________________
१२२
शान्तिनाथचरित्र__ नशल्यवात्सल्यमतिर्महत्यहो ! ॥३४॥
अमन्यतावन्तमिवैष पल्लवैः __ खरागयुक्तैः सुरसालमङ्गिनः । हितं गिरन्तं त्रिजगद्गुरुं जनो
जिनं विमुक्तः प्रभुशोभया भयात् ॥३५॥ खतः प्रशान्तं शतशो मृगीदृशां __ निशान्तमाप्तं द्विविधं क्षमाधनम् । खरूपनिष्ठं वशमातनिष्ट न
प्रतीष्टकामज्वलदस्त्रजालकम् ॥३६॥ विलासवापीतटवीचिवादना.
दनाविशन्मानसमेनमेनसि । रसेन लीलासु मनखिनीजन
श्कार नोद्भूतविकारकारणम् ॥३७॥ मनो मनोभूवशवर्ति नाऽभवत्
१ जिनं सुरसालं कल्पतरु जनोऽमन्यत पल्लवैर्वाक्यः प्रा. णिनः अवन्तम् । २ भयाद् विमुक्तः । ३ स्वयं संबुद्धत्वाद् न गुरुपदेशतः प्रशान्तं-कामाद् निवृत्तम् । निशान्तं गृहं रात्रिसीमानं वा । क्षमाधनं-राजानं शमिनं वा । ४ कामशस्त्रजालकं वशं न प्रतनिष्ट ।