SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२६ शान्तिनाथचरित्रे वने दिदीपे स मधुर्मधुव्रतैः ॥४९॥ पवित्रितोऽसावृषिकुल्यया लयाद् द्रुमालवालाम्बुनिवेशशङ्कया । सुसौरभासानु-गतोऽथ तापसे द्विधापि संतापनतापमादधौ ॥५०॥ मधुव्रतज्याजुषि पुष्पकार्मुके निधीयमानेऽथ खगे युगेषुणा ।। व्यर्कि सर्वर्तुवने घने मधु सहायमाधाय कृता हतिर्नृणाम् ॥५१॥ खगे द्विधा रागिणि पद्मिनीगणे स्फुटे करस्पर्शनजाङ्गजज्वरे । स्वलोकसाम्राज्यममंस्त निर्भयं स मित्रमत्रानुसरन्निव स्मरः ॥५२॥ लताबलालास्यकलागुरुस्तरुः । १ सुष्ठु सूरस्य भासा अनुगतः, पक्षे सुष्टु वसन्तभावेन आसानु-शिखरं मर्यादीकृत्य गतः प्राप्तः। २ द्विधापि-अन्तः कामरूपं, बहिः सूर्यतापरूपं च । ३ मित्तं सूर्य वा सतेजसं अनुसरन् खयमपि तथा भवन् । ४ तरुः रणादू न शमी अभवत् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy