SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। पुरस्सरीभूय पुरन्दरः स्वयं __ जयं चकारास्य परे पराजयम् ॥५॥ नरेशवर्गः स्वयमेव ढौकनं _ दिदेश तस्मिन् बहुशः श्रुतिं गते । स्वविक्रमादद्भुतचक्रचक्रमात् पुरः पुरोऽभ्ययुषि तत्पदे पदे ॥६॥ अनेकशः क्षमापकनीरनीकिनी पतिः परप्रीतिमतीरुदूढवान् । विशिष्य सा भीमनरेन्द्रनन्दिनी प्रियाऽस्य जज्ञे रतिवद् मनोभुवः ॥७॥ सहस्रनेत्रस्य शवीव सोन्नत स्तनी हिमांशोरिव रोहिणी प्रिया । तथा दधे पञ्चमचक्रिणोऽर्हतो. मनोभवाकवशंवदं मनः ॥८॥ उपासनामत्य पितुः स्म रज्यते १ परे-शत्रौ । २ दधे-पुपोष, धारयति स्म वा । ३ तीर्थकरपक्षे अमनोभवंप्रकामम् अकषायम् , अाशा-ज्ञानं तस्यैकम् अद्वितीयं वशंवदं स्थिरं, ततो विशेषणसमासः । ४ विश्वसेनाद् देवात् क्रमागतोमुपासना परेशितुः एत्य रज्यते स्म ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy