________________
चतुर्थः सर्गः। स्वरागभागात् कृतशूरपूरणे। निजप्रियां मौनरुचिं रतिं स्मरन्
स्मरः स्वनन्तीरवलोक्य लज्जितः ॥४॥ मरुल्ललत्पल्लवकण्टकैः क्षतं
वनेषु पात्रं न पुनर्जनेषु तत् । जिने दिनेशेऽभ्युदितेऽवरोधनं
वधूजनेष्वेव न पूर्जने मनाक् ॥५॥ जिनेऽभिषिक्तेऽनुपदं तदञ्चने __ समुच्चरच्चन्दनसारसौरभम् । वनं बभूवाऽऽगतग्गुणप्रम
सहस्रदेशेशकृतैर्महोत्सवैः ॥६॥ विशुद्धमुक्ताभरणाद् गुणान्वितं
१ "रतौ मौनम्" इति नीतिशास्त्रम् । २ "पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकतरि" इत्यनेकार्थः । ३ पात्रम् । ४ पूजायाम् । ५ एक्शब्देन द्वयं, गुणानया, एवं द्वात्रिंशत्सहस्रराजभिः । ६ पदपक्षे विभिः पक्षिभिः शुद्धं-शोधितम् ; पक्षे मुक्ता-त्यक्ता प्राभा यत्र ईशाद् रणात्संग्रामात् । ७ गुण मौर्वी तदन्वितम् ।