SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। १९७ अथ प्रवृत्ते स महे महाशयः पणाङ्गनास्ता नररूपधारिणः । पुरप्रवेशे नटयन् ययौ स्वयं __ कलाकलापं किल वैधवं वमन् । पुरो हठात् क्षिप्ततुषारपाण्डुर___च्छदावृतं गोपुरमस्य चक्रिणः । प्रवेशयोगेऽप्यरुचत् सतोरणं रणद्धिपाश्वेन समं समन्ततः ॥१७॥ अवाकिरंस्तं सुदृशोऽथ मौक्तिकै श्छदावृतेर्वीरुधि बद्धविभ्रमाः । पदे पदे पोरगिरा 'जय प्रभो' ऽप्युदीरयन्त्यः प्रमदात् तदाशिषः ॥१०॥ चतुष्पथे जग्मुषि राजराजिभि विभाविभाश्वोदितरेणवो नृणाम् । मिलन्निमीलं ससृजुर्विलोकिता न चक्षुरक्षुब्धसमक्षवीक्षणात् ॥१९॥ १ समन्ततःचतुर्दिनु।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy