________________
चतुर्थः सर्गः। पवीणितस्तत्कणनैपुणे गुणे । पिकेन रोषारुणचक्षुषा मुहुः
कृताप्यवज्ञा विफला यथाऽभवत् ॥३१॥ दिदृक्षया चन्द्रमसो वनेऽर्हता
न्यषेध्यतेशेन पिकस्वरोऽमुना । यतो मृगाङ्कत्वसुहृद्विधौ रिपुः __कुहूरुतायत चन्द्रवैरिणी ॥३२॥
अशोकमर्यान्वितनामताशया ___ वकानने तं निदधे स तन्मये । अनुक्रमेणाभ्युचिते ह्यनु मात् ___स केवले बोधबले यतोऽनुगः ॥३३॥ पुरारिरूपेऽस्य पुरारिरूपिणो . गताशरण्यं गृहशोचिनोऽध्वगान् । चकार चक्री विषयैः प्रतिष्ठिता
१ परिपाट्या । २ "क्रमः कल्पाँहिशक्तिषु परिपाट्याम्" इत्यनेकार्थः,क्रमात्-कल्पात्-प्राचारात् अनु-पश्चात् । ३ पूर्वमस्य दिक्साधने अरिरूपिणस्तान् शरण्यं गतान् सेवकीभूतान् विषयः देशैः, भोगैर्वा प्रतिष्ठितांश्चकार ।