SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२५ चतुर्थः सर्गः। __ १२५ पुपोष निर्दोषतयैव देवेनैः ॥४५॥ निधीयमानो हृदये सुरीजनैः पिकोपगीतोऽपि शुकैः स्तुतोऽपि च । दिदृक्षितः कुण्डलिकामिनीमनो रथैरथैष प्रभुराप विष्णुताम् ॥४६॥ सुधाभुजामप्यतिशायिशासनाद् निषेवितोऽयं वसुधाभुजां गणैः । अविन्दताऽऽमोदभरं बहिश्चरं । परं तमध्यात्मभरं दधौ चिरम् ॥१७॥ प्रियत्वमास्थाय च भीमभूमनो विनोदासधै विषयेष्वरज्यत । धियाऽमुनाऽमानि सुखं भवेऽभव द्विदर्भसुभ्रूविरहेण नान्तरम् ॥१८॥ करेण मीनं निजकेतनं दधत स्मरः स्वरूपोपमया तमाश्रयत् । ततो रिरंसुः सुहृदा यथेच्छया १ देवनः रमणैः । २ न भवन् विदर्भसुभूविरहो यस्य तेन ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy