________________
चतुर्थः सर्गः। १९७ अथ प्रवृत्ते स महे महाशयः
पणाङ्गनास्ता नररूपधारिणः । पुरप्रवेशे नटयन् ययौ स्वयं __ कलाकलापं किल वैधवं वमन् । पुरो हठात् क्षिप्ततुषारपाण्डुर___च्छदावृतं गोपुरमस्य चक्रिणः । प्रवेशयोगेऽप्यरुचत् सतोरणं
रणद्धिपाश्वेन समं समन्ततः ॥१७॥ अवाकिरंस्तं सुदृशोऽथ मौक्तिकै
श्छदावृतेर्वीरुधि बद्धविभ्रमाः । पदे पदे पोरगिरा 'जय प्रभो'
ऽप्युदीरयन्त्यः प्रमदात् तदाशिषः ॥१०॥ चतुष्पथे जग्मुषि राजराजिभि
विभाविभाश्वोदितरेणवो नृणाम् । मिलन्निमीलं ससृजुर्विलोकिता
न चक्षुरक्षुब्धसमक्षवीक्षणात् ॥१९॥ १ समन्ततःचतुर्दिनु।