयादनारतम् । प्रताप भानावुदयाद्रिसानुनि क्रमेण सत्र स्फुटतामुपेयुषि ॥ 88 ॥ अलं नलं रोडुमिहाभवन्नमी भ्रम जन्तो रिपवोस्स्य कानने । क्वचिद् विमृष्टं विषमस्थलेऽचले जलेऽतिदुर्गे स्वत एव दुर्गताः ॥ 89 ॥ नयं विनिन्युः प्रचलन्नृणां बलं गुणा विवेकेप्रमुखा न चापलम् । ततः सुखायाजनि तन्निवेशनं 1 पुरः प्रयाणे कीद्दशे, असंवरे= "सेतौ पाल्यालिसंवराः इति कोषात् सेतुरहिते । " शम्बरं जले चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे मत्स्यैणगिरिभेदेषु " / असंवरः = प्रबलः वैरिविक्रमः । 2 "विना श्रमं नश्यति तस्य तेजसा" इति वा पाठः । 3 पर्वतादौ स्थानविशेषम् । 4 स्वतः = धनात्, दुर्गताः=दरिद्राः । 5 बलं गुणा नयं=नीतिं निन्युः, न पुनश्चापलं चपलत्वं निम्युः । 5 77
Page #77
--------------------------------------------------------------------------
________________ शान्तिमायचरित्रस्वसीम्नि देशेऽपि च तत्प्रवेशनम् ॥ 10 ॥ नयप्रवादी प्रतियानमानदन् पटुः पदव्यां पटहस्तथार्हतः । स्मरः सरन्त्यामनिरुद्धमेव यद् विरुद्धतां वारयति स्म संगतौ ॥ 9 ॥ नृपे प्रजायां सकृपर्नयाव्यया दनीतिकृद् भीतिमुपैति दुर्जनः । रविच्छवि! किमुलूकमूकतां सृजत्ययं सर्गनिसर्ग ईदृशः ॥ 12 ॥ अनङ्गचिह्नं स विना शशाक नो प्रवक्तुमन्यत् तदनन्यमानसः । यथा भवे भावि तथैव भावना पुरः स्फुरेद् धातुरिहातुरे हृदि ॥ 13 ॥ 1 स्मर्यते इति स्मरः लोकैः स्म्र्न्न्योग्य्ः। 2सरन्त्यांक चलन्त्यां पदव्यां-एकपदीमार्गविशेषे । 3 अनिरुद्ध-चपलं नरं विरुद्धतां वारयति स्म । 4 अनङ्गा इह सिद्धास्तेषां चिहंशानं विना। 5 यथाभावि-अनागतं वस्तु भवे-संसारे, तथैव भावना धातुर्मनसि पुरः स्फुरेत्।
Page #78
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । अलं विरक्तोऽपि न राज्यधूर्भराद् यदासितुं संसदि यत्नवानपि । नियोगिनोस्पोस्य स योगिनोऽङ्गिनो विनोद हेतून विदधे संदः सदः ॥ 94 ॥ ततः समुत्थाय वने तपस्विना यशस्विनाऽनेन समं समासितुम् । क्षणं तदारामविहारकैतवा * दभाजि राजापि तदीयमण्डलम् ॥15॥ तदन्तरे दन्तुरिते नभोऽन्तरे शरैश्वलद्भिः करवालचालनैः । निदेशलाभाय नरेशपेशलं निषेवितुं देशमियेष नैषधः ॥ 96 ॥ अथ श्रिया भत्सितमत्स्यलाञ्छनः क्वचित् परोपहृतमण्डलश्रुतेः । स यानहेतुं पटहं स्फुटं दृशाप्यवीवदद् योधविबोधनोन्मनाः ॥ 97 ॥ 1 मुक्त्वा । 2 सदसि सीदन्तीति सदः सदः तान् । 3 राशब्दः तत्र तृतीया ।
Page #79
--------------------------------------------------------------------------
________________ शान्तिमायचरित्रेखतन्त्रमामन्त्रणयाऽप्यमीमिलत् ___ समं वयस्यैः स्वरहस्यवेदिभिः । चलाचलं भूपबलं क्रुधा ज्वलद् - महोज्ज्वलं स्वामिविधेर्विधित्सया ॥ 98 ॥ क्षितीशिता सैन्यपतेगिरा गुरुः स्वतेजसे वाऽगरुवद् रिपून दहन् । पुरोपकण्ठं सवनं किलेक्षिता न्यवेशयद् वस्त्रकुटीः पटीयसीः ॥ 19 ॥ स्वयं समारोढुमना निगूढधी स्तुरङ्गमं निस्सममष्टमङ्गलम् । रयादुपानेतुमहेतुयोगतो दिदेश यानाय निदेशकारिणः ॥ 10 ॥ अमी ततस्तस्य विभूषितं सितं यशोभिरीशस्य दिशोभितः स्थितैः । अतुच्छपुच्छे तदुरःखुरे पुनः सुपर्णकीयैव च मूर्तया श्रितम् ॥ 10 ॥ उपाददुस्तस्य तुरङ्गपुङ्गवं
Page #80
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । जवेऽपि मानेऽपि च पौरुषाधिकम् । धरां समुत्सृज्य नभो यियासया निजक्रमैराक्रममाणमुच्चकैः ॥ 102 ॥ हयं सपक्षैरुभयांश संगतैर्नरेशवस्त्राञ्चलरूपशालिभिः । द्विधा विपक्षं किल जेतुमुद्यतं परेऽपि मत्वाऽवसरं परं पुरः ॥ 103 ॥ उदीतपक्षैरिव सादिनि स्थिते तदंशुकस्योभयपार्श्वतोऽचलैः । उपाहरन्नश्वमजस्रचञ्चलै रैमी विहङ्गैः सह यातुमुत्सुकम् ॥ 104 ॥ दिशां जयायोधुरसाधने मयि नवं धनं साधु न बन्धनं पुनः । इतीव रोषादतिशायिपौरुषात् खुराञ्चलैः क्षोभितमन्दुरोदरम् ॥ 105 ॥ अथान्तरेणाऽवटुगामिनाऽध्वना 1 वीनां पक्षं वैरिणं वा गमनस्पर्धया, यद्वा विपक्षंआरुडं बतुकान्त्या । 2 अञ्चलैः =प्रान्तैः । 3 अमी-सेवकाः । 69
Page #81
--------------------------------------------------------------------------
________________ zAntinAcaritra''zayena हेपारवमाप्तुमुद्यतम् । अहंकृतिः शुद्धमतेन संगता __ हिताय लोकैरिति मौनमागतम् ॥ 10 ॥ यथा मुखे पृष्ठपदे तथा स्थिति__ निशीथिनीनाथमहःसहोदरैः । करैरितीवाश्रितमुज्ज्वलैरलं निगालभागेप्युरसा समैः समः ॥ 107 ॥ महोदयं स्वामिनि कामितं जया दुपादिशद्भिः प्रित्स्त्थोर्ध्व्गैः। निगालगाद् देवमणेरिवोत्थितैः खगैर्मयूखैरिव सेवितं पुनः ॥ 10 ॥ प्रभावभारैर्भविता स भूमिभुक् समारुहन मा सविता सहस्ररुक् । सदावदातैरिति म राजिभि विराजितं केशरकेशरश्मिभिः ॥ 109 ॥ अजस्रभूमीतटकुट्टनोद्गतै रजोबजेईरत एव ग्त्व्रैः।
Page #82
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । विरोधभावाद् मलिनैस्तनुत्विषा विषादयोगादिव नाश्रितं कचित् ॥ 110 ॥ भुवः स्वमातुर्विरहास हैः पुनरुपास्यमानं चरणेषु रेणुभिः । पतद्भिरेतत्सहनं चिकीर्षुभिः पदप्रणामे हि सतां प्रसन्नता ॥ 111 ॥ सुवर्णपर्याणमणीमयण्डजइ विचित्ररूपैः परितोऽनुवेष्टितम् । स्यप्रकर्षाध्ययनार्थमागतै stadIyatArkSyAbhidhaya'dhibhUdhiyA // 112 // सपक्षभावात् प्रसरे सरेखतां दिदृक्षुभिर्मङ्क्षु रजःकणच्छलात् । पदप्रसक्तैः सततं समन्वितं जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ 113 ॥ चलाचलप्रोथतया महीभुजे निबोधयन्तं च सुगन्धिबोधने । 1 .11 कृत्रिम पक्षिचित्ररूपैः । 2 अधिभूः = खामी तार्यः तद्दु द्धया ।
Page #83
--------------------------------------------------------------------------
________________ शान्तिनाचचरितचतुष्पदेभ्यः प्रणयेऽपि चाधिक - स्वमश्ववर्गे पुरुषे सुखावहम् ॥ 114 ॥ रवेरवेक्ष्याश्वगणे गतेर्भिदः खवेगदर्यानिव वक्तुमुद्यतम् । तदीयशिक्षाविधये वियत्कृत क्रमं सिसृहुं त्वदसीयमान्द्यतः ॥ 115 ॥ क सूरसूतानुजधीः क मे प्रभा घुनाथजस्येत्यभिधातुमुत्सुकम् । अलं गिरा वेद किलाऽयमाशयं महाशयश्चेति विमृश्य मौनिनम् ॥ 116 ॥ विजेतुमुच्चैःश्रवसं हयं हरे भयादिवोचैध्रुवमुल्लसत्पदम् । 1प्रणये रहे, च-पुनःसुगन्धिशाने स्वम् अआत्मानम् अधिक राशे शापयन्तम् । 2प्रत्यहं भिन्नभिन्नगतिभेदान् । 3अमीषां रविहयानाम् इदम् अदसीयं मान्य-मूर्खत्वं गतिमन्दतां वा । 4 ग्रुद्द्ः। 5 'अश्वाः सूर्यादुत्पन्नाः' इति कविसमयः । 6 उच्चैःश्रवसं विजेतुमिव उल्लसत्पदम् उच्चैर्लसन्तौ पदो क्रमौ यस्य तम् । हरेः इन्द्रस्य मम सगोत्रिणः हयस्य गती मनः मा व्यरा. इतीदिति हेतोर्मोनमास्थितम् । मौनमिह संघरं निवर्तनं शनैश्चरत्वमाश्रितम् इति भयाद् ध्रुवम् ।
Page #84
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । ' न वैमनस्यं घटते सगोत्रिणः स्वयं हयस्येति च मौनमास्थितम् ॥ 117 ॥ महारथस्याध्वनि चक्रवर्तिनः भु परः प्रयाणश्रवणाददुदुवत् । अमंस्त तत्राशरणः शरण्यतामैरण्ययोगस्य निशां विशां दिशा ॥ 118 ॥ हयं तमारुह्य जयं पुरस्थितं स मन्यमानः लैवमानमानसः । परानपेक्षोद्वहनाद् यशः सितं प्रमोदकामोदधियाऽविशद् वनम् ॥ 119 ॥ चमूचराणामतिचारुखेलनैः परस्परप्रेरणवादिसादिनाम् । रदावदातांशुमिषादनीदृशां बभौ विभुस्तत् पिवतां यशोऽन्तरे ॥ 120 ॥ 1 शत्रुः । 2 अरण्यवासस्य तथा निशां = रात्रीणां शरण्यतां बुबुधे विशां= नराणां दिशा = मार्गेण । 3 प्रवमानं विस्तीर्यमाणं मानसं = मनो यस्य सः । 4 श्रामोदो = हर्षः परिमलो वा । 5 अमीदृशां द्विषां यशः पिवतां सादिनामन्तरे विभुर्बभौ ।
Page #85
--------------------------------------------------------------------------
________________ शान्तिनाथचरितीददर्श तं सादिगणं समीरणे विधाकृतस्पर्धनवर्धनं प्र्भुः। प्रसृत्वरैर्वाजिबलैश्च सत्वरै___ हसन्तमन्तबलमवतां रवेः ॥ 121 ॥ सितत्विषश्चञ्चलतामुपेयुष स्तुरङ्गरङ्गन्निवहस्य चास्यतः । श्रमात् पतफेनमिषादरेर्यशो निपातनं मर्दनहेतु सोऽस्मरत् ॥ 122 ॥ विषूनतो वैरियशोऽधुनाऽधुनाद् मिषेण पुच्छस्य च केसरस्य च । तदा तदाश्वस्य पदात् पदान्तर स्पृशः समाश्वस्य जनानयं श्रमात् ॥ 123 ॥ प्रभोर्यशोऽपि प्रससार सर्वतः क्षमातलं वाऽऽप्य नभस्तलं पुन्ः। 1 आश्वस्य पुच्छस्य च-पुनः केसरस्य विधूनतः कम्पित. स्य मिषेण वैरियशोऽधुनात्-चकम्पे, अन्त्र्न्निग्र्थ्ः। किं कृत्वा, पदात्-स्थानात् पदान्तरस्थान् जनान् समाश्वस्य । अय्ण्-च्क्री। 2 प्राप्य प्राप्य ।
Page #86
--------------------------------------------------------------------------
________________ 6 द्वितीयः सर्गः ॥ स्फुटं चलच्चामरयुग्मचिह्ननै 'भूव रूपं तदखण्डपिण्डितम् ॥ 124 ॥ विनोदसिद्ध्यै स नुनोद सोदरं गरुत्मतः स्वं पुरतोऽश्वमाशुगम् । सितातपत्रोद्भवदंशुमण्डलै रनिद्दुवानं निजवाजिराजताम् ॥ 125 ॥ अपि द्विजिह्वाभ्यवहार पौरुषे ब्र धिक्कारकरे गरुत्मति । हयेऽधिरूढश्च वसुन्धराधवः पराजयायैव स - दा - नवद्विषः ॥ 126 ॥ स्फुटीकृता श्रीरमुनेन्द्रधन्वनो 15 मुखानुषक्तायतवल्गुवल्गया । हयेन तत् किं न स चक्रभृजिनः सहस्रनेत्राकृतिमान् भवेदहो ! ॥ 127 ॥ 1 " स्वरूपमादेशि तदीयमेव किम् " इति वा । 2 तस्य यशसः संपूर्णपिण्डितम्, प्रतिस्थानमखण्डतायोगात् । 3 रुषां इव = क्रोधेनेव । 4 सदा सर्वदा अनवाः = जीर्णाः, नवा वा; स चक्री; दानवद्विषः = कृष्णस्य पराजयाय =भङ्गाय ।
Page #87
--------------------------------------------------------------------------
________________ शान्तिमायचरित्रजिनो मनोभूविषयं स्वरूपतो यमश्वमारुह्य जिगाय विस्मयात् । उपेयिवांसं प्रतिमल्लता रय स्मये जयात्तं मनसः स्मरेन कः ? ॥ 12 ॥ विभुर्दधौ कांचन काञ्चनत्विषं ___ स्वकीयतन्वाऽद्भुततेजसा पुनः । तदा प्रभां वाहनमस्य तां रय स्मये जितस्य प्रसभं गरुत्मतः ॥ 129 ॥ गच्छाधीश्वरहीरहारविजया . नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजय 1 जिनेन मनोभूविषयो जितः, तर्हि मनसः जयात् तं हयं को न स्मरेत् ? मनसि भवतीति मनोभूः ईडशो विषयः गोचरस्तं जिगाय वशीचक्र-यावान् मनोगोचरस्तं सर्व जिगायेत्यर्थः । 2 नैषधीयस्य प्रथमसर्गस्य 63 श्लोकः ।
Page #88
--------------------------------------------------------------------------
________________ dvitIyaH srgH| - स्याशास्यमानाप्रणीश्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥ 130 ॥ इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघविजयगणि पूरितायां द्वितीयः सर्गः संपूर्णः ॥ श्रीः ॥ 1भाशास्यन्त ityaashaasymaanaashinyaaH|
Page #89
--------------------------------------------------------------------------
________________ || अथ तृतीयः सर्गः स सिन्धुजं शीतमहः सहोदरं जयन् यशोभिर्विजयौजसां भरैः । पुरःप्रयाणं प्रति हस्तिनापुरं चकार कारुण्यधियाऽरुणीभवन् ॥ 1 ॥ नृपाधि परितो मनोहरं हरन्तमुच्चैःश्रवसः श्रियं हयम् । सकण्टकैस्तैः सुभटैः स्फुटीभवद्वनाघनच्छायममंस्त हस्तिनम् ॥2॥ रिपूरगाणां विषये विषच्छिदे हरन्तमुच्चैःश्रवसः श्रियं हयम् । सं-वै-नते-यं तनुमन्तमन्तरा 1 सिन्धुजं समुद्रजम् - ऐरावणं शीतमहसः = चन्द्रस्य भ्रातरं यशोभिर्जयन् । विजयतेजसा श्रहः सहोदरं = सूर्यम् । कथंभू0 पुर:प्रयाणं शीतं शान्ततया शनैः शनैरिति । 2 " नृपाधिरोहात् सुमनोमनोहरं " इति वा । 3 सः चक्री वै=निश्चितं नते= नम्रीभूते इयम = अश्वं प्रसादेन प्रतिपादयन् = ददत् ययौ = चचाल । kiM0 हयं तनुमन्तं=मूर्त अयं = शुभभाग्यम् । ' प्रसादात्' इति " गम्ययपः - (si0 he0 2 / 2 / 74) इति पञ्चमी, प्रसादं प्रपद्य ।
Page #90
--------------------------------------------------------------------------
________________ tRtIyaH srgH| नृपे प्रसादात् प्रतिपादयन् ययौ ॥ जयेन दीप्तः स निजाङ्गजन्मना पुनर्जयन्या सुरसेनयान्वितः । / जिताखिलक्ष्माभृदनल्पलोचन श्रिया तदैन्द्रया रुरुचे विरोचनः ॥ 3 ॥ सहस्रदेवैः कृतसेवयेव yo___'श्वरत्नमासीद् बहुरत्नभूषणैः । पटूकृतारात्रिकमुच्चशासन स्तमारुरोह क्षितिपाकशासनः ॥ 4 ॥ निजा मयूखा इव तीक्ष्णदीधिति सरित्सवाहा इव पाथसां निधिम् । विरेजिरे राजसमाजराजयो __ जयोर्जितात् तें सृतसंगता गताः ॥ 5 ॥ निरीक्ष्य केचिच्चतुराः पुराधिपाः स्फुटारविन्दाङ्कितपाणिपङ्कजम् । स्वतोऽपि विश्वंभरमेव मानसे स्मृतिं दधानाश्चरणौ प्रपेदिरे ॥ 6 ॥ 1तं-भगवन्तं गताप्राप्ताः धृतमित्वभावाः ।
Page #91
