________________
१२६ शान्तिनाथचरित्रे
वने दिदीपे स मधुर्मधुव्रतैः ॥४९॥ पवित्रितोऽसावृषिकुल्यया लयाद्
द्रुमालवालाम्बुनिवेशशङ्कया । सुसौरभासानु-गतोऽथ तापसे
द्विधापि संतापनतापमादधौ ॥५०॥ मधुव्रतज्याजुषि पुष्पकार्मुके
निधीयमानेऽथ खगे युगेषुणा ।। व्यर्कि सर्वर्तुवने घने मधु
सहायमाधाय कृता हतिर्नृणाम् ॥५१॥ खगे द्विधा रागिणि पद्मिनीगणे
स्फुटे करस्पर्शनजाङ्गजज्वरे । स्वलोकसाम्राज्यममंस्त निर्भयं
स मित्रमत्रानुसरन्निव स्मरः ॥५२॥ लताबलालास्यकलागुरुस्तरुः ।
१ सुष्ठु सूरस्य भासा अनुगतः, पक्षे सुष्टु वसन्तभावेन आसानु-शिखरं मर्यादीकृत्य गतः प्राप्तः। २ द्विधापि-अन्तः कामरूपं, बहिः सूर्यतापरूपं च । ३ मित्तं सूर्य वा सतेजसं अनुसरन् खयमपि तथा भवन् । ४ तरुः रणादू न शमी अभवत् ।