________________
है अथ द्वितीयः सर्गः।
यथोह्यमानः खलु भोगभोजिना ___ रथेन विष्णुः प्रभविष्णुतेजसा । तथाधिराजः स रराज राजभिः
समं व्रजन राजपथे यथेच्छया ॥१॥ दिशोऽपि तूर्यध्वनिनाभिगर्जयन्
प्रसह्य वैगेचनिजस्य पत्तनम् । यियासुरग्रेसरवाजिराजिभि
जगाम चक्रानुगमाऽध्वनाधिपः ॥२॥ अथाजगामाभिमुखः स्वसीमनि _ नृपोऽपि भीमः किल कुण्डिनेशिता । विदर्भजाया मैदनस्तथा मनो
रथं प्रजायाः सह राजभिर्विदन ॥३॥ १ किंभूतोऽधिराजः प्रभविष्णुतेजसा उह्यमानः, किं० भोगैः रसादिभिर्भुज्यते स्म तेन । २ मार्गेण । ३ मदयति हर्षयति
मदनः ।।