________________
१२४
शान्तिनाथचरित्रस्वकाव्यभाव्यन्वयरञ्जिनं जिनम् ॥४१॥ वनेचरैः सार्धमुपात्तकिंशुकाः
शुका विमुक्ताः पटवस्तमस्तुवन् । तथा यशोभिर्विशदीकृताशय
र्यथा प्रशस्याः सकृपैर्नृपैरपि ॥४२॥ विभोः स्वशीलश्रुतिशालितालिभिः
समं निवृत्ताः सुरतेभिसारिकाः । खरामृतेनोपजगुश्च सारिका
गृहे गृहे तच्चरितस्य कारिकाः ॥४३॥ सुरानुवृत्त्याऽप्सरसो रसोर्मिभि__ स्तरङ्गिताङ्ग्यः प्रभुवृत्तनतने । विभावयन्ति स्म सुविस्मयं हरे
स्तथैव तत्पौरुषगायनीकृताः ॥४४॥ इतीष्टगन्धाढ्यमटन्नसौ वनं.
वधूतमाधूतमनाः स्वयौवनम् । त्रिवर्गसंसर्गनिसर्गसाधुधीः
१ विभोः शीलश्रुत्या शालिताः शोभिता या प्रालयस्ताभिः समम् । २ कारिकाः श्लोकविशेषाः ।