________________
शान्तिनाथचरित्रे
पुरन्दरेणापि समीयुषा सुरैः प्रतिष्ठितास्तुष्टिपरेण वृष्टिभिः । स्वकेतनैश्छादयता प्रणेमुषा
नभवतस्तं कुसुमेषु केलयः ॥ २० ॥
११८
गता यदुत्सङ्गतले विशालतां -
तनूजपौत्रानुजपुत्रतत्सुताः । अलंकृताश्चेभकृताधिरोहणाः
पुरस्सरा रेजुरदः प्रसत्तये ॥ २१ ॥ नमन्ति नूनं विनयेन मेदिनीं
द्रुमाः शिरोभिः फलगौरवेण ताम् । नृपोऽप्यतोऽन्तःपुरमाप्य सो नतो
ऽचिरात् सवित्रीमचिरां चिरागतः ||२२|| सलाजराजन्नवमौक्तिकौक्तिका
शिषां प्रसारैरवरोधसंगताम् । कथं न धात्री मतिमात्रनामितैः
स नाभ्यनन्दद् विभवैः सनाऽमितैः १ ॥२३॥ सभाजनाधीननिलीनचेतसः