--------------------------------------------------------------------------
________________ मालिकापथे चलन्तं यदि वा स्थितं रथे तथेति तस्यैव मनोरथेरिताः । तमश्ववारा जवनाश्वयायिनं वने जने वा प्रधने निषेविरे ॥ 7 ॥ स्थिते प्रभौ स्थैर्य धियश्चलाशये नृपेऽचलायाः प्रभवश्वलाचलाः । परं शयानेऽप्यशयालवोऽद्भुतात् प्रकाशरूपा मनुजेशमन्वयुः ॥ 8 ॥ चलन्नलंकृत्य महारयं हयं । स शक्रवचक्रधरो धराधरान् । प्रकम्पयशेषविशेषभीतये तयेह जज्ञे गजवाजिसेनया ॥ 9 ॥ करेण रेणोः स्वशिरस्यहो धृतात् खवाहवाहोचितवेशपेशलः । जगाद सादी गजपालबालकं * करोत्ययं तत्समलं परालकम् ॥ 10 ॥ 1 अयं तव करी रेणोः स्वशिरसि धृतात् परालकम् अन्यबेणिं समलं कुरुते मलयुक्तं तनुत इति चित्रम् ।
Page #92
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । कदाप्ययं पट्टगजे रजन् क्वचित् स्ववाहवाहोचितवेशपेशलः । सुखासने वा नरवाहने स्थितो तं ययौ चित्तनिलीन कौशलः ॥ मृगाक्षिलक्षैः समवेक्ष्ययं चलन बलादतुच्छोच्छलदध्वरेणुभिः । प्रमोदनिस्पन्दतराक्षिपक्ष्माभि 81 ( पाठान्तरम् ) र्निरुद्ध मानेक्षणमप्यतिक्षणात् ॥ 11 ॥ स वन्द्यमानोऽप्यनवद्यधीर्नृपैः कृपाणपाणिः कृपणैर्निजौजसा । पदं दधानो न मदं मनागयं व्यलोकि लोकैर्नगरालयैर्न लेः ॥ 12 ॥ क्षणादथैष क्षणदापतिप्रभः प्रभानुसंधानकरः स्वमण्डलैः । 1 उत्सवात् । 2 यैः पौरैर्न पूर्व लः इन्द्रः व्यलोकि तैः अयं लः = इन्द्रः व्यलोकि 'अयमेवास्ति इन्द्रः नास्मात् परः कोस्पीन्द्रः' इत्याशयः । 6
Page #93
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रेअनीत्यधर्मादिषु हानिकृद् ययौ नरैः परं गीतयशाः सकिनरैः ॥ 13 ॥ इतस्ततो दिड्नगरप्रभञ्जनात् प्रभञ्जनाध्येयजवेन वाजिना । जनान् विमुच्यैव गतं कचिनिशि द्विषा विषादेन विषाऽदनेच्छया ॥ 14 ॥ महीभृताऽऽतिथ्यकृता प्रवेशितः कृतार्थतामात्मनि जानता कचित् । सहैव ताभिर्जनदृष्टिवृष्टिभिः पुरं पुनाति स्म स चक्रभृजिनः ॥ 15 ॥ स तत्र चित्रेण दिनानि कानिचिद् व्यतीत्य नीत्याऽनुदिनं नवोत्सवैः । सपौरलाजोपरिवर्षहर्षितं बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥ 16 ॥ ततः प्रतीच्छ-प्रहरेतिभाषिणी द्विधा विभक्तेव पुरस्सरा चमूः । 1 kiNnrshitainraiH| 2 द्विषा वैरिणा कचिद् गतम् ।
Page #94
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । नृपस्य तस्योभयपक्षविस्तृता जगजिघृक्षोरिव दोर्द्वयी बभौ ॥ 17 ॥ बले नृपस्यानुगताग्रगामुके परस्परोल्लासितशल्यपल्लवे । पयोधिवेले इव दुर्धरे नदत्रिरेखचक्राश्वगजे विरेजतुः ॥ 18 ॥ प्रभोरलं दर्शयितुं निजं बलं बलोत्कटास्तत्र भटा नटा इव । मृषा मृधं सादिबले कुतूहलाद् निबध्य वध्यस्य रिपोर्भियेऽभवन् ॥ 19 ॥ जलस्य दुर्गे नलस्य संभवे खलस्य कालाय युधे बले चले । निवेश्य तद्वारिपदार्थमानने नलस्य नासीरगते वितेरतुः ॥20॥ * 1 नलस्य =स्थानविशेषस्य श्रनने मुखे जलस्य दुर्गे सति तस्य जलदुर्गस्य वारकं निषेधकं पदार्थं नौप्रमुखं निवेश्य बले द्वे वितेरतुः । श्रनलस्य संभवे वह्निसंसर्गे तस्य वह्नेर्वारकं पदार्थ जलवाहादिकं निवेश्य बले द्वे वितेरतुः =तरणं चक्रतुः ।
Page #95
--------------------------------------------------------------------------
________________ 84 शान्तिनाथचरित्रेप्रयातुमस्माकमियं कियत्पदं भवेत् त्रिलोकीति यशोऽस्य पिण्डितम् । मृगातारागणतारकैतवाद् नभस्यसंख्येयमपीह संख्यजम् ॥ 21 ॥ पवित्रिता श्वेतपयोजमूर्तिभि धरा तदम्भोधिरपि स्थलायताम् । अखण्डडिण्डीरभरच्छलाद् यशः समूढमित्यूढाधियेव भूभुजः ॥ 22 ॥ किमर्कजायाः समलं जलं भवेद् हिमाद्रिरूपेऽस्य यशोभरे स्थिरे । इतीव वाहैर्निजवेगदर्पितै स्तदङ्गजैर्गाङ्गपदात् तदाश्रितम् ॥ 23 ॥ यशःस्वरूपैस्तुरगैर्दिशां गणे प्रसत्वरैः श्वेततरैः पुरःखरैः । स्वगातृसंस्थानधिया सुदुर्धरैः 1 अस्ण्ख्येय्म्-अग्न्न्य्म्। संख्यजम्-युद्धजं yshH। 2 समूढं-समूहभावेन स्थितम् । 3 पाहैः हिमाद्रिजात्क्स्सुद्र्ज्ल्प्र्वाहैः। 4 पदात्-मिषात् । 5 तत्-यमुनाजलम् । 6 ख्गाय्क्न्र्निवास्धिया।
Page #96
--------------------------------------------------------------------------
________________ यद्वा-- तृतीयः सर्गः । पयोधिरोधक्षममुद्धतं रजः ॥ 24 ॥ हरेर्यदक्रामि पदैककेन खं त्रिभिधरेत्येव चतुष्पदीफलम् । बभूव पूर्वं द्विपदस्ततोऽधिका गतिहरीणामुचिता चतुष्पदैः ॥ 25 ॥ हरेर्यदक्रामि पदैककेन खं - त्रिभिर्धरेत्येवमभूत् त्रिविक्रमः । ततो हरीणामपि रोदसक्रिमा___ चतुष्क्रमत्वं चतुरब्धिलङ्घनात् ॥ दिशां न सोशोऽस्तु न यत्र संगतिः पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । पराङ्मुखीभूय दिशोऽपरां diza__ मिति व्रजन्तो भिससञ्जिरे हयाः ॥ 26 ॥ दिवाकराश्वीयजिगीषयोद्गतै 1 विष्णोद्धिचरणभाजोऽपि बहुशक्तिकत्वाश्चतुर्भुजत्ववत् चतुष्पदीफलं जातम् । तत्समयेऽपि दर्शदिनाचतुष्पदकरणम् । 2 तस्य दिशोऽशस्य क्रमणे दिशोऽवकाशाभावात् प्रावृत्ताः।
Page #97
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे र्हयैश्चतुर्दिग्विजयैर्नृपाश्रयैः । त्रपा हरीणामिति नम्रताननैः प्रपद्यते वारुणदिग्रवेर्हयैः ॥ 27 ॥ गतं पापात्रतया दिगन्तरे महोदयं नः समवेक्ष्य पाक्षिकैः । दिनेश्वराश्वैरिति चक्रिसप्तिभिन्यवर्ति तैरर्धनभः कृतक्रमैः ॥ 28 ॥ चमूचरास्तस्य नृपस्य सादिनो 2 विनोदिनोऽप्यस्य दिनोदये जयम् । विधाय सर्वत्र विचित्रवादिनो निवेदयामासुरथो रथोद्धताः ॥ 29 ॥ अलंकृताः केचन राजवाजिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । शनैश्चरन्तश्च रणेऽतिकौशलाद् वृतास्ययन्त्रा अपि निर्वृतिं दधुः ॥ 30 ॥ 1 नास्माकं सर्वदिग्जयः, किन्तु दयास्तदिग्द्वयमेव । 2 नृपाश्रयैः हयैः कृत्वा त्रपा । 3 श्राद्धपक्षे मुखवस्त्रिकादि, अश्वपक्षे मुखयन्त्रणम् ।
Page #98
--------------------------------------------------------------------------
________________ tRtIyaH srgH| निनसुना भूमिभुजापि भक्तये .. पदे पदे भूर्युप्दाप्र्दायिना। विहारदेशं तमवाप्य मण्डली । निवेश्य चक्रीशमकार्यतानुगैः ॥ 31 ॥ स्थितस्य तस्यां पुरतो निजाङ्गजा . मतङ्गजाश्चाकरजा म्हाध्व्जाः। उपायनान्येभिरमुष्य भूमिपा अकारयन् भूरितुरङ्गमानपि ॥ 32 ॥ द्विषद्भिरेवास्य विलचिता दिशः पुरेषु दग्धेष्वयशोनिवेशनात् । प्रभञ्जनैर्देवयशोरथायितं प्रभञ्जनैरिपुरां धुरां बलात् ॥ 33 ॥ यथेष्टदानाम्बुभिरम्बुधिः सरो यशोभिरेवाब्धिरकारि गोष्पदम् । व्यधायि पूर्णा वसतिर्भुवस्तले . . 1भूयुंपदा-स्वर्णढोकनम् । 2 मण्डल्याम् । 3 अङ्गजाः पुत्रिकाः । 4 मतङ्गजा इभाः महाध्वजाः । 5 एभिर्वस्तुभिः उपायनानि भूमिपा प्रकारयन् ।
Page #99
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे___ रिपुस्थले वाऽप्यमुना ह्यमातमा ॥ 34 ॥ सुवर्णधारामवलोक्य मार्गणे कृपाणधारां समरे समार्गणे । इतीव धारामवीर्य मण्डली ___ कृता घनश्चापधरैस्तनूहिया ॥ 35 ॥ भुजंगमवक्रगतौ नृपाद् भिया धृतं तलं शून्यपदं विलासिभिः । विहंगमैः सा सकला ततश्चल क्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली ॥ 36 ॥ अचीकरच्चारुहयेन या भ्रमीः श्रमी मनाग् नेति चमूचरः परम् । न्यवेदि यत् ताभिरलाभि तेरिणा - नरेश ! देशभ्रमिरेव naashryH॥37॥ 1 श्रमातमा दर्शरात्रिः, अमाता-अगणिता मा लक्ष्मीर्वा । 2 धनुर्धराणां मण्डलं sthaanvishessH। 3 चापं-धनुः, पक्षे अपां समूहः प्रापम् । 4 बिलेषु भासते बिलासिनस्तैः, पक्षे विभिः पक्षिभिर्लसन्त इति । 5 चमूचरः भ्रमीर्या न अचीकरत् , परं ताभिर्भमीभिः इति न्यवेदयत् ; इतीति किम् , नरेश ! तव अरिणा भ्रमिरव अलाभि ।
Page #100
--------------------------------------------------------------------------
________________ . . tRtIyaH srgH| अयं समारुह्य हयं प्रभामयं ___ निजातपत्रस्य तलस्थलेऽनलः । दिदेश नीराजनकर्मणे जनान महौजसाऽऽविष्करणाय तेजसः ॥ 30 ॥ प्रभोः प्रभावर्द्धिविधो समादधौ __ सहायता या मरुतां पतिर्भुवि । भैरुत् किमद्यापि न ताः सुशिक्षते सनाऽप्यनालस्यधियाऽनले सुहृत् ॥ 39 ॥ प्रभूतदूतैरपि यः कृताहवो ऽप्यनाश्रवोऽभूत् पुरुहृतविक्रमः । तदत्ययः प्रत्ययतः कृतोऽमुना _ वितत्य वात्यामयचक्रचंक्रमान् ॥ 40 ॥ विवेश गत्वा स विलासकाननं 1 अनलः महौजसा । अग्ने खतेजसः प्रकटीकरणाय नीराजनकर्म कार्यत इति । 2सहायता मित्रभावा याश्चकार इन्द्रः भुवि-पृथिव्याम् । 3 मरुत्-वायु गाधीशप्रसङ्गेन अनले वह्नौ सुहृद् भूत्वा प्रभावद्धि समाधत्ते-वायुरनलमित्वं भूत्वाऽरिपुरदाहादिना साहाय्यं sushiksste। 4 कृताम्न्त्र्न्न्ः। 5 श्राश्रवो -वचने स्थितः, अनाश्रवान आशाकृत् । 6 संमुखगमनात् ।
Page #101
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे विहारयुक्तं मुनिराजिराजितम् । तदन्तिके पातककर्मणोऽन्तिके न के चिदानन्दविदस्तदान के ? ॥ 41 ॥ स सात्त्विकस्तात्त्विकवर्गसंगत स्ततः क्षणात् क्षोणिपतिर्धृतीच्छया । चकार चर्चा श्रमणाश्रमेऽश्रमः स्वसंपदो वैश्रमणः स्वसंपदाम् ॥ 42 ॥ ततः समुत्थाय महाशयः शयं निवेशयन् वज्रभृदर्पिते शये । प्रबालरागच्छुरितं सुषुप्सया ययौ वनं यौवनभृत् कृतावनम् ॥ 43 ॥ वयोनिनादैर्जयवादमादधत् प्रवालवालव्यजनैः समीरयत् । निशम्य सम्यग् वनमेष पिप्रिये हरिर्घनच्छायमिवार्णसां निधिम् ॥ 44 ॥ 1 तेषां पटहे । 2 " चर्चा स्याच्चर्ममुद्रायां चिन्तास्थासकयोरपि " इत्यनेकार्थः, कथं 'मया एषा संपल्लब्धा, किं दत्त्वा, तपस्तप्तम् ?' इत्यादिका । 3 स्वं=धनम् । किं
Page #102
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । वनान्तपर्यन्तमुपेत्य सस्पृहं संमेत्य तच्छासनमन्यभूधनैः । पटालयाः शिश्रियिरे घटालयान् पुरो दधानै बहुगन्धसिन्धुरान् ॥ 45 ॥ परेऽप्यथासन्नचराश्चराचराः क्रमेण तस्मिन्नवतीर्णदृक्पथे । विशश्रमुस्तच्छिबिरे विलम्बिनि भैरावताराखदुष्ट्रमालिनि ॥ 46 ॥ मतङ्गजं वओण्रिनिवारणं द्विधा व्रजन्तमन्तः शिबिरं दिदृक्षताम् । न्यवति दृष्टिप्रकरैः पुरौकसा मसइआन्द्रभावाध्वयुषामुपेयुषाम् ॥ 47 ॥ प्रविश्य तन्नगरे ससाधनैधनैरुपादाय यथेष्टवास्तवम् । स्फुटं दिदीपे कटकं भटैर्जनै 1 1 प्राप्य । 2 श्राज्ञाम् । 3 भरस्य श्रवतारणे श्रारवन्तो ये - उष्टास्तैः शोभिते । 4 वारिनिवारणं = सेतुं प्रति व्रजन्तम्, पक्षे श्ररिनिवारणम् । 5 पलायनात् ।
Page #103
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्ररनुव्रजद्वन्धुसमाजबन्धुभिः ॥ 48 ॥ ततः प्रसूने च फले च मञ्जुले निवेश्य देश्ये वनपालपुङ्गवे । नृनाथसभ्येभ्यपटाश्रयान्तरं विनीयमानेऽत्र चरैर्मुदोऽभवन् ॥ 49 ॥ कृतप्रसादो धनमालिनाऽवदत् स सन्मुखस्थाङ्गुलिना जनाधिपः । निवेदिते पुष्पफलादिवस्तुनि सुनिश्चलं तिष्ठ सुतुष्टचेतसा ॥ 50 ॥ विदेशजैः पुष्पफलादि सादरं ___ मनःप्रसादाय विदायलिप्सया । निवेद्यमानं वनपालपाणिना प्रपद्य भूपैर्मुमुदे पदे पदे ॥ 51 ॥ विवेकिलोकैः कृतकेलिकर्मभि विलोक्य लोकंपृणतागुणे स्तुते । महाजनश्वारुसभाजनाश्रितो व्यलोकयत् काननकामनीयकम् ॥ 52 ॥
Page #104
--------------------------------------------------------------------------
________________ tRtIyaH srgH| फलानि पुष्पाणि च पल्लवे करे समं समादाय जने परस्परम् । - प्रसर्पति प्रीतिमना महामना ___ अमन्यतास्मिन् समये खधन्यताम् ॥ 53 ॥ न याऽजनिष्टाऽप्येनयाऽजनिष्टया घयोतिपातोद्गतवातवेपिते । पुरा जने नीतिरयं पुरा धृता वयोऽतिपातोद्गतवातपिते ॥ 54 ॥ नृणां क्रियाऽस्मिन् शिबिरे पुरीप्रिया kryaadikaa'bhuuddhikaapynekshH| स्थितैः समादाय महर्षिवार्धका नुगैर्जनैवस्तु विसिष्मिये ततः ॥ 55 ॥ यदत्र तन्त्रे विषयान्तरागते खसजने त्थ्य्म्कार्स्सुरुत्त्माः। 1 श्रात्मनो धन्यताम् । 2 अनया पुरा इयं नीतिधृता । कया, अजनिष्टया परमेश्वरकृतसंतोषेण या नीतिः पुरा नाऽज. निष्ट न जशे । कस्मिन्, वयोति0 वृद्धे; तथा वयःअवस्था तस्या अतिपातः अतिशयस्तेन उदूतं नष्टं वातवेपितं यस्मात् तस्मिन यूनि, यद्धा, अप्रश्लेषात् अवयोतिपादोद्तवातवेपिते ।
Page #105
--------------------------------------------------------------------------
________________ 94 शान्तिनाथचरित्रेफलैः प्रसूनैर्बहुमानमादराद् वने तदातिथ्यमाशिक्षि शाखिभिः ॥ 56 ॥ विनिद्रपत्रालिगतालिकैतवाद् ब्रजैरुतापीयत सोमजं नृणाम् । तदप्यभूदुन्मदसंपदेऽपदे ऽप्यहो महाविभ्रमकारणं धियाम् ॥ 5 ॥ चतुर्दिगन्तेषु जयात् ससाधनं मृगाङ्क चुडामणिवर्जनार्जितम् । धनं विरेजे शिबिरे चयीकृतं सुराचलस्पर्धनयाऽनयाश्रितम् ॥ 50 ॥ प्रभोर्भयाद् वैरिकदम्बकं बकं धिया गुरुकृत्य विलक्षमानने । दधानमाशासु चरिष्णु दुर्यशः 1 विकस्वरपत्रश्रेणिपूर्णा या अलिः सुरा तस्याः कपटात् "अलिः सुरामधुलिहोः' इत्यनेकार्थः, चन्द्रहासमद्यभ्रमात् सोमज-दुग्धं पीतम् । 2 सोमाजातं विशेषेण भ्रमकारणं स्यात् "शीतकरश्चरस्तपस्वी च'' इति ज्योतिर्विद्ः। मृगः अङ्के यस्य मृगाङ्कःपञ्चमचक्री जिनःतंचूडामणौ वरयतीति क्विपि मृगाङ्कचूडामणिवर् स चासो जिनः सेनान्यादिस्तेन अर्जितम् ।
Page #106
--------------------------------------------------------------------------
________________ tRtIyaH srgH| पयोधिरोधः खलु संनिधौ दधौ ॥ 59 ॥ . वने चरन सानुचरः पयोरुहां परागभागैरिव पूजितोऽम्बरे । जिनेश्वरः पञ्चमचक्रिपञ्चमः ___ स कौतुकी तत्र ददर्श केतकम् ॥ 60 ॥ वियोगभाजां हृदि कण्टकैः कटुः पटुः स्मरायोधनसाधने भ्त्त्ः। त्वदीयपत्त्रं मदनेन दिग्जये । निधीयते तार्किकवादिनाऽऽदितः ॥ 61 ॥ अलं दलं त्वं युगपजगजये _ निधीयसे कर्णिशरः स्मरेण यत् । ततः कृतं तत् करपत्त्रदारुणं वियोगिनां हृद्दलनात् सनान्वितम् ॥ 2 ॥ यदा हनिष्यत्यमुना स्मरश्चरन् प्रपद्य वैरं किमिति स्मरन् हरः । ततो दुराकर्षतया तदन्तकृद् 1 "पञ्चमो रुचिरे पक्षे' इत्यनेकार्थः । 2 यथा तार्किकवा. दी आदितः पत्रं निदधाति । 3 'दलम्' इति सव नाम अन्वितंत्र यथार्थमित्यर्थः । 4 तस्य स्मरस्य अन्तकृत् ।
Page #107
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रेन्यवारयत् केतक ! चेतसा त्वकाम् ॥ 3 ॥ दधासि पत्रं करपत्रकैतवात् समादेवत्वेऽपि जनार्दनोचितम । कृतालिपानं तत एक सेवनाद् विगीयसे मन्मथदेहदाहिना ॥ 64 ॥ त्वदग्रसूच्या सचिवेन कामिनो__ मनोयुगं योजयते मनोभवः । भवेत्तदाश्लेषविशेषणे नयाद् न शीतभीतिर्नववाससीव सा ॥ 65 ॥ त्वयि प्रपन्ने तरुणस्य योषितां मनोभवः सीव्यति दुर्यशःपटौ । प्रसह्य संकेतपदेऽपि केतनं त्वमेव तत्केतकवानिकेतनम् ॥ 66 ॥ करेऽधिकुर्यात् तव पत्त्रमेव यो धृतिः सपत्रा-कृतिमेति तस्य यत् । 1 धृतिः धैर्य दुःखम् एति कम्पते चलतीति यावत् । यद्वा ध्रतिः धैर्य सपत्रा-सपना सवाहना कृति प्रयत्नम् उद्यमं प्रा. मोति-चलनायोद्यतं भवतीत्यर्थः । वियोगकारिसंबन्धे-विशिष्ट योगवतां सङ्गेऽपि, अपरस्य मोहो-मूर्छा, अपगतः रमायाः= लदम्याः ऊहो-विमर्शः, यद्वा, परे-परमात्मनि मोहं कृतति वा ।
Page #108
--------------------------------------------------------------------------
________________ vatIyaH srgH| स्फुटं च पत्रैः करपत्रमूर्तिभि वियोगियोगे-परमोहकृत् त्वकम् ॥ 6 ॥ फलं न सुखादु दलं सधूलिकं ___ तवास्ति वापल्लव एव चादरः । विना फलं केतक ! केन पशुवद् वियोगिहृद्दारुणि दारुणायसे ? ॥ 68 ॥ , धनुर्मधुस्विन्नकरोऽपि भीमजा प्रियं परागैरनुरागमुन्नयन् । मनो हिनस्त्येव हि नस्तिरोभवन मनोभवः स्वाश्रयभित् कृशानुवत् ॥ 69 ॥ मुनेर्मनोऽवोमनकामनाशने ___ परं परागैस्तव धूलिहस्तयन् । स्मरः स्मरन् विश्वजयं शरैर्व्यधाद् व्यथान्वितं धिग् मुनिघातपातकम् ॥ 7 ॥ रतिप्रसक्तं तदसक्तमाशयेऽप्यसंशयं नः सकलं बलं बलात् । 1 आपल्लव पत्र आद्र्ः। 2 अवामनः sjH।
Page #109
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे प्रसूनधन्वा शरसात् करोति मां विमुच्य रुच्योपशमस्य चेतसि ॥ 71 ॥ उदीर्य वीर्यादतिविप्रियं वशे निधित्सता शान्तरसाख्यमानसम् । प्रपद्य वेलां संमितेर्हृतारते रिति क्रुधाऽकुश्यत तेन कैतकम् ॥ 72 ॥ विदर्भसुभ्रू स्तन तुङ्गताप्तये तपस्यतोऽद्रीन् नृपतिर्व्यतित्रजन् । ततः प्रयाणात् तदुपत्यकाश्रये जहार तुङ्गत्वमदं पटालयैः ॥ 73 ॥ प्रतिस्थलं तत्र गजान् समुन्मिलैटानिवापश्यदलं तपस्यतः । स्वकुम्भयोस्तत्कुचशोभयाऽभयं तथैव धित्सून् शिरसा नमस्यतः ॥ 74 ॥ विभुर्वनातिक्रमणे स चक्रभृत् क्वचिद् घटान् वैक्षेत संतपस्यतः । 1' मा ' इति मां विमुच्य = त्यक्त्वा चेतस्युपशमस्य रुच्या । 2 समितिः = युद्धम्, पक्षे यतिसमितिः । 3 वाशब्द इवार्थे ।
Page #110
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । फलानि धूमस्य ध्यानधोमुखान् कुचोपमाप्त्यै पथि दाडिमागमे ॥ 75 ॥ केपालिनः क्वापि कपालिपालितासनस्थितानैक्ष्य तदाकृतेस्तुलाम् । अदीवरद वीरतया फलान्विते स दाडिमे दोहदधूपिनि द्रुमे ॥ 76 ॥ वियोगिनी मैक्षत दाडिमीमसौ तपस्तपन्तीं बहुलातपे तेपे । समुद्गिरन्तीं करुणाऽरुणास्रवं पदे तदासेविभिरीहितं रसम् ॥ 77 ॥ वनेचरीं कामपि तद्भटैर्धृतां प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् । y त्रसन्मृगाक्षीमचिरादमोचय लतामिवायं गिरिजां रजोन्विताम् ॥ 78 ॥ शिशूनपि स्वान् सममोचयद् नृपं कृपाप्रपारूपमुपेत्य सत्यगीः । 1 कपालिनः = संन्यासिविशेषान् ऐक्ष्य = दृष्ट्वा तेषामाकृतेस्तुलां तुल्यतां दाडिमदुमेऽदीधरत् । 2 तपऋतौ ।
Page #111
--------------------------------------------------------------------------
________________ शान्तिनापपरित्रफलस्तनस्थानविदीर्णरागिह निदर्शनात् सा सृजती तदाशिषम् ॥ 79 ॥ अभिक्रमे भीमसुतां वियोजितां श्रियाऽथ सस्मार सुराङ्गनाजितम् । नृपश्चलन वीक्ष्य लतां फलान्तराद् विशच्छुकास्यस्मरकिंशुकाशुगाम ॥ 8 ॥ स्मरार्धचन्द्रेषुनिभे कशीयसां समापतत्पान्थनृणां कदम्बके । प्रभुः पलाशे तुलनामदीदृशद् गलज्जरदस्त्रितपत्रसंकरे ॥ 8 ॥ वियुक्ततापत्त्रधनर्विनाशने स्फुटं पलाशेऽध्वजुषां पलाशनात् । 1 "अभिक्रमो रणे यानमभीतस्य रिपून् प्रति " / 2 युज-समसंख्यतां मुक्त्वा प्रवृत्तिर्वियुक् तादृशी तता विस्तीर्णा आपत् तस्यास्त्रायन्ते ईदृग्ध विनाशने सति पलाशे पत्तत्रयात् , वियुक्तता-पक्षियोगः, पत्राणि च, ततो द्वन्द्वः, तद्रूपधनैः; पक्षे वियुक्तं-विरहः तस्य तापं त्रायते; यद्वा, विरहरूपा आपत् तांत्रायन्ते ईदृग्धनविना अशने भोजने सत्यपि अध्वजुषां-मार्गसेविनाम् ।
Page #112
--------------------------------------------------------------------------
________________ vatIyaH srgH| mukhe'pi मालिन्यदशा ह्यमन्यता. ___'मुनोचिता पातकचिन्तयाऽध्वनि ॥ 2 ॥ स किंशुकः किंशुकवक्त्रतुल्यतां घरेद्विपत्त्रीभवनादिति स्मरन् । सवृन्तमालोकत खण्डमन्वितं विशङ्कमुद्यत्सुमनः सुवर्णरुक् ॥ 83 ॥ *, कचित् पुनः शाल्मलिशालमालिनि शिलोच्चये राजपथावरोधिनि । ददर्श भूपः सुमनोनिबन्धनं वियोगिहृत्खण्डिनि कालखण्ड जम् ॥ 44 ॥ नबोलतागन्धवहेन चुम्बिता जिनेशपादा युवराजताभृता । समीयुषा स्वागभुवा प्रणेमुषा गजाश्ववृन्देन समं समङ्गलम् ॥ 85 ॥ प्रिया तदीया जननी नृपेण सा करम्बिताङ्गी मकरन्दसीकरैः । 1 बाल्यावस्थाया गन्धो लेशस्तं वहति न-यूनत्यर्थः, नम्नतिरूपण 'म' इत्यन्ययेन स्मास्ः।
Page #113
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रेसमालिलिङ्गे शुचिवासरे रसं प्रकाशयन्ती गिरिजेव तापमुक् ॥ 86 ॥ लतेव तन्वी विभुविप्रयोगतः प्रतापमेवादिशती नवोदयम् । दृशा नृपेण स्मितशोभिकुड्मला भृशाऽकृशारूढरतियपीयत ॥ 8 ॥ अदम्भसंरम्भविमुक्तमानसा न सा प्रियं प्राप्य न विप्रिये प्रिया। नृपेण सर्वा प्रमदा मदालसा दरादराभ्यां दरकम्पिनी पपे ॥ 88॥ विचिन्वतीः पान्थपतङ्गहिंसनै विना शुभान्यभ्रगताः prkaashikaaH। निशि व्यधुः स्वालयसंमुखोत्सुक प्रयाणयोगादपि दीपिका भटाः । / 89 ॥ घटा गजानां मदसंकटैः कटै___ रपुण्यकर्माण्यलिकज्जलच्छलात । निदर्शयन्ती बहुधागमोदित
Page #114
--------------------------------------------------------------------------
________________ tRtIyaH srgH| प्रभञ्जनान्ममवपुः सरस्यभूत् ॥ 10 ॥ सहेत न कापि स हेमपुष्पकः कलङ्कपत मधुपोज्झितस्ततः । व्यलोकयच्चम्पककोरकावली नृपः पथि क्वापि सुवर्णभास्वराः ॥ 11 ॥ अहर्पतेर्दर्पभरात् प्रसर्पति प्रभाभरे भूमिभुजां महोदये । ददर्श ताराः पतनोन्मुखाः प्रगे सं-संवरारेबलिदीपिका इव ॥ 12 ॥ अमन्यतासौ कुसुमेषु संभवं जिनोऽपरागः स परागमाश्रयन् । दिशां जयालोहितचन्दनेज्यया कृतां रुचिं पद्मनिवासिपद्मया ॥ 13 ॥ क्वचित् सरोऽन्तर्जलकेलिकमणि . 1 अहर्पतेर्महोदये सति दर्पभराद् भूमिभुजां राक्षां प्रभाभरे प्रसर्पति सति; यद्वा, अहर्पतेः प्रभाभरे भूमिभृतां-पर्वतानां महोदये प्रसर्पति सति । 2 संवरार-कन्दर्पस्य; पक्षे सर्व वस्तु संवृण्वन् ससंवरः सर्वत्यागी अरिः शत्रुः, तदा 'स' इति पद्मध्याहार्यम् । रात्रिभागे दीपान कृत्वा अनश्यत् । /
Page #115
--------------------------------------------------------------------------
________________ 24 शान्तिनाथचरित्र___ परागमन्धकरण वियोगिनाम् । तदप्यभूद् राज्ञि सुवर्णवर्णित तत्विषां नूनमनूनवृद्धये ॥ 9 ॥ वेनेचरेणापि वनेत्र पत्रिणि ___फलाढ्यपुष्पैस्तदघानि त्ज्ञ्ः। मरेण मुक्तेषु पुरा पुरारये शरेषु लेभे विफला क्रिया यतः ॥ 15 ॥ वने चरचारुचमूचराशुग स्थले बभौ पुष्परजोव्रजः क्वचित् । हृदि ज्वलत्काममहानलाषि स्तदैङ्गभस्मेव शरेषु संगतम् ॥ 9 ॥ पिकाद् वने शृण्वति भृङ्गहुङ्कृतैः स्फुट भटानां वचनानुवादिभिः । जयारवोद्घोषणमेव चक्रिणो जनोऽनजन्यस्तदमन्यताध्वगः ॥ 17 ॥ 1 धनेचरेण स्मरेण सैनिकः फलाव्यपुष्पैः प्रघानि, केवलेषु शरेषु मुक्तषु क्रिया विफला लेभे । फलमत्र शस्त्राग्ररूपम् अनेकार्थकोशे च प्रसिद्धम् । 2 कामाग्नेर्भ्स्मेव्। 3 मजन्येन-उत्पातेव र्हित्ः।
Page #116
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । स्वसैनिकानां नृपतिः स्वमानसे दशामुदञ्चत्करुणो वियोगिनाम् । निधाय चाज्ञापयदागमं पुनर्निजावरोधस्य परस्परेच्छया ॥ 98 ॥ नृपाज्ञयाऽऽमन्त्रितकामिनीजने पुरस्तथान्वागमने मनस्विनाम् । अनास्था सुनकर प्रसारिणीं स्त्रियं श्रमेणानुनिनाय कश्चन ॥ 99 ॥ चलन् नृपादेशनिवेशपेशलः पुरः स्वसेनान्वयतो नृपो गुणैः । स्वगेहमाप्यापि वियोगिनीं प्रियां ददर्श दूनः स्थलपद्मिनीं नेलः ॥ 100 ॥ रसालसालः समदृश्यताऽमुना स्वदेशजन्मा वसुधातपत्रितः । सृजन् दलैस्तोरणधोरणीं चलैः फलैः पुनर्युञ्छनकर्म शर्मणे ॥ 101 ॥ | 105 1 स्थलपद्मिनीय स्थल पद्मिनी, लुप्तोपमा । 2 गुणैः कृत्वा नरः =अर्जुनः कृष्णो वा यद्वा, नल इष नलः इयमपि लुप्तोपमैव ।
Page #117
--------------------------------------------------------------------------
________________ 106 शान्तिनाथचरित्रे जगर्ज गर्जेषु मणिर्मदोत्कटः स्फुरद्विरेफारवरोषहुंकृतिः । स्पृशंश्च सत्तावयवैर्भुवं जयै दिशां गजानामिव सौङ्गजश्रियाम् ॥ 102 ॥ समुच्छ्रिते चाम्रतरौ समीपगे ध्वजे महेन्द्रस्य चलोचकेतनैः । समीर लालमुकुलैर्वियोगिने हितः स्वलोकाय सुखाकरोद् नृपः ॥ 103 ॥ वियत्युदीयाय जिनेशचक्रिणः सदानुयानादिव चक्रकैतवात् । अनीतिनिष्ठाय नु चक्रबान्धवो जनाय दित्सन्निव तर्जनीभियम् ॥ 104 ॥ दिने दिने त्वं तनुरोधि रेऽधिकं मणे ! करस्पर्शनो ममेति सः । निजातपत्राय जगत्त्रयीविभु 1 गर्जेषु=गजेषु मणिः=रत्नमित्यर्थः । 2 दिक्करिणां विजयैः । 3 अङ्गलक्ष्म्या सहितानाम् । 4 स्वदेशलोकेन बहुकालं वियोगिना ईहितः = वान्छितः । 5 सूर्यः ।
Page #118
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । 193 नृणां विपेत्राय ददौ प्रेभाभरम् ॥ 105 ॥ कृपाणरत्नं कृपणे कृपाधनं पुनः पुनर्मूर्च्छ च तापमृच्छ च । द्विषे मिषेण स्वकराकरस्य यदितीव नित्यं समुपादिशत्प्रभोः ॥ 106 ॥ धृतं पदं वार्धकिरत्नयत्नतो मृषाकरोद भूरिकृतोपभोगदम् । इतीव पान्थं शपतः पिकान् द्विजान् क यासि हित्वा वनिता नितान्तमुक् ॥ 107 ॥ यथेष्टदानेन विशिष्टशिष्टधीः स्वसैन्यजन्ये शिबिरे पापदे । 1 विपदस्त्रायत इति विपत्त्रं तस्मै । 2 स्वोपरिधररोन छत्राय प्रभादानं, स्वप्रभाया आधिक्यात् । 3 कृपाणरत्नं कृपणे=दीने कृपाधनं = कृपामयम् ; द्विषे = रिपवे त्वं मूर्च्छ तापं वा ऋच्छ = प्रामुहि, इत्युपादिदेशेव । 4 kiM0 पदं भूरिणा स्वर्णेन कृता ये उपभोगास्तेषां दायकम् । 5 'हे पान्थ ! त्वं वनितानितान्तमुक् क्व यासि ?' इति पान्थं शपतः पिकान् वा द्विजान् = गमनवारकदैवशांश्च वार्धकिकृतं पदं स्थानं मृषाऽकरोत् ; किमर्थ वारणं क्रियते, स्थानलोभादेव न यास्यतीति भावः । 6 सः = राजा शिबिरे प्रपायाः स्थाने पथिकान कयापि रीत्या दैन्यतः सखेदं यथा स्यात्तथा लोहितेक्षणान् न ऐक्षिष्ट ।
Page #119
--------------------------------------------------------------------------
________________ 206 शान्तिनाथचरित्रे कयापि रीत्या पथिकान्न दैन्यतः सखेदमैक्षिष्ट स लोहितेक्षणान् ॥ 108 ॥ अलिस्रजा कुड्मलमुच्च शेखरं निरीक्ष्य मेने मुनाऽपि चक्रिणा । मेस्पि दानातिशयः फलोदय श्रिये पुनः किं पुरुषे सचेतसि 1 ॥ 109 ॥ अलिस्रजा कुड्मलमुच्चशेखरं श्रिया जयच्चर्म मणिं नृणां मणिः । दधार धाराधरधारणे रणे क्षमं गुरु द्वादशयोजन प्रमम् ॥ वनं घनच्छायमिहाग्रतोऽग्रहीद् निपीय चाम्पेयमधीरया धिया । मणिः पुरोधा अवरोधसङ्गतं स्वकान्तकान्तागमनात् स्मरं गतः ॥ 110 ॥ अखण्डदण्डं महसाऽभिपिण्डितं सुवर्णवर्णांशुक केतुमण्डितम् । 1 धाराधरो = मेघः कृपाणश्च; कृपाणस्य धारणं यस्मिन् रणे; अथवा रणे मेघस्य धारणे समर्थ चर्ममखिं दधार ।
Page #120
--------------------------------------------------------------------------
________________ tRtIyaH srgH| sa धूमकेतुं विपदे वियोगिना. ___ मजीगणद् नाशयितुं गणं द्विषाम् ॥ 111 ॥ हृदः पयोधेः स गभीरताभृतः समुच्छलत्स्वच्छमहामहोमणिम् । स्वतेजसां बीजमिव धुर्ति नय दुदीतमातङ्कितवानशङ्कत ॥ 112 ॥ गैलत्परागं भ्रमिभङ्गिभिः पत घृतालिदूरीकरणेऽब्जमावहन् । स काकिणीरत्नसयत्नपाणिना रराज राजन्यजयी कृपाणिना ॥ 113 ॥ नृपेण चक्रे ह्यवनीवनी पुरं प्रसक्तभृङ्गावलिनागकेसरम् । 1.हृदयसमुद्रात् उदितं-उत्थितम् । 2 प्रातङ्कितं मरजचनितं अस्यास्तीति नित्ययोगे मतुप् "प्रातको रुजि शङ्कायां संतापे मरुजध्वनी" इत्यनेकार्थः । 3 स-राजा रराज । किं कुर्वन् , का किणीरत्ने सयत्नो यः पाणिस्तेन कमलं दधत् । kiM0 अब्जम् , गलत्परागम् ; पूर्व पतन्तः पश्चाद् धृता ये अलयो भृङ्गास्तत्प. राक्र्न्ने। 4 नृपेण अवन्या भूमौ या धनी-वनराजी सा पुरं चक्रे । प्रसक्तति0 प्रसक्तानि भृङ्गावलिनागकेसराणि यत्र तत् । भृङ्गादयः ओषधिविशेषाः ।
Page #121
--------------------------------------------------------------------------
________________ 110 शान्तिनाथचरित्रे व्यधायि तस्मिन्नभिषेचनान्नृपैमहोत्सव द्वादशवार्षिकोऽन्वहम् ॥ 114 ॥ जने वधूनां लसदञ्जने दृशि परस्परेणाभिनये तदुत्सवे । स भारनाराचनिघर्षणस्खल त्कृतारणैराभरणैरमन्यत ॥ 115 ॥ न वीतरागस्य रतौ नवाऽरता वनामनस्यं मन एव तज्जनः । अवीतरागस्य तु वीतरागता ज्वलत्कणं शाणमिव व्यलोकयत् ॥ 116 ॥ कृपालयं पालयतोऽर्हदीशितुवामनं वा मैननेन तन्मनः । 66 " 1 श्रामनस्यं = प्रगाढं दुःखम् । 2 यानमङ्कुशवारणम् । निवादिनां पादकर्म यतं वीतं तु तद्द्वयम् ( zra0 ci0 4, 267) / 3 " वीतं फल्गुहयद्विपम् ( zra0 ci0 4, 314 ) तत्र रागभावरूप एव ज्वलन् = दीप्यमानः कणो अंशो यत्र तत् । वीता रागभावरूपा ज्वलत्कणा यस्माद् वा । "करणो धान्यांशलेशयोः" "शाराः कषे मानभेदे" इत्यनेकार्थः । 4 अवामनं= पटुतरम्, वान्तिरहितं वा । 5 ज्ञानेन । ""
Page #122
--------------------------------------------------------------------------
________________ vRtIyaH srgH| 111 जगत्परं पौरजनो जगद्भुजि___ बलत्कणं शाणमिव व्यलोकर्यत् ॥ गच्छाधीश्वरहीरहीरविजया ____नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः । . श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजय स्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥ 117 ॥ इति श्रीनैषधीयमहाकाव्यसमस्यावां महोपाध्यायश्रीमेघविजयगणि परितायां तृतीयः सर्गः संपूर्णः ॥ श्रीः ॥ - - 1 जगत् पालयतः । 2 मगतो भुजि जनं तत्र ज्वलन्तः कणा यस्मिन् , बहुभोजने बहुपाक एव वरमिति । 3 पौरजनः महन्मनः साणं सशब्दमिव ददर्श, पुनः पुन जनादेशात् । 4 नैषधीय062 shlokH।
Page #123
--------------------------------------------------------------------------
________________ // अथ चतुर्थः सर्गः ॥ तदङ्गमुद्दिश्य सुगन्धिपातुका __ महौषधिप्रासरसा रसाधिकाः । अपः प्रपद्याम्बुनिघेरधैर्यता____'जनिष्ट मृष्टाऽन्यपयोनिधेर्भिया ॥ 1 ॥ कृतेऽभिषेके नृपरूपभादृशः शिलीमुखालीः कुसुमाद् गुणस्पृशः । स्त्रियः समुद्दिश्य मनोभवोऽमुचत् समं रसावेशवशां दशां गताः ॥ 2 ॥ कुतूहलेऽस्मिन जनराजिसंकुले मिलच्चलाक्षीजनलक्षवीक्षणात् । खचापदुर्निर्गतमार्गणभ्रमाद् न कस्य हास्याय भटा विलक्षिताः ? ॥ 3 ॥ सुराङ्गनाः स्वामिगुणाङ्गनाटने 1 चक्रिणोऽभिषेके अप: पानीयानि प्रपद्य-प्राश्रित्य समुद्रस्य अधैर्यता अजनिष्ट मृष्टः पयोनिधिरन्योऽभूदिति भिया ।
Page #124
--------------------------------------------------------------------------
________________ caturthaH srgH| स्वरागभागात् kRtshuurpuurnne| निजप्रियां मौनरुचिं रतिं स्मरन् स्मरः स्वनन्तीरवलोक्य लज्जितः ॥ 4 ॥ मरुल्ललत्पल्लवकण्टकैः क्षतं वनेषु पात्रं न पुनर्जनेषु तत् । जिने दिनेशेऽभ्युदितेऽवरोधनं वधूजनेष्वेव न पूर्जने मनाक् ॥ 5 ॥ जिनेऽभिषिक्तेऽनुपदं तदञ्चने __ समुच्चरच्चन्दनसारसौरभम् । वनं बभूवाऽऽगतग्गुणप्रम सहस्रदेशेशकृतैर्महोत्सवैः ॥ 6 ॥ विशुद्धमुक्ताभरणाद् गुणान्वितं 1 "रतौ मौनम्" इति नीतिशास्त्रम् । 2 "पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकतरि" इत्यनेकार्थः । 3 पात्रम् । 4 पूजायाम् । 5 एक्शब्देन द्वयं, गुणानया, एवं द्वात्रिंशत्सहस्रराजभिः । 6 पदपक्षे विभिः पक्षिभिः शुद्धं-शोधितम् ; पक्षे मुक्ता-त्यक्ता प्राभा यत्र ईशाद् रणात्संग्रामात् । 7 गुण मौर्वी तदन्वितम् ।
Page #125
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रसदोन्नतं काममलीनताश्रयम् । स वारनारीकुचसंचितोपमं __शमेन मेने प्रभुतापदं प्रभुः ॥ 7 ॥ यतः प्रिया सा-नु-भति-क्रियोचिता धृताऽमुना पीतरसानुगामिनी । पुरो निधायेति जनोऽत्र चक्रिणं ___ ददर्श मालूरफलं पचेलिमम् ॥ 8 ॥ युवद्वयीचित्तनिमज्जनोचितं स्थलं बभूवोत्सवतः सरःसमम् । समुच्छलत्तुङ्गतरङ्गवीचिभि मरुत्प्रयुक्ताम्बुकणाभमौक्तिकैः ॥ 9 ॥ जिनेशभीतस्मरपाणितः पत 1 उन्नतं-साहंकारम् । 2 कुचौ मलीनताश्रयौ, चूचुके श्यामत्वात् ; पक्षे कामः स्मरः, लोभो वा तस्य मलीनताश्रयं; यद्वा, कामम्प्रत्यर्थम् , अलीनताश्रयं वापि न लीनम् चश्चलमिति यावत् । 3 यस्मात् मालूर्फ्लात्। 4 साऽनुमतिशैले प्रिया क्रिया क्रीडादिः अमुना राशा धृता; पक्षे नु-वितर्के, साम्प्रसिद्धा उचिता मतिक्रिया बुद्धिकार्य राज्ञां वर्धन-विदाबदानादि धृता; तृतीयपक्षे प्रिया भैमी अनुमतिक्रियया सहिताऽनुगामिनी सार्थे धृता । 5 मालूरः shriiphlH। .
Page #126
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः 1 स्प्रसूनशून्येतरगर्भगह्व m । वनं तदुच्चैर्भवनं सभावनं दिशो दशामोदभरैरपूपुषत् ॥ 10 ॥ हरेण वैरे कविना व्यनीयत सिसृक्षया तद्विजयैषिणाऽङ्गजः । स्मरेषुधीकृत्य धियाऽसयाधयाः पदौ प्रभोराश्रय तज्जयश्रियः ॥ 11 ॥ पुरीव पूर्वापणरत्नबिम्बितं प्रतीच्यभागस्थितमर्जुनान्वितम् । वणिग्मणिर्वीक्ष्य हृतार्थशङ्कया , 195 स पाटलायाः स्तवकं प्रकम्पितः ॥ 12 ॥ मुनिद्रुमः कोरकितः सितद्युतिस्तदुत्सवेऽभ्यागतकामिनीमुखैः । 1 हे स्मर ! त्वं प्रभोः पादौ इषुधीकृत्य = इषवः=बाणाः अधिकारात् प्रसूनानि ते धीयन्ते ऽस्मिन्निति इषुधिस्तं कृत्वा आश्रय= सेवख = कुसुमाञ्जलिधारणादिना पूजयेत्यर्थः, इति कविना श्रङ्गजः व्यनीयत= शिक्षा प्रापितः, सिसृक्षया=जगतो निर्माणेच्छया । kiM0 कविना तस्य स्मरस्य विजयैषिणा । किंवि0 जयश्रियः, अभयम् A=समन्ताद् धयन्तीति श्रभयाधयाः । 1
Page #127
--------------------------------------------------------------------------
________________ शान्तिमायचरित्र स्फुरद्रिभूषाङ्गमयूखसंमुखै बनेऽपि मेने सुमनोभिरन्वहम् ॥ 13 ॥ उपायनैः श्याममणीगिरिर्जन बनेऽमुनाऽमन्यत सिंहिकासुतः । विलोक्य कान्तामिह राजमण्डली स्वमार्गभेदानुगमात् सचेतसा ॥ 1 ॥ बभौ तदा रात्रिपदेऽप्यहः सुकृ न्महो द्विधाप्याहवनैर्हविर्भुजाम् । तमिश्रपक्षं त्रुटिकूटभक्षितं तमेव धूमभ्रमतोऽपि दूरयत् ॥ 15 ॥ नरः क्षणे कुत्रचिदेव पुत्रिका कदम्बकं विभ्रमभाविताम्बकम् । ददर्श लोकः स्वयमेव नर्त्तने कलाकलापं किल वैधैवं वमन् ॥ 16 ॥ 1 पण्डितेन । 2 नाशकपटेन भक्षितम् । 3 तमेव तमिश्रपक्ष =तमोभरं पक्षशब्देन बलम् अनेकार्थे । 4 " विधुश्चन्द्रेऽच्युते धीरुल्लतायां विटपेऽपि च" इत्यनेकार्थः, ततो वैधवं-अच्युतसंबन्धिनम् ।
Page #128
--------------------------------------------------------------------------
________________ caturthaH srgH| 197 atha प्रवृत्ते स महे महाशयः पणाङ्गनास्ता नररूपधारिणः । पुरप्रवेशे नटयन् ययौ स्वयं __ कलाकलापं किल वैधवं वमन् । पुरो हठात् क्षिप्ततुषारपाण्डुर___च्छदावृतं गोपुरमस्य चक्रिणः । प्रवेशयोगेऽप्यरुचत् सतोरणं रणद्धिपाश्वेन समं समन्ततः ॥ 17 ॥ अवाकिरंस्तं सुदृशोऽथ मौक्तिकै श्छदावृतेर्वीरुधि बद्धविभ्रमाः । पदे पदे पोरगिरा 'जय प्रभो' 'प्युदीरयन्त्यः प्रमदात् तदाशिषः ॥ 10 ॥ चतुष्पथे जग्मुषि राजराजिभि विभाविभाश्वोदितरेणवो नृणाम् । मिलन्निमीलं ससृजुर्विलोकिता न चक्षुरक्षुब्धसमक्षवीक्षणात् ॥ 19 ॥ 1 smnttHcturdinu|
Page #129
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे पुरन्दरेणापि समीयुषा सुरैः प्रतिष्ठितास्तुष्टिपरेण वृष्टिभिः । स्वकेतनैश्छादयता प्रणेमुषा नभवतस्तं कुसुमेषु केलयः ॥ 20 ॥ 118 गता यदुत्सङ्गतले विशालतां - तनूजपौत्रानुजपुत्रतत्सुताः । अलंकृताश्चेभकृताधिरोहणाः पुरस्सरा रेजुरदः प्रसत्तये ॥ 21 ॥ नमन्ति नूनं विनयेन मेदिनीं द्रुमाः शिरोभिः फलगौरवेण ताम् । नृपोऽप्यतोऽन्तःपुरमाप्य सो नतो ऽचिरात् सवित्रीमचिरां चिरागतः ॥22॥ सलाजराजन्नवमौक्तिकौक्तिका शिषां प्रसारैरवरोधसंगताम् । कथं न धात्री मतिमात्रनामितैः स नाभ्यनन्दद् विभवैः सनाऽमितैः 1 ॥ 23 ॥ सभाजनाधीननिलीनचेतसः
Page #130
--------------------------------------------------------------------------
________________ caturthaH srgH| सभाजनान् वीक्ष्य vishesststridhaa| यथार्हमानेन समं विसर्जनः स वन्दमानानभिनन्दति स्म तान् ॥ 24 ॥ नृपाय तस्मै हिमितं वनानिलै__ स्तपेऽपि धाराधरयन्त्रवेश्मनि । ययावहोरात्रकदम्बकं सुखं __ स्वराजधान्यां सततोदयोन्मुखम् ॥ 25 ॥ असौरभेऽप्यत्र ससौरभीभवत् __ सुधीकृतं पुष्परसैरहर्महः । असौ ससौख्यं समये su~cerapi विभासमानो मनसाऽप्यमन्यत ॥ 26 ॥ तपात्यये नन्दिनि तदिनं घनै घनाघनैः श्यामलिते नभस्यपि । विनिर्मितं केतकरेणुभिः सितं 1 विसर्जनः दानैः । 2 सुखयतीति पचाद्यच् । 3 सुरभिः =वसन्तः तस्य भावः सौरभं तदभावेऽपि । 4 शुचे प्राषाढस्य, पक्षे शुचे सूर्यादपिविभासमानः विभया असमाना=अतुल्यः ।
Page #131
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे स्वतेजसा वाऽनुबभूव सस्मितम् ॥27॥ यथेष्टकार्यस्य स सर्जनाजने सनिर्भरं निर्भयसंकथे पंथे । सदैव राजा प्रियोगिनेऽङ्गिने वियोगिनेऽदत्त न कौमुदीमुदः ॥ 28 ॥ 120 अयोगभाजोऽपि नृपस्य पश्यता यथेष्टदानं स्वजनेन मन्त्रणे । कृतेऽफलकामनया रत्नवत् स्वइसिद्धिदे स्वामिनि नाद्भुताय तत् ॥ 29 ॥ क्वचिज्जलक्रीडनकेऽपि भूभुज स्तदेव साक्षादमृतांशुमाननम् । निरीक्ष्य युक्ताम्बुजशङ्कया रंजा उपेयुषी राजमगलमण्डली ॥30॥ कचित्तथाऽसौ मतिशालिमालयो 1 ' वा ' उपमाने । 2 पथशब्दोऽकारान्तोऽपि बृहद्वृत्तौ । 3 विशिष्टयोगिने कौमुदीमुदो न श्रदत्त इति काकूक्तिः; यद्वा, विरुद्धयोगिने कौमुदीमुदः न श्रदत्त, नीतिकरत्वात् । 4 इच्छया । 5 स्वस्य = धनस्य सिद्धिदे, वान् श्रथवा स्वस्य श्रात्मनः मोक्षदे । 6 अमृतांशु जाग्रज्ज्योतिः । 7 अरजाः-निर्मला ।
Page #132
--------------------------------------------------------------------------
________________ caturthaH srgH| पवीणितस्तत्कणनैपुणे गुणे । पिकेन रोषारुणचक्षुषा मुहुः कृताप्यवज्ञा विफला यथाऽभवत् ॥ 31 ॥ दिदृक्षया चन्द्रमसो वनेऽर्हता न्यषेध्यतेशेन पिकस्वरोऽमुना । यतो मृगाङ्कत्वसुहृद्विधौ रिपुः __कुहूरुतायत चन्द्रवैरिणी ॥ 32 ॥ अशोकमर्यान्वितनामताशया ___ वकानने तं निदधे स तन्मये । अनुक्रमेणाभ्युचिते ह्यनु मात् ___sa केवले बोधबले यतोऽनुगः ॥ 33 ॥ पुरारिरूपेऽस्य पुरारिरूपिणो . गताशरण्यं गृहशोचिनोऽध्वगान् । चकार चक्री विषयैः प्रतिष्ठिता 1 परिपाट्या । 2 "क्रमः kalpA~hizaktiSu परिपाट्याम्" इत्यनेकार्थः,क्रमात्-कल्पात्-प्राचारात् अनु-पश्चात् । 3 पूर्वमस्य दिक्साधने अरिरूपिणस्तान् शरण्यं गतान् सेवकीभूतान् विषयः देशैः, भोगैर्वा प्रतिष्ठितांश्चकार ।
Page #133
--------------------------------------------------------------------------
________________ 122 शान्तिनाथचरित्र__ नशल्यवात्सल्यमतिर्महत्यहो ! ॥ 34 ॥ अमन्यतावन्तमिवैष पल्लवैः __ खरागयुक्तैः सुरसालमङ्गिनः । हितं गिरन्तं त्रिजगद्गुरुं जनो जिनं विमुक्तः प्रभुशोभया भयात् ॥ 35 ॥ खतः प्रशान्तं शतशो मृगीदृशां __ निशान्तमाप्तं द्विविधं क्षमाधनम् । खरूपनिष्ठं वशमातनिष्ट न प्रतीष्टकामज्वलदस्त्रजालकम् ॥ 36 ॥ विलासवापीतटवीचिवादना. दनाविशन्मानसमेनमेनसि । रसेन लीलासु मनखिनीजन श्कार नोद्भूतविकारकारणम् ॥ 37 ॥ मनो मनोभूवशवर्ति नाऽभवत् 1 जिनं सुरसालं कल्पतरु जनोऽमन्यत पल्लवैर्वाक्यः प्रा. णिनः अवन्तम् । 2 भयाद् विमुक्तः । 3 स्वयं संबुद्धत्वाद् न गुरुपदेशतः प्रशान्तं-कामाद् निवृत्तम् । निशान्तं गृहं रात्रिसीमानं वा । क्षमाधनं-राजानं शमिनं वा । 4 कामशस्त्रजालकं वशं न प्रतनिष्ट ।
Page #134
--------------------------------------------------------------------------
________________ . caturthaH srgH| 123 पिकालिगीतेः शिखिलास्यलाघवात् । सरोरुहामोदविनोदतोऽप्यहो महोदयार्थेऽस्य निलीनतावशात् ॥ 30 ॥ यथाऽऽलये तालविशालयन्त्रज ध्वनिश्च गान्धर्वविशेषनर्तनात् । वनेऽपि तौर्यत्रिकमारराध तं तथामृदङ्गोदितवेणुवादनात् ॥ 39 ॥ अलीनचेता विषयोपभोगवान् n-दीन्वृत्त्यातिग्भीर्धीर्धीः। अरीरमत् सारसनान्वितालिभिः क्व भोगमाप्नोति न मैग्यभाग् जनः ? ॥ 40 ॥ तदर्थमध्याप्य जनेन तद्वने पैटूकृता वा भवनेऽपि mA~gadhAH । तमभ्यनन्दन्नवभावभावनैः 1 विषयः शब्दादिर्देशो वा । 2 सा रसना कटिमेखला तत्सहिता पाल्या स्त्रियाः सख्यः ताभिः, पक्षे सारसनं कवचविशेषस्तयुक्तानां श्रेणीभिः । "पाली सख्यावलीसेत्वमर्षेषु विशदाशये" इत्य्नेकार्थ्ः। 3 पण्डिताः कृताः। 4 ब्न्दिन्ः।
Page #135
--------------------------------------------------------------------------
________________ 124 शान्तिनाथचरित्रस्वकाव्यभाव्यन्वयरञ्जिनं जिनम् ॥ 41 ॥ वनेचरैः सार्धमुपात्तकिंशुकाः शुका विमुक्ताः पटवस्तमस्तुवन् । तथा यशोभिर्विशदीकृताशय र्यथा प्रशस्याः सकृपैर्नृपैरपि ॥ 42 ॥ विभोः स्वशीलश्रुतिशालितालिभिः समं निवृत्ताः सुरतेभिसारिकाः । खरामृतेनोपजगुश्च सारिका गृहे गृहे तच्चरितस्य कारिकाः ॥ 43 ॥ सुरानुवृत्त्याऽप्सरसो रसोर्मिभि__ स्तरङ्गिताङ्ग्यः प्रभुवृत्तनतने । विभावयन्ति स्म सुविस्मयं हरे स्तथैव तत्पौरुषगायनीकृताः ॥ 44 ॥ इतीष्टगन्धाढ्यमटन्नसौ वनं. वधूतमाधूतमनाः स्वयौवनम् । त्रिवर्गसंसर्गनिसर्गसाधुधीः 1 विभोः शीलश्रुत्या शालिताः शोभिता या प्रालयस्ताभिः समम् । 2 कारिकाः श्लोकविशेषाः ।
Page #136
--------------------------------------------------------------------------
________________ 125 caturthaH srgH| __ 125 पुपोष निर्दोषतयैव देवेनैः ॥ 45 ॥ निधीयमानो हृदये सुरीजनैः पिकोपगीतोऽपि शुकैः स्तुतोऽपि च । दिदृक्षितः कुण्डलिकामिनीमनो रथैरथैष प्रभुराप विष्णुताम् ॥ 46 ॥ सुधाभुजामप्यतिशायिशासनाद् निषेवितोऽयं वसुधाभुजां गणैः । अविन्दताऽऽमोदभरं बहिश्चरं । परं तमध्यात्मभरं दधौ चिरम् ॥ 17 ॥ प्रियत्वमास्थाय च भीमभूमनो विनोदासधै विषयेष्वरज्यत । धियाऽमुनाऽमानि सुखं भवेऽभव द्विदर्भसुभ्रूविरहेण नान्तरम् ॥ 18 ॥ करेण मीनं निजकेतनं दधत स्मरः स्वरूपोपमया तमाश्रयत् । ततो रिरंसुः सुहृदा यथेच्छया 1 देवनः रमणैः । 2 न भवन् विदर्भसुभूविरहो यस्य तेन ।
Page #137
--------------------------------------------------------------------------
________________ 126 शान्तिनाथचरित्रे वने दिदीपे स मधुर्मधुव्रतैः ॥ 49 ॥ पवित्रितोऽसावृषिकुल्यया लयाद् द्रुमालवालाम्बुनिवेशशङ्कया । सुसौरभासानु-गतोऽथ तापसे द्विधापि संतापनतापमादधौ ॥ 50 ॥ मधुव्रतज्याजुषि पुष्पकार्मुके निधीयमानेऽथ खगे युगेषुणा । / व्यर्कि सर्वर्तुवने घने मधु सहायमाधाय कृता हतिर्नृणाम् ॥ 51 ॥ खगे द्विधा रागिणि पद्मिनीगणे स्फुटे करस्पर्शनजाङ्गजज्वरे । स्वलोकसाम्राज्यममंस्त निर्भयं स मित्रमत्रानुसरन्निव स्मरः ॥ 52 ॥ लताबलालास्यकलागुरुस्तरुः । 1 सुष्ठु सूरस्य भासा अनुगतः, पक्षे सुष्टु वसन्तभावेन आसानु-शिखरं मर्यादीकृत्य गतः प्राप्त्ः। 2 द्विधापि-अन्तः कामरूपं, बहिः सूर्यतापरूपं च । 3 मित्तं सूर्य वा सतेजसं अनुसरन् खयमपि तथा भवन् । 4 तरुः रणादू न शमी अभवत् ।
Page #138
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । 127 शमी रणाद् न ह्यभवत् समीरणात् । स किङ्कितोऽपि किरातजातवद् भियेऽध्वगानां सपलाशवासनः ॥ 53 ॥ रजो दधानामपि मल्लिवल्लिकां प्रसूनगन्धोत्करपश्यतोहरः । जहौ न दूरे मधुपोऽन्धसाऽऽदरादहोऽलिमत्ते समये नएं चेतना ॥ 54 ॥ स्फुटार्त्तवाङ्का घृतकामधीर्गजं प्रभिन्नगण्डं तदचण्डगर्जितम् । असेवतामुं मधुगन्धवारिणि स्च् मदेनोच्चकरे करेणुका ॥ 55 ॥ द्विधा बलं प्राप्य च सौरभस्थितेरनूनसून स्पृगसेव्यताङ्गिभिः । सरिद्वरात्यक्तनिषद्वराम्भसि प्रणीतलीलाप्लवनो वनानिलः ॥ 56 ॥ 1 समीरणात् = वायोः । 2 किङ्किरातः = कोरण्टकः पलाशवासनायुक्तः भियेऽभूत् । पलाशं=पत्रं राक्षसश्च । 3 अन्धसा= भोजनेन श्रादरात् । 4 न विवेकः ।
Page #139
--------------------------------------------------------------------------
________________ 128 शान्तिनाथचरित्रे अथ खमादाय भयेन मन्थनात् तडागभागव्यपदेशलेशतः । पुरोपकण्ठे शरणागतं प्रभुः कदाचिदम्भोधिमिह व्यलोकयत् ॥ 57 ॥ जडात्मकत्वादुपभोग्यताच्युतं चिरत्नरत्नाधिकमुत्थितं चिरात् । दधत् त्वधः स्वं विभवं स चक्रिणाऽप्युपाललम्भे कृपणक्रियाश्रिया ॥ 58 ॥ वदान्यलोकेन कृताः प्रपात्रपां कथं न धत्से रसभृत समीक्ष्य ताः । निलीय तस्मिन्निवसन्नपांनिधि भवानतस्त्वां मकराकराऽस्तु धिक् ॥ 59 ॥ इतीव मन्ये भगवद्गवीरसात् - सितोपदेशां स सुधां सुधारयन् । विशिष्य पुष्यन् वसुधां रसागमै र्वने तडागो ददृशेऽवनीभुजा ॥ 60 ॥ पयोनिलीनाऽमुकामुकावली
Page #140
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । बलीयसां राजिरमुष्य दन्तिनाम् । पिपासुराक्रान्तिपदाद् दिवा दिवा पुरस्य साम्यं सरसोऽधिनाऽवदत् ॥ 61 ॥ जलान्तसद्भिन्नमदान्धसिन्धुर रदाननं तोरगपुच्छसच्छवीन् । निरीक्ष्य मेने नगरीं नु भोगिनां समापतन्तीं जिनसेवया जनः ॥62 ॥ जिनेशितुर्दर्शनलालसाऽलसा भुजङ्गकन्या हसितोन्मुखश्रियः । जलार्धरुद्धस्य तटान्तभूभिदः पदात् पयोजन्मवनस्य रेजिरे ॥63 ॥ वशीकृते तत्सरसाप्सरोजने ष्वतारमा प्रतिविम्बितोडुभिः । सरोरुहे सौरभचौरबन्धनं मृणालजालस्य मिषाद् बभार यः ॥ 64 ॥ तटान्तविश्रान्ततुरङ्गमच्छटा 1 दिवा = स्वर्गेण । & 12ल
Page #141
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्र__स्तटाक एष प्रतिबिम्बितैर्दधौ । अमन्दनन्दीसरसो जिगीषया चलाचलोत्तुङ्गतरङ्गसंगमैः ॥ 65 ॥ पिनाकिनाकिप्रभुराजराजिभिः समं तटस्थे क्षितिपे प्त्ताल्ये। स्फुटानुबिम्बोदयचुम्बनेन यः ___ स्फुटीचकाराप्सरसां प्रभोः सभाम् ॥ 66 ॥ जलान्तरुन्मज्जदनेककामिनी___ मनोऽनुषङ्गात् तरलैरिवामलैः । बभौ चलहीचिकशान्तशान्तनै हयानुबिम्बैरविलम्बमेव स्ः॥67॥ तमेकमुच्चैःश्रवसं बिडौजसे . प्रकाशयन्तं मथितेऽपि चाशये । जिगाय वार्षि तुरगानुबिम्बितैः सहस्रमुच्चैःश्रवसामिव श्रयन् ॥ 6 ॥ सिताम्बुजानां निवहस्य यश्छलातू 1 अप्सरसा प्रभोः इन्द्रस्य सभाम् ।
Page #142
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । पयोनिधेः पारगतं यशोभरम् । न्यवेदयत् पारगतस्य किंनरैः प्रगीयमानं लेसदङ्गमानसैः ॥ 69 ॥ सरोरुहां तत्र च खण्डमण्डनं बभावलिश्यामलितोदरश्रियाम् । स्वैनाथदर्शिक्षितिकामिनीमुखं विकस्वरेन्दीवरचारुनेत्रभृत् ॥ 70 ॥ संकर्णिकं तत्र ललद्वधूमुखं सपत्रलेखं कृतपद्मसौहृदम् इ तमः समच्छायकलङ्कसंकुलं 131 निरीक्ष्य चक्रे स्वमहर्निशं शशी ॥ 71 ॥ अभात् सभा सा रसभा सुरानना नृपस्य नीरे प्रतिबिम्बिताश्रिता । यया तडागोऽवजयार्थमौर्जिजत कुलं सुधांशोर्बहुलं वहन्निव ॥ 72 ॥ 1 लसन्ती श्रङ्गमानसे द्वे अपि येषां तैः । 2 स्वस्वामिदर्शिन्याः क्षितिरमण्याः । 3 कर्णाभरणम् । 4 स्वम् = श्रात्मानम् ।
Page #143
--------------------------------------------------------------------------
________________ 132 शान्तिनाथचरित्रे रेथाङ्गभाजा कर्मलानुषङ्गिणा सरस्तदालोक्य से -सार-सं- गतम् । क्षणाद् गणागाहननीरसं गतं दधे मनोऽन्तर्भवनीरसंगतम् ॥ 73 ॥ अंकारि धर्मेण जगज्जयो मया शिली - मुखस्तोमसखेन शार्ङ्गिणा । से चापरागः स्वत एव मां भजन् परागसः किं न विभागमानयेत् ? ॥ 74 ॥ प्रबोधयत्येष तडागबान्धवः 1 चक्रिणा । 2 सारं = श्रेष्ठं संगतं = मिलितं तेन सहितम्' सारस्ययुक्तं वा, सारसैः सहितं गतं = प्राप्तम् । 3 क्षणेन लोकानामवगाहनेन नीरसं= रसाभावं = नीरसत्वं गतं प्राप्तम् । 4 धर्मेण =धनुषा । मया किंभूतेन, शिलीमुखस्तोमसखेन=बाणसहायेनेत्यर्थः, शार्ङ्गिणा = शार्ङ्ग= धनुः तद्धारकेन । kiM0 जगज्जयः, शिली=शिला अस्मिन् पर्वत इव लुप्तोपमा महान् दुष्करः गुरुर्वेत्यर्थः । धर्मपक्षे मुखे प्रारम्भे स्तोमो = यज्ञः = पूजा सखा= मित्रं यस्य तेन । धर्मेण kiM0 शिली = जलौकाः, तत्प्रमुखाणां यः स्तोमः=समूहस्तस्य सखा इव सखा यः स शिलीमुखस्तोमसखः द्वीन्द्रियादिरक्षक इत्यर्थः तेन । 5 सः = धर्मस्तु श्रपराग एव, पक्षे चापरागः = धमूरागः । 6 विगता भा यत्र तद् = विभं=नरकं तस्य अगं वृक्षं शाल्मलिं न नयेत्, काकुः ।
Page #144
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । कृताधिकोशाञ्जलीपद्मपाणिभिः । सरोजिनस्तिम्बकदम्बद कैतवात् श्रियश्चलत्वं निगदन्निवेह नः ॥ 75 ॥ जगच्चिरं जीवयता रसार्पणैविरोगता हंसविलासभाविता । सरोजिनस्तिम्बकदम्बकैतवात् कृताऽमुना मे स्वरसानुषङ्गिणा ॥ प्रभा - सितं वा समयज्ञमुज्ज्वलं विभावयेऽमुं कलहंसशिक्षितम् । प्रयोगकर्त्रा विधुना पदे पदे 133 1 वीनां = पक्षिणां रागता, पक्षे विरक्तता, हंसानां विलासभावित्वं, पक्षे हंसो = जीवस्तद्भावित्वम्=अध्यात्मविचारः । 2 प्रभा= बुद्धिः तथा सितम् = उज्ज्वलम् । 3 समः समग्रः यज्ञः=पूजाविधिर्यस्मात् तत्र पूर्वं जलयात्रैव । 4 कलाः = म धुराः हंसाः = योगिविशेषास्तेभ्यः शिक्षितम् । 5 प्रयोगकर्त्रा = सूत्रकारकेण विधुना = चन्द्रनाम्ना; यद्वा प्रयोगः: प्रपञ्चः संसारस्य तत्कर्त्रा = विष्णुनाऽनुयातः, यद्वा विधुना = कृष्णपण्डितेन । =
Page #145
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे____'मृणाल ! शेषाहिभुवाऽन्वयायि यः ॥ 76 ॥ इति स्वचित्ते स विभाव्य भव्यधीः प्रभुर्मुमुक्षुर्भवतो ययौ वनम् । जनेन चक्रेण च भूतलस्पृशा___'मृणालशेषाहिभुवाऽन्वयायि य्ः॥ गच्छाधीश्वरहीरहीरविजया नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्ये ग्न्ने। शिष्यः प्राज्ञमणेः कृपादिविजय स्याशास्यमानाग्रणीश्चके वाचकनाममेघविजयः 1 मृणा=हिंसा पालं मिथ्या तद्रहितस्य कस्याप्यामन्त्रणं चक्रिणा कृतम् । 2 शेषाहिभूर्यस्य तेन विष्णुना, पक्षे शेषवंश्येन विधुना=चन्द्रेण रामचन्द्रण, यद्वा, शेषाहिभुवा= पतञ्जलिना इत्यर्थः । 3 अनुयातः तत्तुल्यः सेवितः । 4 यः =तडागः । 5 अमृणालो-महाजनः, शेषःक्षत्रियादिः, अहिभू-वप्राधिकारी तेन, "अहिः स वृत्रे वगइ स्यात्" इत्य. नेकार्थ्ः। 6 nai0 zlo0 111 /
Page #146
--------------------------------------------------------------------------
________________ caturthaH srgH| शस्यां समस्यामिमाम् ॥ 77 ॥ तस्मिन् विस्मयकृत्काव्ये तुर्यः सर्गोऽभवत्तराम् । प्राप्नोतु शिष्टाचरणात् प्रतिष्ठामप्यनुत्तराम् ॥ 7 ॥ इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघ विजयगाण पूरितायां चतुर्थः सर्गः संपूर्णः ॥ श्रीः । /
Page #147
--------------------------------------------------------------------------
________________ " अर्थ पञ्चमः सर्गः ॥ तरङ्गिणीरङ्कजुषः खवल्लभा रेसा रसानामवशा वशास्त्यजन् । अचीकरच्चक्रधरः प्रदेशनं __ यथेष्टमाहूय स तुष्टपूर्जनम् ॥ 1 ॥ प्रवर्धमानाः समितिक्रियाम्बुधौ ___ तरङ्गलेखा बिभरांबभूव य्ः। स मार्गणानां समभीयुषां गणं प्रपद्य सद्योभिमुखीभवेन किम् ? ॥ 2 ॥ दिनाः क्षपा वैप्सितदानतः प्रपा नृपाज्ञया दित्सुकरैश्चरैर्बभुः । दरोद्गतैः कौकनदौघकोरकैः सरित्प्रदेशा इव संगतद्विजाः ॥ 3 ॥ स दानदेशः स्थिरचक्रभृद्रसः 1 र्सा-भूः। 2 समितिः= युद्धम्, यतिचर्या च । 3 प्रपा. रूपाः। 4 द्विजाविप्राः पक्षिणश्च । 5 स्थिरश्चक्रिणो रसो य स्मिन् ।
Page #148
--------------------------------------------------------------------------
________________ paJcamaH srgH| 137 सदा नंदेशः स्थिरचक्रभृद्रसः । धृतप्रवालाङ्करसंचयश्च यद् धृतप्रवालाङ्कुरसंचयश्चयः ॥ 4 ॥ महीयसः पङ्कजमण्डलस्य यश्छेलेन लोकाशनयानजन्मनः । समं सिचा संचयनैश्च राजतैः सुपर्वणां संगममादिशद् भृशम् ॥ 5 ॥ व्रजस्य cendoma'ganAbhijanmana श्छलेन गौरस्य च मेचकस्य च । अमानि देवासुरमन्त्रभासुरं मनस्विनाऽन्योन्यसुहृत्क्रियातुरम् ॥ 6 ॥ . 1 नदेशः समुद्रः । 2 स्थिराश्चक्राः जीवविशेषास्तैभृता रसा-भूर्यत्र । 3 प्रवालानि-विद्रुमाः पल्लवा वा, अङ्कराः= काश्मीरजन्मादीनि । 4 धृताः प्रवालानां पल्लवानाम् अङ्कराणां जलानां संचयाः संग्रहा यत्र दानदेशे । 5 चीयत इति चयः राशिः पुष्ट इत्यर्थः, ईदृशो दानदेशः । "प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे" इत्यनेकार्थः; "अङ्करोरोम्णि सलिले रुधिरेऽभिनवोद्गमे" इत्य्पि। 6 पङ्काजातं यद् मण्डलं वृन्दं तस्य । 7 लोकानाम् अशनं भोजनं यानं गमनं ताभ्यां जन्यस्यामराजतैः= रूप्यमयः |सुप्र्व्न्ना महोत्सवानां देवानां vA । 10 krpuursy|
Page #149
--------------------------------------------------------------------------
________________ 138 शान्तिनायचरित्रेग्रहीतुरुग्राहयितुः करस्थितं ___ कुशोदकं तत् सुहिताय चोभयोः । नलेन मेने सलिलेऽनिलीनयोः ___ स्वपावनं जीवनभावनं पुनः ॥ 7 ॥ नवं सरश्चोदभवन्महोत्सवे __य्थेस्स्त्त्सृस्स्त्तान्य्ज्लिमृस्स्त्त्वारिभिः। पराजितोऽभूल्लवणाब्धिरप्यत__ स्त्विषं विमुञ्चन् विधुकालकूटयोः ॥ 8 ॥ चलीकृता यत्र तरङ्गरिङ्गणइ जिनेन्द्रदीक्षासमयोत्सवाम्बुधौ । हया दधुः स्वाप्लवनैमहोर्मितां - ब्रजा गजानामपि संधइचारिताम् ॥ 9 ॥ मिथो रथानामपि सादिनां ध्वजइ रबालशवाललतापरम्पराः । मलीमसइ रेणुगणैः सखीकृताः 1 नरेण । 2 विधोस्त्विड्मोक्षः मृष्टवारिप्राप्त्या तोषात्, मम स्पर्धाकर उत्थित इति काल्कूत्त्त्विद्द्मोक्स्स्ः। 3 संघचारी मत्स्यः ।
Page #150
--------------------------------------------------------------------------
________________ paJcamaH srgH| . 130 payonidherdharmanidhevratotsave // 10 // bale बलदेषिपुरस्सरे चले __ हया ध्वजाः शोणरुचः प्र्सृत्व्राः। ध्रुवं दधुर्वाडवहव्यवाडव__स्थिति त्रिलोकीजनसङ्गमाणवे ॥ 11 ॥ व्रती बभूव प्रभुराप्य शुक्रजां ___ चतुर्दशी तां बहुलां च लोचकृत् । कचेषु मत्वेव कषायपावक स्थितिप्ररोहत्तमभूमधूमताम् ॥ 12 ॥ प्रकाममादित्यमवाप्य कण्टकै स्तपस्यतोऽभूत् तनुरर्हतः केत्त्ः। पटुः समाधो विमना मनाग् न सा रसालसा वा नियमाद् यमादपि ॥ 13 ॥ सुरार्चने चन्दनचन्द्रलेपनैः करम्बितामोदभरं विवृण्वती । 1 बलद्वेषी-इन्द्रः । 2 "कट्वकार्ये मत्सरे च दूषणे च कटू र्से। तिक्ते प्रियङ्गो सुर्भौ"| 3 चन्द्रः क्र्पूर्ः। 4aa. मोदेन विश्वपूरणी योगमाहात्म्यात् सर्वार्थसाधनों ।
Page #151
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रतनुर्ननु प्रौढिसमाधिसाधन र्जिनस्य विश्वभरतामिवाऽन्वशात् ॥ 14 ॥ क्वचित् तनूत्सर्जनमुद्रया विभो रनतिमूर्तिर्वरिवर्ति सा स्म या । धृतस्फुटश्रीगृहविग्रहा दिवा निशं मृणालाभभुजावलम्बिनी ॥ 15 ॥ यथाऽन्तिकस्थामरभक्तिवृष्टिभि र्जिने धृतध्यानधने tva'dharmaNe । नवं सरस्तत्क्षणमप्यभूच्छ्रिया . सरोजिनी यत्प्रभवाप्सरायिता ॥ 16 ॥ यदम्बुपूरप्रतिबिम्बितायति गणो ग्रहाणां पुरतोऽर्हतः प्रभोः । तरंस्तरङ्गेषु भवार्णवान्तरं स्वमाह तीर्णं नटनेतिपाटवात् ॥ 17 ॥ वने स्थितावस्य च चामरक्रियां म्रुत्त्र्न्ग्गैस्त्र्ल्स्त्त्त्द्रुम्ः। सदातपत्रायितपल्लवोचय
Page #152
--------------------------------------------------------------------------
________________ 141 paJcamaH srgH| __ श्चकार सत्कारपदं दिवौकसाम् ॥ 18 ॥ न धीरता तादृगिह क्षमाधरे दधौ जिनो यामुदधौ गभीरता । निमज्ज्य मेनाकमहीभृतः सतः ___ परीक्षणाद् वाम्बुनिधेश्चलत्तया ॥ 19 ॥ विपक्षतां यो गत एव योगतः किमस्य शम्भोर्न न पक्षताऽक्षता । पुरापि पारापतपक्षिणो भये ततान पक्षान् धुवतः सपक्षताम् ॥ 20 ॥ पयोधिलक्ष्मीमुषि केलिपल्वले . जिनेऽप्यनैकान्तिकता कृता ज्ञैः। तटेऽपि साधारणया धिया श्रिते क्वचिन्न लेभे व्यभिचारचारिता ॥ 21 ॥ कदापि देवोऽकृत हंसमंशंतो 1 पक्षा-परिवारस्तेन विरहितो विप्क्स्स्ः। 2 'नु' वित अस्य पक्षता-प्रानुकूल्यं सर्वत्र अक्षतापूर्णा न, काकुः, सर्वस्य हितावहत्वात् । 3 तत्तुल्यतुलानिषादनात् । 4 पक्ष-सपक्ष विपतवृत्तिरनैकान्तिक एव, स्याद्वादाद् वाऽनैकान्तिकः स जिनः न ऐकान्तिकः स्यादिति भावः । 5 svjiivprdeshaiH|
Page #153
--------------------------------------------------------------------------
________________ 142 शान्तिनाथचरित्रे रिरंमुहंसीकलनादसादरम् । सुवर्णवर्ण जिनवर्णने कृते बिडौजसा क्षोभायतुं मनोऽर्हतः ॥ 22 ॥ पुरः किरन्तं विकरं वसूत्करं समौक्तिकं मौक्तिकयुक्तमैक्षत । स तत्र चित्रं विचरन्तमन्तिके ___ मनागपि क्षुब्धमना हि नाऽभवत् ॥ 23 ॥ तपस्यतस्तस्य विवन्दिषामिषात् __ स्वरागतः स्निग्धमनास्त्वरागतः । स देवदेवस्य निषेवणापरं ___ हिरण्मयं हंसमबोधि नैषेधः ॥ 24 ॥ प्रियासु बालासु रतक्षमासु च ललन्तमेतं चरणानुरागिणम् । विसिष्मिये वीक्ष्य नृपो विरुद्धता निवारिता द्वन्द्वबलेऽर्हतेत्यसौ ॥ 25 ॥ - 1 समम्-अनुकूलं मृष्टम् औक्तिकं वाक्यं यस्य स तम् । 2नैषधः-पूर्व चक्रित्वे चमूपतिः । 3 प्रियाललनं चरणानुरागित्वं चेति विरुद्धता निवारिता ।
Page #154
--------------------------------------------------------------------------
________________ 143 paJcamaH srgH| सितच्छदं तं चरणानुरागिणं द्विपत्रितं पल्लवितं च बिभ्रतम् । विभोर्मनोऽन्तः स्मरमेव भावितुं सुरेण चक्रे बहधाऽऽयुधादरः ॥ 26 ॥ कृताभियोगः स तु योगसंगमे प्रयोगदक्षेण तपोदिपेन यत् । स्मरार्जितं रागमहीरुहाङ्कुरं. बभञ्ज मूलादनुकूलया धिया ॥ 27 ॥ विमोहलीलां मिथुनालिपालितां प्रदर्शयन् हंसमहामना म्न्ः। शशाक नोच्चालयितुं विरागवान् मिषेण चञ्चोश्चरणद्वयस्य च ॥ 28 ॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं सुरं प्रशान्तं भुधोप्स्र्ग्त्ः। जगाम पुर्यां प्रभुचर्यया मुदं तूदा दधानः स्मृतिसावधानधीः ॥ 29 ॥ अवर्णयत् तच्चरितं विचिन्तयन् 1 निक्स्साय्म्त्या।
Page #155
--------------------------------------------------------------------------
________________ 144 . शान्तिनाथचरित्रे- ' . शकुन्तमेकान्तमनोविनोदनम् । स नैषधश्चानुदिनं सुधीरतो सुधीरतां वीक्ष्य विभोश्चमत्कृतः ॥ 30 ॥ प्रभोस्तपःसंतपनाद् वशीभव अहौ न पाच ह्युसदां जनः सदा । प्रियावियोगाद् विधुरोऽपि निर्भर स्वमापुपूषुः परिचर्ययाऽऽयया ॥ 31 ॥ प्रकृष्टषष्ठाष्टमपाक्षिकादिभि र्वने स्योगास्न्ध्र्म्सेव्नैः। निरीक्ष्य देवं ध्रुवमेव देवता ___ कुतूहलाक्रान्तमना मनागभूत् ॥ 32 ॥ अवश्यभव्येष्वनवग्रहग्रहा नृणां मतिः कामति य्त्क्र्मानुगा। समूलमुन्मूलयितुं तदान्तरं प्रचक्रमे चक्रमयं द्विषां क्रमात् ॥ 33 ॥ पटुः पुरस्कृत्य पुराकृताकृति 1 यस्य-आन्तरद्विट्चक्रस्य क्रमानुगा नृणां मतिः कामति चलति ।
Page #156
--------------------------------------------------------------------------
________________ . 145 पञ्चमः सर्गः । यया दिशा धावति वेधसः स्पृहा । भवस्य वश्यस्तदवश्यपश्यधीः प्रवर्ततेऽनर्तितया तयाऽऽतुरः ॥ 34 ॥ तपोविधौ मन्दरसुन्दराशयः स्थिरः प्रभुः स्यान कदापि चञ्चलः । तृणेन वात्येव तयाऽनुगम्यते भियतरेणैव नु कातरक्रिया ॥ 35 ॥ वृते समाधेर्विधिनाऽऽत्मबोधने धनेऽपरस्मिन् न मुनेमनोरुचिः । अनात्मलीनस्य मलीनताऽऽदृता जनस्य चित्तेन भृशाऽवशात्मना ॥ 36 ॥ अथावलम्ब्य क्षणमेकपादिकां धरल्लयं धीरतयकतालयम् । तिथौ नवम्यां शुचिपोषपक्षजे स शिश्रिये केवलबोधमुज्ज्वलम् ॥ 37 ॥ तदुत्सवे कोऽपि जनः सुरो नवा 1 कर्मकर्तुः परमेन्द्रस्य आत्म्न्ः।
Page #157
--------------------------------------------------------------------------
________________ 146 शान्तिनाथचरित्रेतदा निदद्रावुपपल्वलं खगः । सुगन्धिपृष्टेरनु दिव्यनाटक प्रवर्त्तनेत्राप्सरसाप्सनर्त्तने ॥ 38 ॥ समं तदोच्चैनमने समं पुनः - प्रपञ्चने संवरणे त्थाऽऽस्ने। स तिर्यगावर्जितकन्धरः शिरः प्रणामकृद् देवगणो नटन् बभौ ॥ 39 ॥ स हंसदेवोऽपि विभोर्गुणावली निबद्धबुद्धिः समुपेत्य नृत्यकृत् । विशिष्टभक्तीबहुधा स्थितोऽन्तरे विधाय पक्षेण रतक्लमालसः ॥ 40 ॥ सनालमात्मानननिर्जितप्रभं प्रयुज्यमानं त्रिदशैः सरोरुहम् । धृतातपत्त्रत्रयरूपमावभौ प्रभुप्रभावाद् बहुकाञ्चनाञ्चितम् ॥ 41 ॥ 1रतं-नाटकरमणं तस्य क्लमः खेद्ः। 2 श्रात्मना-स्वरूपेण आननस्य निर्जिता प्रभा येन तत् । 3 "काञ्चनं हेनि किनल्के" इत्य्नेकार्थ्ः।
Page #158
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । उपात्तलक्ष्मि प्रभुवक्त्रपाणिना ह्रियाऽऽनतं काञ्चनमम्बुजन्म किम् । तमुच्छ्रितच्छत्रमिषेण दण्डभृद् निषेवते स्माहत मुक्तसंपदा ॥42 ॥ अहर्निशं सेवनया विभोर्द्विधा सचामरं चामरमान से प्रियम् । अबुद्ध तं विद्रुमदण्डमण्डितं पवित्रहस्तं शुचिमेव पण्डितः ॥ 43 ॥ चकार कश्चिद् वरणत्रयीं न किं सुरश्च सिंहासनमर्हतः पुरः । परो महेन्द्रध्वजमाप्तभक्तये सेपीतमम्भः प्रभुचामरं च किम् ॥ 44 ॥ कृतावरोहस्य हयादुपानहौ विनेयुषस्तत्र बलद्विषस्तदा । 140 1 पविः = वज्रं त्रायत इति पवित्रः = इन्द्रस्तस्य हस्तम् = इन्द्रहस्तं पण्डितः शुचिं = पवित्रम् अजानात्; kiM0करं द्विधा सचामरम् । 2 पीतवर्ण सहितम्, अम्भःप्रभोः :-वरुणस्य चामरमिव । 3इन्द्रस्य ।
Page #159
--------------------------------------------------------------------------
________________ 148 . शान्तिनाथचरित्रनियोगतस्ताः सुमनःपरम्पराः __ परागपूर्णा ववृषुर्विकस्वराः ॥ 15 ॥ सुवर्णपद्मोदरचारचारुतां ततः पदे रेजतुरस्य विभ्र्ती। निवेशकल्याणपदं सुसंपदं सुवर्णसेवामिव धर्तुमुत्सुके ॥ 46 ॥ महोत्सवेऽस्मिन्नसुरैः सुरैः समं तथैव मैत्री जनसंनिधेरभूत् । तयोः प्रवालैर्वनयोस्तथाम्बुजै रवापि मोदः सुमनस्तया यथा ॥ 17 ॥ रुजाविरोधेतिकलिक्रिया मृते भियाऽभवद् निविषयार्हतः श्रिया । रसेन सेने अपि सख्यमीयतुः नियोडुकामे किमु बद्धवर्मणी ॥ 4 ॥ 1 एकं वनम् उद्यानम् , द्वितीयं वनं-पानीयम् अनयोयो. रपि प्रवालैः पल्लवैः, तथा अम्बुजैः, मोदः हर्ष अवापि। 2 रोग-वैर-इति-क्लेशानां क्रियेत्य्र्थ्ः। 3 निर्गतः विषयः प्रसारो यस्याः सा।
Page #160
--------------------------------------------------------------------------
________________ .. paJcamaH srgH| 148 विधाय मूर्ति कपटेन वामनी शनैश्चरन् यो त्रिपदीमदीधरत् । प्रसृत्वरां तां पुरुषोत्तमः parA___ मनेकपेऽधत्त गणेशपेशले ॥ 49 ॥ त्रिविक्रमोरिष्टबलं पिनष्टि यः स्वयं बैलिध्वंसिविडम्बिनीमयम् । तनूं न धर्ता किमनूनतेजसा संचक्रपाणिश्च कृपाणिनां प्रभुः ॥ 50 ॥ पुरा व्रते तीव्रतयैव केवलात् तपःकलाऽश्रान्तनितान्तशान्तधीः । उपेतपार्श्वश्चरणेन मौनिना मृषा चकारैष तृषां वृषार्चितः ॥ 51 ॥ यतोऽतिदूरादपि ताप्यते वपु दृशो शोल्लासिदशापि नाप्यते । तमहतः संनिधिनाप्तसौहृदं , - 1 कपटेन-विनयरूपेण वामनी नम्राम् । 2 त्रिषु-सानादिषु विक्रमाबलं यस्य स्ः। 3 बलिध्वंसिनः कृष्णस्य विडम्बिनी जित्वरीम् । 4 चक्रण सहितः पाणिर्यस्य स्ः|5 तृषां-लोभम् ।
Page #161
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रनृपः पतङ्ग समधत्त पाणिना ॥ 52 ॥ तदात्तमात्मानमवेत्य संभ्रमाद् । __ म्दादिनाऽन्र्थ्कृताऽऽत्वाक्य्त्ः। जराजनुसृत्युमुमुक्षुणा नृणां गणेन दीक्षा जगृहेऽगृहेप्सुना ॥ 53 ॥ पतङ्गवत् कश्चन समपञ्जरात् __ पुनः पुनः प्रायसदुत्प्लवाय सः । स्वकर्मसंलीनतया मलीनधी गुहे व्रतान्येव बभार भारमुक् ॥ 54 ॥ प्रभोगिराऽन्तःप्रतिबुद्धमानसः खगो मृगो वाऽप्यगजो mtnggjH। gato चिरुत्योड्डेयने निराशतां प्रपद्य सद्यः प्रणमन् ययौ वनम् ॥ 55 ॥ 1 नृपः भूचरो राजापि पतङ्ग-सूर्य पाणिना मैत्रीवशात् अधत्त । 2 मदादिना श्रात्तं - गृहीतम् । 3 विरुत्य शब्दं विधाय पक्षिणो मुख्यत्वाद् उड्डयनं विरुतं च, लक्षणया स्वस्वशब्दित. गत्यादि । 4 मृगे उडुयनं = उत्प्लुत्य गमनम् , गजे उडयनं = शीघ्र गमनमात्रम् ; निराशतां = निर्लोभतां प्रपद्य = स्वीकृत्य उड्यने प्रणमन् वनं ययौ इत्यर्थः ।
Page #162
--------------------------------------------------------------------------
________________ paJcanaH srgH| 151 वयोगणः सुव्रतभाग निशाशनं निरस्य मावान्त्क्ब्न्ध्नेऽप्य्हो। न तत्प्रदत्तं फलमादिताऽऽनन । - करौ निरोद्भुर्दशति स्म केवलम् ॥ 56 ॥ ससंभ्रमोत्पातपतत्कुलाकुलं विमोचितात्मा कथमप्यतः स्व्त्ः। कुलायमास्थाय जिनोपदेशतः स्मरन् व्रतं प्रासुकभुक्तिभागभूत् ॥ 57 ॥ मृगः शृगालादिररण्यजः परः __ सरः प्रपद्योत्कतयाऽनुकम्प्रताम् । विचारयन् निर्भरमप्यपादपा मचित्तमावाहगतं स्वतन्त्रधीः ॥ 58 ॥ पुरे वने वा समवासृते प्रभौ सरस्सुरैनिर्मितमम्बुभिर्भूतम् । तमूर्मिलोलैः पतगाग्रहाद् नृपं स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् ॥ 59 ॥ 1निवार्य । 2 स्वकूजनैः पक्षिणामाग्रहादिव नृपं - नरमु. ख्यम् अभ्यमन्त्रयत् = आजुहाव ।
Page #163
--------------------------------------------------------------------------
________________ 152 शान्तिनाथचरित्रेजलं हि साङ्ग किल गाङ्गमङ्गिना. मपुण्ययोगाद् न हि पुण्यमिष्यते । सरस्तदम्भोग्रहदम्भसंभवं न्यवारयद् वारिरुहैः करैरिव ॥ 6 ॥ पतत्त्रिणा तद् रुचिरेण वञ्चितं न राजहंसेन पदानुरागिणा । न लक्षणैः श्रीकमलाकरैः परैः ' सरोऽरुचच्चारु विभोः पदश्रिया ॥ 6 ॥ कृते विहारे विभुना ततः समं श्रियः प्रयान्त्या प्रविहाय पल्वलम् । अधायि चक्रेण तु हंसकप्रभा 1 सरः खयं तस्या गङ्गाया अम्भोग्रहणं पुण्यमिति कपटनाटकं न्यवारयत्, अपुण्यं गाङ्गं वारि न ग्राह्यमिति भावः । 2 भगवद्विहारे चक्रं व्योनि चलति, तत्रायं भावः; श्रियः नूपुरमेतत् पल्वलं विहाय गच्छन्त्याः ; अथवा, चक्रेण नम:सरस्याः घनपुष्करोदयः अधायि = आकाशरूपे तटाके कमल. मिदं जातम् । "पुष्करें द्वीपतीर्थाहिखगरागौषधान्तरे । ... तूर्यास्येऽसिफले काण्डे शुण्डाने खे ज्लेऽम्बुजे॥" हंसकं =नपुरं, पक्षे सूर्यस्य प्र्भा। अत्र जलार्द्रतावशाद् नपुरे न शब्दः, प्रभा तु भवत्येव ।
Page #164
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । 153 . नभःसरस्या घनपुष्करोदयः ॥ 62 ॥ सुरैः कृताऽऽजानुपदं मणीचकैः सुग्न्धिभिवृस्स्त्तिरिहालिमाल्या। चलत्पदाम्भोरुहनूपुरोपमा समादधे स्मेरदृशां विशां पथि ॥ 33 ॥ सरित्पचारेऽपि सितेच्छदास्तदा __ खेभावनालीकरुचो व्रतिव्रजे । निरीक्ष्य सारूप्यधिया शनैश्चरा चुकूज कूले कलहंसमण्डली ॥ 6 ॥ जिनानुरागाद् छुसदाऽनुयायिना __ स्वहंसरूपावलिभिः समं पथि । कचित् तटिन्या निजजातिदर्शना___ चुकूज कूले कलहंसमण्डली ॥ प्रभोः प्रभावादविरोधबोधनात् सहैव सिंहेन मृगी वनेऽचरत् । 1 सितच्छदान् = मुनीन् दृष्ट्वा हंसालिः चुकूज । 2 स्वभावेन न अलीकरुचः = मुनयः, पक्षे नालीकं कमलम् । 3 साहश्यमत्या ।
Page #165
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे बिडालबालेन समं रिरंसया चुकूज कूले कलहंसमण्डली ॥ नवी सेयोग्या वसुधेयमीदृशः प्रभोविहारे त्रिदशैरपि स्तुता । रसान् न कांस्कानू समसूत नूतनान् स्वतः स्वमापूर्य च तूर्यनिःस्वनैः ॥ 65 ॥ दिगैस्से पूर्वाप्यपरामधो भव त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । जडेषु नाथः कृतवारुणीरुचिमेमेशितेन्द्रस्तु शतक्रतुर्जिने ॥ 66 ॥ शून्यं नभस्तद्वसनेन शून्यधी र्न किं हि नः कौशिक एव यत्पतिः । इति प्रहाय क्षितिमाश्रिता नभः प्रभो समस्ता विबुधा जंयत्यभुः ॥ 67 ॥ अजन्यभावेऽजनि नातिभक्तिभाग् 1 नवा = नवीना । 2 योग्यैः सह सयोग्या । 3 जयति प्रभौ सर्वे विबुधाः = देवाः नभो विहाय भूमिं श्रिताः अभुः = रेजुः । 4 यो जिने भक्तिभाग् न अजनि : न जातः । kiM0 जिने, श्रजन्य - भावे = उत्पाते सति जगत्त्रयेऽपि शान्तिकरे । तद्दिनात् खगाः = पक्षिणः सुरासुरा वा तम् श्राचुक्रशुः । 154
Page #166
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । जगत्रये शान्तिकरे जिनेऽपि यः । नरः सुरो वोषसि तद्दिनादिव खगास्तमाचुक्रुशुरारवैः खलु ॥ 68 ॥ भवेऽस्मदीयेऽजनि यत्र न प्रभुः प्रेमा स्वभावेन जिनेन्द्र सेवने । प्रतिप्रभातं द्विजरूपमागताः खगास्तमा चुक्रुशुरावैः खलु ॥ 69 ॥ गच्छाधीश्वर हीरहीरविजयानाये निकाये धियां प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्पाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजयस्याशास्यमानाग्रणी - श्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥ 70 ॥ 155 1 प्रभुः = समर्था । 2 प्रभा बुद्धिः । 3 खगाः - मिध्यादृशो देवा विद्याधरा वा । 4 नैषधीयच0 प्रथमे सर्वे zlo0 128 /
Page #167
--------------------------------------------------------------------------
________________ 156 शान्तिनाथचरित्रे तस्मिन् विस्मयकृत्काव्ये पञ्चमः पञ्चमाञ्चितः । सर्गः सज्जनसंसर्गात् श्रेयोऽध्ययनतत्परैः ॥ 71 ॥ इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्री मेघविजयगणिपूरितायां पञ्चमः सर्गः समाप्तः ॥ श्रीः ॥ 1 पञ्चमैः = चतुरैः अञ्चितः = प्रशस्तः "पञ्चमो रुचिरे दक्षे" इत्यनेकार्थः ।
Page #168
--------------------------------------------------------------------------
________________ # अथ षष्टः सर्गः ॥ न जातरूपच्छदजातरूपता न कङ्कणाद्याभरणैरलंकृतिः । मुमुक्षुणा कापि विधीयतां धिया स्वजातरूपैकसिचा भवडुचा ॥ 1 ॥ वेदन स्वरागादपि वैभवस्थिति र्द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । विनिश्विकायैष हि वै भवस्थितिं निजां जराजन्मकृताधिसंस्थिताम् ॥ 2 ॥ मुखेऽपि नालीकरुचिर्महात्मनां न संशयो वा न पैराशनाशयः । अवादि तेनाथ समानसौकसा 1 स्वस्मिन् जातं रूपं तदेव एकं सिग यस्य तेन; भवन्ती रुक् कान्तिर्यस्य स तेन । 2 यः कश्चिद् रागात् = स्नेहाद् द्विजस्य = ऋषेः वैभवस्थितिं वदन्; यद्वा, इयं वैभवस्थितिर्दृष्टा इति स्तुवन् वै= निश्चितं निजां भवस्थितिं विनिश्चिकाय । 3 पराशनं = हिंसा । 4 समाना = सज्ञाना तुल्या वा ये सौकसः = श्रगारिणस्तेषामुपाश्रयन्ती या संसत् = सभा तस्याम् अर्हता इत्यवादि ।
Page #169
--------------------------------------------------------------------------
________________ 158 शान्तिनाथचरित्रे___मुपाश्रयसंसदि चाहतेत्यहो ॥ 3 ॥ तदस्ति नाभ्यस्तमिह युसदलं छलं जयन्मन्त्रकलं च चञ्चलम् । तनूभृता येन यमोअप जीयते जनाधिनाथः करपेञ्जरस्पृशा ॥ 4 ॥ धिगस्तु तृष्णातरलं भवन्मनः __ समुच्छलद्वाजिबलं विलोक्य यत् । परं परार्थाच परम्परार्थतः __समुन्मिषद्भूरिमिषेषु हे जनाः ! ॥ 5 ॥ करोषि किं दुर्जनतां धनान्वितान् समीक्ष्य पक्षान्मम हेमजन्मनः । भृशं सखायो विवदन्त इत्यतः परिग्रहे नाग्रहयालुता हिता ॥ 6 ॥ 1 जनानाम् आधे मनःपीडाया नाथ: स्वामी । 2 यमस्य करपजरवासिना । 3 परः = उत्कृष्टः योऽर्थः ततः= शिवसाधनात् परं दूरे । 4 परम्परया=क्रमेण अर्थतः धनात्, भूरिमिषेषु समुन्मिषत् = जाग्रूक्म्। 5 मित्रं प्रति अन्यमित्रोतिरियम् । 6 हेमसमुत्पत्तित इत्यर्थः ।
Page #170
--------------------------------------------------------------------------
________________ - SaSThaH srgH| मितायुषा तृड् जनिता जनाजनै न बाधिका स्यान्नमसो नवाधिका । तवार्णवस्येव तुषारशीकरैः प्रवृद्धवेलेव तुषाररोचिषा ॥ 7 ॥ सदाऽऽदिनाथार्च निकादिना दिना. गमे सेमेता स धनं ज्ञोऽर्ज्ञैः। मृषा कषायानपि मा कृथा वृथा __भवेदमीभिः कमलोदयः कियान् ? ॥ 8 ॥ न केवलं प्राणिवधो वधो मम प्रसक्तिभाजैकवपुष्मतीहितः । तदाश्रयान्याङ्गिजिघांसयाशयः कृतः क्षयायेव स नारकाश्रये ॥ 9 ॥ 1 हे जन ! तव मितायुषा कर्तृभूतेन अञ्जनः पापैर्जनिता तृड् न बाधिका भवेत्= निषेधिका न स्यात् । 2 आकाशात् । 3 न्वीना। 4 चन्द्रण । 5 kiM0 जनः प्रातः पूजादिनाधनं स्मेताप्राप्ता। 6 अमीभिः कषायैः कियान् कमलोदयः लक्ष्मीलामः स्यात्। 7 एकजीवे वधः केवलं प्राणिवधो न, किन्तु तदाश्रया अन्येऽङ्गिनस्तेषां जिघांसया कृत प्राशय अभिप्रायः नारके क्षयायैव भवेत् । ममो ममत्वं, ममशब्दोऽदन्तः, अमम-निर्ममा. दिवत् तत्र प्रसक्तिभाजा-रागिणा; ईहिता vitrkitH।
Page #171
--------------------------------------------------------------------------
________________ 160 शान्तिनाथचरित्रे इमां नु शिक्षां कथयन्तमीश्वरं त्वदीक्षणाद् विश्वसितान्तरात्मनः । करोतु रक्षा पततो भवाम्बुधावितीह चक्रायुधभूपतिर्जगौ ॥ 10 ॥ ततः प्रपन्नत्रतमेनमेनसा वियुक्तमायुङ्क्त गणेशितुः पदे । विगर्हितं धर्मधनैर्निबर्हणं वदन्तमेवं सकलेभ्य संसदि ॥ 11 ॥ परेऽपि चाक्षत्रिमिता गणेश्वरा बभूवुराप्ताः सदृशं दृशं भृशम् । गणेऽनुगानामविगानधीबलाद् विशिष्य विश्वासजुषां द्विषामपि ॥ 12 ॥ पदे पदे सन्ति भटा रणोद्भटाः प्रशामयन्ते शमिनः स्म तानपि । दियुक्तषष्ट्या हि सहस्रसंख्यया 1 श्रनुगानां तथा द्विषां गणे सदृशं दृशमाप्ताः अक्षत्रिमि ताः=षट्त्रिंशद् गणधराः । *62 सहस्राः शमिनः = यतयः ।
Page #172
--------------------------------------------------------------------------
________________ 161 SaSThaH srgH| द्विधापि शान्तिक्रमलीनचेतसः ॥ 13 ॥ सदा तदापिटलेषु शूकता 'ऽनतेषु हिंसारस एष पूर्यते । क्वचित् क्षमायां न मनाक्, तदुन्मनाः स नारकानेव निषेवतां न किम् ? ॥ 14 ॥ प्रमाणमार्यास्वपि भूरसैर्मितै___ रभूत् sahasrairyada'dIrNayA गिरा। धिगीदृशं ते नृपते ! कुविक्रम प्रजेशमूचे मृगयाऽशुचिं शुचिः ॥ 14 ॥ अविक्रियं वैक्रियलब्धिशालिनां प्रभुर्यतोऽप्यङ्गसहस्रमालिनाम् । दयां दिदेश स्थलनीरचारिणि 1 शान्तिः शमो जिनश्च । 2 तस्य भगवतः आर्यासमूहेषु दयाभावे मानतेषु सत्सु क्षमायां भूम्याम् एष हिंसारसः क्वचिदपि मनाग् न पूर्यते, इतिहेतोः हिंसारसे उन्मनाः स-जनः नारकानेव न किं निषेवताम् ? नतेषु-प्रतीभूतेषु "आसक्तः प्रवणः प्रह्वः" 'णम् प्रह्वीभावे' धातुः । 12 यासाम् आर्याणां गिरावाण्या प्रजापि शानमाप्य ईशं-राजानमूचे, 'हे नृपते ! ते तव कुविक्रमं धिक्।
Page #173
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे_कृपाश्रये या कृपणे पतत्रिणि ॥ 16 ॥ फलेन मूलेन च वारिभूरुहा तथा परेषामनुकम्पयान्विता । छचतुःशताढयात्रिसहस्रवादिन श्चतुःसहस्रा मनसोऽवबोधिनः ॥ 17 ॥ शतत्रयीयुक्तचतुःसहस्रिका मुनेरिवेत्थं ममयस्य-वृत्तयः । अभुः प्रभोः केवलबोधशालिनो दिशां प्रकाशादहिमांशुमालिनः ॥ 10 ॥ जगत्त्रयं दण्डितमात्मसात् कृतं *विमोहराजा रजता र्जोब्ले। . त्वयाऽद्य तस्मिन्नपि दण्डधारिणा कृता त्रिलोकी प्रभुताद्भुता करे ॥ 19 ॥ * 3400 वादिनो मुन्य्ः। 1मनःपर्ययज्ञानिनः । 2 वृत्तीनां विशेषणत्वात् स्त्रीलिङ्गम् । 3 एकवचनं जातौ। 4 'म' शम्भुः-तीर्थकरः तत्प्रधानस्य-तदाज्ञानुचारिमुनेः केवलिनः; मम ममत्वं यस्यति-क्षिपति इति शप्रत्यये ममयस्या, इति वृत्ति. विशेषणं वा।
Page #174
--------------------------------------------------------------------------
________________ SaSThaH srgH| * प्रणूयमानस्त्रिसहस्रयोगिनां गणोऽवधिज्ञानवतां सुरैरिति । विभूषिताऽद्यापि च येन संस्मर कथं न पत्या धरणी हृणीयते ॥ 20 ॥ इतीदृशैस्तं विरचय्य वाङ्मयै गणेश्वरैः पूर्वगणं प्त्तूकृत्ः। मुमुक्षुवर्गोऽष्टशतीमितः स्थित स्तपोभर यः स्वयमहतारतः ॥ 21 ॥ त्रिलक्षयुक्ता नवतिः सहस्रकाः sa~citravailakSyakRpaM नृपं खगः । क्षमां गतो वाऽणुयतिः प्रतिष्ठित श्वकार वाचा परमार्हतं बहुम् ॥ 22 ॥ - 1 येन गणेन, विभूषिता धरणी अद्यापि न हणीयते । kiM0 येन, पत्या स्वामिना|2 संस्मरत्कथं सं-सम्यक्प्रकारेण स्मरन्ती कथा यत्र तत्, क्रियाविशेषणम् । 3 पूर्वगणं विरचय्य पटुः पण्डितः कृतः प्त्तूकृत्ः। 4 लक्ष्यत इति लक्षः-अङ्कः गणना, विगतः अङ्को यत्र तद् विलक्षं तस्य भावः वैलक्ष्यम्, चित्रं नाना तञ्च तद् वैलक्ष्यं च तेन सहिता कृपा यस्मिन् , तम् । 5 कश्चिद् विद्याधरः आकाशचारी भूचारी वा श्रावकः । 6 shraavkH। .
Page #175
--------------------------------------------------------------------------
________________ 164 शान्तिनाथचरित्रेउपासिकानां निवहस्त्रिलक्षभृत् ___ पुनः सहस्रत्रिनवत्यधिष्ठितः । दयासमुद्रे स लंदाशयेऽतिथी बभूव रत्नाकर एव केवलः ॥ 23 ॥ प्रभुर्विजहे भुवि यत्र केवली बलीयसो मोहगिरीन् विभेदयन् । रसैः प्रसन्ने जनमानसे सखी___ चकार कारुण्यरसापगा गिरः ॥ 24 ॥ मदेकपुत्रा जननी जगतुरा पिता सनत्पूर्वकुमारताविषम् । पुरो गतौ स्वस्य निसयाऽऽगतो विमोच्य मोहात् स हि तावबूबुधत् ॥ 25 ॥ प्रवर्तिनी बाल्यत एव सुव्रताः नवप्रसूतिरइटा त्प्स्विनी,| 1 श्राविकाणाम् । 2 तदाशये nRpaashye। 3 अहमेव एकः पुत्रो यस्याः सा । 4 नवनं नव-जिनस्तवः तस्य प्रसूतिर्यस्याः सा; अनवप्रसूतिर्वा न विद्यते नवा प्रसूतिर्यस्याः सा । 5 वरम् अटतीति वरटा, पृषोदरादित्वात् , "वरटा हंसयोषिति गन्धोत्याम्" इत्यनेकार्थे, सितच्छदत्वाद् वरटाया उप्मा।
Page #176
--------------------------------------------------------------------------
________________ धष्ठः सर्गः । 165 स्थिरा सुदृग्मानसनीरजालये शुचिः सपक्षा चरणानुरागिणी ॥ 26 ॥ मुनेर्गृहस्थस्य च वार्हदागमः फलानि दत्ते त्रिदिवं शिवं ध्रुवम् । गतिस्तयोरेष, जनस्तमर्दयन् । रसेन हीनो भविता धनातपात् ॥ 27 ॥ अहर्निशं सांतपनक्रियाविधौ प्रवृत्तिभार जैनरुचिं विना जनः । अधः पतेत् दुःखममुष्य बिभ्रत महो विधे ! त्वां करुणा रुणद्धि न ॥ 28 ॥ मुहूर्त्तमात्रं भवनिन्दया दया दरेण संसाध्य धियाहतं मतम् । शुभं लभन्ते भविनो विनोदतः क्षणेन मुक्त्यम्बुजलोचनायुजः ॥ 29 ॥ स्त्रियः श्रियो वा विरहासहा महा सखाः सखायः श्रवदश्रवो मम । 1तयो-मुनिगृह-स्थयोः गतिः एष आगमः । 2तम्-भागमम्, अर्दयन् त्रोटयन भिन्दन । /
Page #177
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रेइति प्रियालीनमलीनमानसा __na सातभाजोऽत्र परत्र देहिन्ः॥30॥ कुशासनेनापि कुशासनेन ये नयेऽनुरक्ता भुविप्र्योग्त्ः। निवृत्तिमेष्यन्ति परं दुरुत्तर___ स्तरस्विभिर्मोहमहोदधिस्तु तैः ॥ 31 ॥ निजस्य वप्रत्रितयाग्रनिष्ठया __ जनोऽत्र निर्वाणिकया हृते शिवे । इति स्तुते स्मातिमुदैष शोषित. स्त्वयैव मातः ! सुतशोकसागरः ॥ 32 ॥ मदर्थसंदेशमृणालमन्थरः कदाऽभ्युपेता पथिकोऽथ बान्धवः । इतीह पृष्टो गरुडोपि यक्षराद तदाऽऽचचक्षेऽस्य हितं ससाक्षिकः ॥ 33 ॥ 1 ये कुशासनेन कुप्रवचनेन नये मार्गे शास्त्रे वा रागिणस्ते कदाचिद् निवृत्तिं वैराग्यम् एष्यन्ति, परं तैर्मोहार्णवो दुरुत्त्र्ः। 2 निर्वाणी देवी । 3 जनो निर्वाणीम् इति स्तुते स्म । 4 मम कारणमाश्रित्य मृणा=हिंसा कस्यापि दुःखदानं, तथा, आलमसत्य तत्र मन्थरः अलसः हिंसातोऽसत्यतश्च निवृत्त इत्यर्थः । 5प्र्च्छ्क्स्य्।
Page #178
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । मया नु पृष्टो भगवद्विवन्दिषुः प्रियः कियदूर इति खयोदिते । विलम्बतेऽसाविति सा पराङ्मुखी _सखी सखीं तां निजगाद नाऽदरात् ॥ 43 ॥ केचित् प्रभातप्रभया भयादृते - प्रमाद्यतो नीलमणित्विषा निशि । विलोकयन्त्या रुदतोऽथ पक्षिणः स्त्रियाः क्षणोऽभूद्धृतलक्षलक्षणः ॥ 35 ॥ न यावता भागवती लसन्नया श्रुतास्ति गौस्तावदभीष्टता परे । चलाशु तस्याः श्रवणे विचक्षणः *प्रिये ! स कीदृग् भविता तव क्षणः ? ॥ 36 ॥ कथं विधातर्मयि पाणिपङ्कजाद् *विधेर्जिनस्याशनपुण्यमुद्भवेत् । 1 त्वया अन्यया, त्वशब्दोऽन्यार्थः । 2 चक्रवाकादीन् नीलमणित्विषा भ्रमाद् निशि रुदतः पश्यन्त्याः, भयं विना प्रभातंप्रभयापि रुदतः, 'अद्यापि न रात्रिर्गता, कदा जिनदर्शनं करिष्ये' इत्याशयः । 3 कश्चित् पतिर्जिनं विवन्दिषुः प्रियां प्रत्याह, हे प्रिये ! शीघ्रं चल । 4 विधेः shuddhkriyaatH।
Page #179
--------------------------------------------------------------------------
________________ 168 शान्तिनाथचरित्रेइतीव सौराष्ट्रिकभव्यचिन्तनैः __ स्थितः प्रभुः श्रीविमलाचलोपरि ॥ 37 ॥ स्थितिक्रिया मासचतुष्टये प्रभो ! ___तव प्रिया शैत्यमृदुत्वशिल्पिनः । ऋतोर्जनस्येव सुरैः समं भव त्विति प्रचक्रे सफलामसौ गिरम् ॥ 38 ॥ तवाश्रयादेव च शान्तिरप्यभूद् भियां प्रदेशे जिन ! तनवालिके । वियोक्ष्यसेऽवल्लभयेति निर्गता क्षरालिरीत्याऽत्र कदाप्यटाट्यते ॥ 39 ॥ गुरुत्वभावात् शुचिशास्त्रसंभवात् सुरार्चितत्वादतिपुण्यभूभवात् । अदीदिपत् तीर्थकृदित्यसौ विभो लिपिर्ललाटंतपनिष्ठुराक्षरा ॥ 40 ॥ - 1 हे प्रभो! मासचतुष्टये तव स्थितिर्जनस्य प्रिया; kiM0 तव, शैत्यं मृदुत्वं च तस्य शिल्पिनः कारकस्य, शैत्यं कामको. धोपशमात्, मृदुत्वं मानोपशमात् , जनस्य इति गिरं वाणी सफलां चक्रे । 2 अवल्लभया अनिस्स्त्त्या। 3'मट गतौ', 'गत्यर्थाः प्राप्त्यर्थाः', प्राप्य्ते।
Page #180
--------------------------------------------------------------------------
________________ SaSThaH srgH| ayi स्वयूयैरशनिक्षतोपम समं विषेहेऽप्युपसर्गकारणम् । सुरैनरैर्वा पशुभिः सहासुरैः कृतं त्वमीषां विकृतं न मानसम् ॥ 41 ॥ भुवं पुनानस्य तवेति निर्गल___ न्ममाऽद्य वृत्तान्तमिमं बतोदिता । तनोति संसद् दिवि गायनैः प्रभो ! पुरन्दरस्यापि पुरो महोदयम् । / 42 ॥ प्रभोर्विहारे मगधेऽपि मागधैः प्रवर्ण्यमाने विविधैर्महोत्सवैः । मुखानि लोलाक्षि ! दिशामसंशयं प्रियोऽवदत्पश्य विभूषणैरितः ॥ 43 ॥ खसिन्धुचापप्रमयोन्नतावित स्तनूं प्रिये ! पश्य महोज्ज्वलां दिशाम् । मुखान्यमुष्याः किरणैश्च तामसाद् दशापि शून्यानि विलोकयिष्यसि ॥ 44 ॥ 1 हे निर्गतन्मम त्यजन्ममत्व ।
Page #181
--------------------------------------------------------------------------
________________ 170 शान्तिनाथचरित्रममैव शोकेन विदीर्णवक्षसा मनः किमाकस्मिकमद्य नोद्यतम् । निवेदितुं सर्वविदे तदास्पदे बिडौजसाऽगामि भुवस्तलेऽञ्जसा ॥ 45 ॥ मयाऽद्य मुक्तिः प्रतिपत्स्यते श्रिया लैया विचित्राङ्गि ! विपत्स्यते यदि । निषेवणाद् मे न कदापि मामतः ___ समेतशैलं चलितुं तु मा भज ॥ 46 ॥ विहाय सर्वामथ तीर्थकृच्छ्रियं . विभुर्ययौ तद्गिरिशृङ्गमुन्नतम् । तदाऽस्मि दैवेन हतोऽपि हा हतः सुरेशितेति प्रलपन्नुपागमत् ॥ 47 ॥ त्रयोदशाहे किल शुक्रजेसिते जिनः प्रपन्नानशनः शिवं ययौ । 1 शोकेन न उद्यतम् । 2 त्वया अन्यया, त्वशब्दोऽन्यार्थः । विचित्राणि अङ्गानि तीर्थंकरशरीराणि साधनानि यस्यास्तत्सं. बोधने हे विचित्राङ्गि! त्वया अन्यया भवत्या मे निषेवणात् कदापि श्रिया न विपत्स्यते अतः मां मा भ्ज्।
Page #182
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । अगुर्विनेया नवशत्य प्रभु - स्फुटं यतस्तेऽशिशवः परीसवः ॥ 48 ॥ तवापि हा हा विरहात क्षुधाकुलाः कुलाश्रया अन्यतपस्विनोऽधुना । त्वयीश ! भुक्ते त्वनुभुञ्जतामिति गणीन्द्रमाशास्त हरिः प्रशस्तधीः ॥ 49 ॥ विधाय कल्याणककर्म सोत्सवं कुलायकूलेषु विलुट्य तेषु ते । खगा इव स्तूपतटेषु च क्रमाद् दिवं ययुस्त्यक्तशुचः sureshvraaH॥50|| ततो विजदुर्गणिनः ससंयता उपासकैर्भूपतिभिः कृतार्चनाः । चिरेण लब्धा बहुभिर्मनोरथै- .. रुपादिशन्तः प्रभुशान्तिशासनम् ॥ 51 ॥ 1 प्रभोः पश्चात् अनुप्रभु, अत्र " विभक्ति-" (si0 हे. 3 / 1136) इत्यादिनाऽव्य्यीभाव्ः। 2 अशिशवः तरुणा वृद्धा वा। 3 परे सिद्धा ज्ञानरूपा वा असवः प्राणा येषां ते । 4 विरहोऽत्र भोजनादेः, अधिकारात् । 5 कुलेषु-गृहेषु प्रायः ध्वजादिस्तत्प्रधानं कूलं तटं येषु ईदृशानि स्तूपतटानि स्तूपभूमयः; "कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि" इत्यनेकार्थः ।
Page #183
--------------------------------------------------------------------------
________________ शान्तिनाथचरित्रे प्रभोर्विमुक्तेः पदमाश्रिताः सुरा अपूपुरनीप्सितमंद्विसेविनाम् । कदापि साक्षाद्भवनात् कदाचन गताः क्षणेनाऽस्फुटितेक्षणा ममम् ॥ 52 ॥ सुताः कमाहूय चिराय चुङ्कृतै रिवाण्डजाः पक्षबलं तथागमम् । इहाश्रयन्तामिति शिक्षया क्रमाद् ययुर्विनेया गणिनां गणेशताम् ॥ 53 ॥ विधौ विधेया मतयो विधेयका 172 विधाय कम्प्राणि मुखानि कं प्रति । वृथा निरीक्षध्वमितस्ततः किमु ऋते न बोधात् संविधेः शिवाश्रयः ॥ 54 ॥ गुरोर्निषेवा श्रुतदानपूजना जनाः । कुरुध्वं स्वगुरूदिताध्वना । 1 क्स्स्न्नेन् उत्सवेन, अप्रकटम् ईक्षणं दर्शनं येषां ते, ममं = ममत्वं गताः=प्राप्ताः । 2 कम्=आत्मानम् आहूय=प्रसाद्य=अभ्यस्य=प्रत्यक्षीकृत्य । 3 अण्डजानां पक्षे श्रगमं वृक्षम् । 4 विधिः क्रिया तत्सहितं बोधं शानं विना न मुक्तिः ।
Page #184
--------------------------------------------------------------------------
________________ सर्गः । कथासु शिष्यध्वमिति प्रमील्य स परम्परामार्गमचालयद् गणी ॥ 55 ॥ फलेग्रहिः शान्तिजिनोदितागमः क्रमेण शाखाबलः स्फुरत्पदः । प्रमोदजन्यात् श्रवणेन विश्रुतः श्रुतस्य सेकाद् बुबुधे नृपाश्रुणः ॥ 56 ॥ दानमदादमदाद् दमदान्ते-दीनदयालुतयाऽवनिपालः । शस्यतमे परिसंस्मृतशान्तेः नम्नि च विस्फुरिते श्रुतियोग्ये ॥ 57 ॥ शैवपदस्य पदव्यवबुद्धा दुर्णयवर्णितिरेव निषिद्धा । रूपमदर्शि धृतोऽसि यदर्थं चेतसि तत् त्वमिहासि स कर्ता ॥ 58 ॥ 1 जिनोदितागमः नृपाणां प्रवरनराणां प्रमोदाजाताद् अश्रुणः नृपाश्रुणः सेकात् = सेचनाद् बुबुधे - प्रबुद्धः - विकखरो जज्ञे; श्रन्योऽप्यागमः = तरुः जलसे काढू विकस्वरः स्यात् । 2 पदानि स्थविरवाचनाचार्यादीनि पक्षे पदं = मूलम् । 3 पदवी = मार्गः । 4 चेतसि=चित्ते धृतः, तत् तस्मात् त्वम् इह कर्ता ईश्वरः । " 103
Page #185
--------------------------------------------------------------------------
________________ - 174 शान्तिनाथचरित्रेदेवनृदेवगणः स्तुतिमेवं तस्य चकार गणेशवरस्य । मानसतोऽपि च मा क्षणमात्रं गच्छ यथेच्छमथेत्यभिधाय ॥ 59 ॥ आनन्दजाश्रुभिरनुस्रियमाणमार्गान् ___ व्यक्तान् पदानि निदधद् बहुवर्णसंधैः । चक्रे ह्यनेकपमुखः स गणे गणेशो___'प्यङ्गाश्रितत्रिपदिकागंतभूरिलक्ष्म्याः ॥ 6 ॥ लोकाननेकवचनामृतलुतदुःख- प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् । कुर्वन् स सर्वविदनूक्तिरसात् तदो। रेजे सितद्युतिरिवाप्तगणाधिराजः ॥ 61 ॥ पूर्वं रथाङ्गभृति पञ्चमकेपि पश्चाद् रागेण वा भगवति स्मितपद्मिनीशे । 1 सेव्यमानः मार्गो जैनागमो यैस्ते ईदृशान् व्यक्तान्=पण्डि. तान् चक्रे । 2 अनेकान् पाति-रक्षति दयोपदेशाद् ईदृशं मुखं यस्य स्ः। 3 त्रिपदी-गजाभरणम् , उत्पादव्ययध्रुवरूपा वा। 4 गता प्राप्ता।
Page #186
--------------------------------------------------------------------------
________________ SaSThaH srgH| . cakre sa चक्रनिभचंक्रमणच्छलेन __ स्वस्मिन्प्रभाकररुचिं shucimnnddlsthH||62|| सर्वत्र सार्वगणशासनसार्वभौम पट्टस्थितस्य गणिनोऽनुदिनार्चनासु । सिद्धिर्भवेद् भविजनस्य पुरःस्थितस्य नीराजनां जनयतां निजबान्धवानाम् ॥ 63 ॥ श्रीहर्षः कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च य्म्। 1श्रीहर्षः पूर्वनाम्नि हीरहर्षनामतः पदैकदेशे पदसमुदायोपचारात्, 'दत्तो देवदत्तः' इति न्यायात् । कविराजराजिमुकुटालंकारहीरः= कः अग्निब्रह्मा वा विराजो-गरुडः, यक्षराजः, विशिष्टराजोवा, एषु राजते शोभते कविराजराजि-खणं, अग्ने. हिरण्यरेतस्त्वात् , ब्रह्मणो हिरण्यगर्भत्वात्, विराजे गरुडे स्वर्णकायत्वात् , धनदे वर्णाधिकारत्वात् ; कनकप्रधानमुकुटालंकारपूज्यः । श्रीहीरः हीरविजयसूरिः, यं जितेन्द्रियचयं मुनिवर्ग, सुषुवे-प्रसूते स्म जनयामास उत्पादयामास । च-पुनः मा लक्ष्मीः पद्मा तद्पा या मल्लदेवी समर्थनाम्नः देवी स्त्री सुषुवे प्रासूत; भ्रातृत्रयरूपमुनिवर्गस्य समर्थसाधुपुत्रत्वात् सौभाग्यदेवीकुक्षिरत्नत्वात् । एतावता श्रीहीरसूरिणा ऐश्वर्ये महाव्रतित्वे स्थापितं दीक्षितमिति भावः । सुतं पुत्रं, पक्षे सुतमिव, लुप्तोपमा, शिष्ये पुत्रवदाचारात् । तदुक्तो यश्चिन्तामणिमन्त्रः, मध्यमपदलोपात, तस्य चिन्तनं स्मरणं यस्य, तस्य फलमिव फलं
Page #187
--------------------------------------------------------------------------
________________ - शान्तिनाथचरित्रेतञ्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा काव्ये चारुणिनैषधीयचरिते सर्गो यमादिर्गतः । / इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघविजयगणि पूरितायां षष्ठः सर्गः संपूर्णः । / श्रीः । / तस्मिन् । "पृङ्ग चिह्नविषाणयोः क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वो. स्कर्षभानुष" भङ्गिः पुनर्भक्तिवीच्योः" इत्यनेकार्थः; शृङ्गेष-शिखरेषु प्रारो-गतिः प्राप्तता यस्य स मेघः, "गिरौ वर्षति माधवः" इतिवचनात् ;शृङ्गारस्य-मेघस्य भङ्ग्या तरङ्गेण चारुन्निर्म्ये। नैषधकाव्याजातं नैषधीयं तस्येव चरितं-आचार: समस्यारूपो यत्र तस्मिन् ; सर्गः, यमाः अहिंसादयः पञ्च महाव्रतानि सैव संख्या आदिर्यस्य सः षष्ठः सर्गः संपूर्णः अभवत् ।
Page #188
--------------------------------------------------------------------------
________________ प्रशस्तिः । जयति जगति जाग्रज्ज्ञानयोगाद युगादौ जिनवरनवरश्मिर्मारुदेवादिदेवः । तदनु दिनपकान्तिः शान्तिरर्हन स चक्री जिनपतिरपि पार्श्वः शाश्वत श्रीर्विवस्वान् ॥ 1 ॥ तदनु दनुजपूज्यस्तीर्थकुद् वीरनामा निरुपममहिमाढ्यः सर्ववित्सार्वभौमः । तदनु गणधराली पूर्वदिग्भानुमाली विजयपदमपूर्वं हीरपूर्वं दधानः ॥ 2 ॥ कनकविजयशर्माऽस्यान्तिषत्प्रौढधर्मा शुचितरवरशीलः शीलनामा तदीयः । कमलविजयधीरः सिद्धिसंसिद्धिवीर स्तदनुज इह रेजे वाचक श्रीशरीरः ॥ 3 ॥ चारित्रशब्दाद् विजयाभिधानस्त्री सगर्भा धृतशीलधर्मा
Page #189
--------------------------------------------------------------------------
________________ 178 प्रशस्तिः । एषां विनेयाः कवयः कृपाद्याः पद्यास्वरूपाः समयाम्बराशौ ॥ 4 ॥ तत्पादाम्बुजभृङ्गमेघविजयः । / . प्राप्तस्फुरदाचकख्यातिः श्रीविजयप्रभाख्यभगवत् सूरेस्तपागच्छपात् । नुन्नोऽयं निजमेरुपूर्वविजय प्राज्ञादिशिष्यैरिमां चक्रे निर्मलनैषधीयवचनैः श्रीशान्तिचक्रिस्तुतिम् ॥ 5 ॥
Page #190
--------------------------------------------------------------------------
________________ अस्यां शास्त्रमालायामद्यावधि मुद्रिता ग्र्न्थाः। (1) सुरन्दरीचरिअं-नोधनेश्वरसूरिविरचितः प्राकृत भाषात्मकः सरलः रसधावर्षकश्चायं ग्रन्यः । मूल्यं रु. प्रा. पा. साधारणपत्रात्मकस्य 200 उच्चपत्रात्मकस्य -300 (2) हरिभद्रसूरिचरित्रम्-(संस्कृतं ) मूल्यं 40 (3) सप्तसंधानमहाकाव्यम्-(,) .. (4) सुपासनाहचरिअं-संस्कृतच्छायासहितम् । प्रथमो भागः । पुस्तकाकारस्य मूल्यं । 200 पत्राकारस्य मूल्यं . 2 80 (4) First Principles of Jaina Philosophy ( second Edition ) A succint summary of Jaina Metaphysics, and Logic, By H. L. Jha veri. Price o 10 O (6) सुपासनाहचरियं-संस्कृतच्छायासहितम् । द्वितीयो भागः । पुस्तकाकारम्य व्यं 200 पत्राकारस्य मूल्यं -28 मुद्र्य्मान्नौ। (1) सुपासनाह वरिअं-तृतीयो भागः । (2) रयणसेहर कहा-संस्कृत chaayaashitaa। पत्रादिप्रेषणस्थानम्जनषिधसाहित्यशास्त्रमालाकार्यालय, बनारस सित्ती।