SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२२ शान्तिनाथचरित्र__ नशल्यवात्सल्यमतिर्महत्यहो ! ॥३४॥ अमन्यतावन्तमिवैष पल्लवैः __ खरागयुक्तैः सुरसालमङ्गिनः । हितं गिरन्तं त्रिजगद्गुरुं जनो जिनं विमुक्तः प्रभुशोभया भयात् ॥३५॥ खतः प्रशान्तं शतशो मृगीदृशां __ निशान्तमाप्तं द्विविधं क्षमाधनम् । खरूपनिष्ठं वशमातनिष्ट न प्रतीष्टकामज्वलदस्त्रजालकम् ॥३६॥ विलासवापीतटवीचिवादना. दनाविशन्मानसमेनमेनसि । रसेन लीलासु मनखिनीजन श्कार नोद्भूतविकारकारणम् ॥३७॥ मनो मनोभूवशवर्ति नाऽभवत् १ जिनं सुरसालं कल्पतरु जनोऽमन्यत पल्लवैर्वाक्यः प्रा. णिनः अवन्तम् । २ भयाद् विमुक्तः । ३ स्वयं संबुद्धत्वाद् न गुरुपदेशतः प्रशान्तं-कामाद् निवृत्तम् । निशान्तं गृहं रात्रिसीमानं वा । क्षमाधनं-राजानं शमिनं वा । ४ कामशस्त्रजालकं वशं न प्रतनिष्ट ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy