SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ शान्तिमायचरित्र स्फुरद्रिभूषाङ्गमयूखसंमुखै बनेऽपि मेने सुमनोभिरन्वहम् ॥१३॥ उपायनैः श्याममणीगिरिर्जन बनेऽमुनाऽमन्यत सिंहिकासुतः । विलोक्य कान्तामिह राजमण्डली स्वमार्गभेदानुगमात् सचेतसा ॥१॥ बभौ तदा रात्रिपदेऽप्यहः सुकृ न्महो द्विधाप्याहवनैर्हविर्भुजाम् । तमिश्रपक्षं त्रुटिकूटभक्षितं तमेव धूमभ्रमतोऽपि दूरयत् ॥१५॥ नरः क्षणे कुत्रचिदेव पुत्रिका कदम्बकं विभ्रमभाविताम्बकम् । ददर्श लोकः स्वयमेव नर्त्तने कलाकलापं किल वैधैवं वमन् ॥१६॥ १ पण्डितेन । २ नाशकपटेन भक्षितम् । ३ तमेव तमिश्रपक्ष =तमोभरं पक्षशब्देन बलम् अनेकार्थे । ४ " विधुश्चन्द्रेऽच्युते धीरुल्लतायां विटपेऽपि च" इत्यनेकार्थः, ततो वैधवं-अच्युतसंबन्धिनम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy