________________
शान्तिनाथचरित्रे
गजाश्वशृङ्गरिणया सतोरणं पुरं समन्तादसमं विभूषणैः । असौ समौख्यं लघुना महीभृतानैलावरुद्धं वयसैव वेशितः ॥४॥
सदभृत्प्रत्ययितं पुरा तदाऽऽदि-वृद्धिकृत्तद्धितवत्-सुसंगतम् । पैदं स्वमीषल्लेघुनाऽप्यसौ महानलावरुद्धं वयसैव वेशितः ॥
૪૦
( पाठान्तरम् )
नृपेऽनुरूपे निजरूपसंपदां जिने प्रयाणाभिमुखे दिशां जये ।
।
66
वा
१ धारायन्त्रे नलैर्याप्तं, महोत्सवे तदधिकारात् ; नरावरुद्धं नरः कृष्णेऽर्जुनेऽपि वा " इति कोशः । रुक्मिणीवर से कृष्णेन रुद्धम् । २ पक्षे श्रङ्गसंज्ञाकारिप्रत्ययो जातोऽस्मिन्निति प्रत्ययितम् । तदादि तद्दिनादारभ्य वृद्धिकृत् तद्धितपक्षे आदिवृद्धिकृत् । ३ हितवन्तो मित्रजनास्तैः सुसंगतं = मिलितम् । ४ पदं =स्थानम् । ५ लघुना वयला, पक्षे लघुना प्रत्ययेनारणादिना । ६ महान् यः नलः= पर्वतादिना विषमस्थानं तेन वेष्टितं, ईदृशं न इत्यपि "नलो राशि कपौ नडे पितृदेवे नलं तु स्यात् पद्मे' इत्यनेकार्थः । लावः=छेदः, रुद्धं=रोधस्ताभ्यां वर्जितं लोपप्रत्ययबाधरहितं वा । श्रलावर्णेन व्याप्तं पदम् । ७ पक्षे युवापत्यप्रत्ययेन ।