SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे स्वतेजसा वाऽनुबभूव सस्मितम् ||२७|| यथेष्टकार्यस्य स सर्जनाजने सनिर्भरं निर्भयसंकथे पंथे । सदैव राजा प्रियोगिनेऽङ्गिने वियोगिनेऽदत्त न कौमुदीमुदः ॥ २८ ॥ १२० अयोगभाजोऽपि नृपस्य पश्यता यथेष्टदानं स्वजनेन मन्त्रणे । कृतेऽफलकामनया रत्नवत् स्वैसिद्धिदे स्वामिनि नाद्भुताय तत् ॥ २९ ॥ क्वचिज्जलक्रीडनकेऽपि भूभुज स्तदेव साक्षादमृतांशुमाननम् । निरीक्ष्य युक्ताम्बुजशङ्कया रंजा उपेयुषी राजमगलमण्डली ||३०|| कचित्तथाऽसौ मतिशालिमालयो १ ' वा ' उपमाने । २ पथशब्दोऽकारान्तोऽपि बृहद्वृत्तौ । ३ विशिष्टयोगिने कौमुदीमुदो न श्रदत्त इति काकूक्तिः; यद्वा, विरुद्धयोगिने कौमुदीमुदः न श्रदत्त, नीतिकरत्वात् । ४ इच्छया । ५ स्वस्य = धनस्य सिद्धिदे, वान् श्रथवा स्वस्य श्रात्मनः मोक्षदे | ६ अमृतांशु जाग्रज्ज्योतिः । ७ अरजाः-निर्मला ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy