________________
चतुर्थः सर्गः। सभाजनान् वीक्ष्य विशेषतस्त्रिधा। यथार्हमानेन समं विसर्जनः
स वन्दमानानभिनन्दति स्म तान् ॥२४॥ नृपाय तस्मै हिमितं वनानिलै__ स्तपेऽपि धाराधरयन्त्रवेश्मनि । ययावहोरात्रकदम्बकं सुखं __ स्वराजधान्यां सततोदयोन्मुखम् ॥२५॥ असौरभेऽप्यत्र ससौरभीभवत् __ सुधीकृतं पुष्परसैरहर्महः । असौ ससौख्यं समये सुँचेरपि
विभासमानो मनसाऽप्यमन्यत ॥२६॥ तपात्यये नन्दिनि तदिनं घनै
घनाघनैः श्यामलिते नभस्यपि । विनिर्मितं केतकरेणुभिः सितं
१ विसर्जनः दानैः । २ सुखयतीति पचाद्यच् । ३ सुरभिः =वसन्तः तस्य भावः सौरभं तदभावेऽपि । ४ शुचे प्राषाढस्य, पक्षे शुचे सूर्यादपिविभासमानः विभया असमाना=अतुल्यः ।