________________
. चतुर्थः सर्गः।
१२३ पिकालिगीतेः शिखिलास्यलाघवात् । सरोरुहामोदविनोदतोऽप्यहो
महोदयार्थेऽस्य निलीनतावशात् ॥३०॥ यथाऽऽलये तालविशालयन्त्रज
ध्वनिश्च गान्धर्वविशेषनर्तनात् । वनेऽपि तौर्यत्रिकमारराध तं
तथामृदङ्गोदितवेणुवादनात् ॥३९॥ अलीनचेता विषयोपभोगवान्
न-दीनवृत्त्यातिगभीरधीरधीः। अरीरमत् सारसनान्वितालिभिः
क्व भोगमाप्नोति न मैग्यभाग् जनः ? ॥४०॥ तदर्थमध्याप्य जनेन तद्वने
पैटूकृता वा भवनेऽपि माँगधाः । तमभ्यनन्दन्नवभावभावनैः
१ विषयः शब्दादिर्देशो वा ।२ सा रसना कटिमेखला तत्सहिता पाल्या स्त्रियाः सख्यः ताभिः, पक्षे सारसनं कवचविशेषस्तयुक्तानां श्रेणीभिः । "पाली सख्यावलीसेत्वमर्षेषु विशदाशये" इत्यनेकार्थः। ३ पण्डिताः कृताः। ४ बन्दिनः।