________________
१२५
चतुर्थः सर्गः। __ १२५ पुपोष निर्दोषतयैव देवेनैः ॥४५॥ निधीयमानो हृदये सुरीजनैः
पिकोपगीतोऽपि शुकैः स्तुतोऽपि च । दिदृक्षितः कुण्डलिकामिनीमनो
रथैरथैष प्रभुराप विष्णुताम् ॥४६॥ सुधाभुजामप्यतिशायिशासनाद्
निषेवितोऽयं वसुधाभुजां गणैः । अविन्दताऽऽमोदभरं बहिश्चरं ।
परं तमध्यात्मभरं दधौ चिरम् ॥१७॥ प्रियत्वमास्थाय च भीमभूमनो
विनोदासधै विषयेष्वरज्यत । धियाऽमुनाऽमानि सुखं भवेऽभव
द्विदर्भसुभ्रूविरहेण नान्तरम् ॥१८॥ करेण मीनं निजकेतनं दधत
स्मरः स्वरूपोपमया तमाश्रयत् । ततो रिरंसुः सुहृदा यथेच्छया १ देवनः रमणैः । २ न भवन् विदर्भसुभूविरहो यस्य तेन ।