SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रसदोन्नतं काममलीनताश्रयम् । स वारनारीकुचसंचितोपमं __शमेन मेने प्रभुतापदं प्रभुः ॥७॥ यतः प्रिया सा-नु-भति-क्रियोचिता धृताऽमुना पीतरसानुगामिनी । पुरो निधायेति जनोऽत्र चक्रिणं ___ ददर्श मालूरफलं पचेलिमम् ॥८॥ युवद्वयीचित्तनिमज्जनोचितं स्थलं बभूवोत्सवतः सरःसमम् । समुच्छलत्तुङ्गतरङ्गवीचिभि मरुत्प्रयुक्ताम्बुकणाभमौक्तिकैः ॥९॥ जिनेशभीतस्मरपाणितः पत १ उन्नतं-साहंकारम् । २ कुचौ मलीनताश्रयौ, चूचुके श्यामत्वात् ; पक्षे कामः स्मरः, लोभो वा तस्य मलीनताश्रयं; यद्वा, कामम्प्रत्यर्थम् , अलीनताश्रयं वापि न लीनम् चश्चलमिति यावत् । ३ यस्मात् मालूरफलात्। ४ साऽनुमतिशैले प्रिया क्रिया क्रीडादिः अमुना राशा धृता; पक्षे नु-वितर्के, साम्प्रसिद्धा उचिता मतिक्रिया बुद्धिकार्य राज्ञां वर्धन-विदाबदानादि धृता; तृतीयपक्षे प्रिया भैमी अनुमतिक्रियया सहिताऽनुगामिनी सार्थे धृता । ५ मालूरः श्रीफलः। .
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy