SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः 1 स्प्रसूनशून्येतरगर्भगह्व म् | वनं तदुच्चैर्भवनं सभावनं दिशो दशामोदभरैरपूपुषत् ॥ १०॥ हरेण वैरे कविना व्यनीयत सिसृक्षया तद्विजयैषिणाऽङ्गजः । स्मरेषुधीकृत्य धियाऽसयाधयाः पदौ प्रभोराश्रय तज्जयश्रियः ॥ ११ ॥ पुरीव पूर्वापणरत्नबिम्बितं प्रतीच्यभागस्थितमर्जुनान्वितम् । वणिग्मणिर्वीक्ष्य हृतार्थशङ्कया , १९५ स पाटलायाः स्तवकं प्रकम्पितः ॥ १२ ॥ मुनिद्रुमः कोरकितः सितद्युतिस्तदुत्सवेऽभ्यागतकामिनीमुखैः । १ हे स्मर ! त्वं प्रभोः पादौ इषुधीकृत्य = इषवः=बाणाः अधिकारात् प्रसूनानि ते धीयन्ते ऽस्मिन्निति इषुधिस्तं कृत्वा आश्रय= सेवख = कुसुमाञ्जलिधारणादिना पूजयेत्यर्थः, इति कविना श्रङ्गजः व्यनीयत= शिक्षा प्रापितः, सिसृक्षया=जगतो निर्माणेच्छया । किं० कविना तस्य स्मरस्य विजयैषिणा । किंवि० जयश्रियः, अभयम् आ=समन्ताद् धयन्तीति श्रभयाधयाः । 1
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy