________________
चतुर्थः सर्गः
1
स्प्रसूनशून्येतरगर्भगह्व म् | वनं तदुच्चैर्भवनं सभावनं दिशो दशामोदभरैरपूपुषत् ॥ १०॥ हरेण वैरे कविना व्यनीयत सिसृक्षया तद्विजयैषिणाऽङ्गजः ।
स्मरेषुधीकृत्य धियाऽसयाधयाः
पदौ प्रभोराश्रय तज्जयश्रियः ॥ ११ ॥ पुरीव पूर्वापणरत्नबिम्बितं प्रतीच्यभागस्थितमर्जुनान्वितम् । वणिग्मणिर्वीक्ष्य हृतार्थशङ्कया
,
१९५
स पाटलायाः स्तवकं प्रकम्पितः ॥ १२ ॥ मुनिद्रुमः कोरकितः सितद्युतिस्तदुत्सवेऽभ्यागतकामिनीमुखैः ।
१ हे स्मर ! त्वं प्रभोः पादौ इषुधीकृत्य = इषवः=बाणाः अधिकारात् प्रसूनानि ते धीयन्ते ऽस्मिन्निति इषुधिस्तं कृत्वा आश्रय= सेवख = कुसुमाञ्जलिधारणादिना पूजयेत्यर्थः, इति कविना श्रङ्गजः व्यनीयत= शिक्षा प्रापितः, सिसृक्षया=जगतो निर्माणेच्छया । किं० कविना तस्य स्मरस्य विजयैषिणा । किंवि० जयश्रियः, अभयम् आ=समन्ताद् धयन्तीति श्रभयाधयाः ।
1