________________
शान्तिमायचरित्र स्फुरद्रिभूषाङ्गमयूखसंमुखै
बनेऽपि मेने सुमनोभिरन्वहम् ॥१३॥ उपायनैः श्याममणीगिरिर्जन
बनेऽमुनाऽमन्यत सिंहिकासुतः । विलोक्य कान्तामिह राजमण्डली
स्वमार्गभेदानुगमात् सचेतसा ॥१॥ बभौ तदा रात्रिपदेऽप्यहः सुकृ
न्महो द्विधाप्याहवनैर्हविर्भुजाम् । तमिश्रपक्षं त्रुटिकूटभक्षितं
तमेव धूमभ्रमतोऽपि दूरयत् ॥१५॥ नरः क्षणे कुत्रचिदेव पुत्रिका
कदम्बकं विभ्रमभाविताम्बकम् । ददर्श लोकः स्वयमेव नर्त्तने
कलाकलापं किल वैधैवं वमन् ॥१६॥
१ पण्डितेन । २ नाशकपटेन भक्षितम् । ३ तमेव तमिश्रपक्ष =तमोभरं पक्षशब्देन बलम् अनेकार्थे । ४ " विधुश्चन्द्रेऽच्युते धीरुल्लतायां विटपेऽपि च" इत्यनेकार्थः, ततो वैधवं-अच्युतसंबन्धिनम् ।