SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ है अथ द्वितीयः सर्गः। यथोह्यमानः खलु भोगभोजिना ___ रथेन विष्णुः प्रभविष्णुतेजसा । तथाधिराजः स रराज राजभिः समं व्रजन राजपथे यथेच्छया ॥१॥ दिशोऽपि तूर्यध्वनिनाभिगर्जयन् प्रसह्य वैगेचनिजस्य पत्तनम् । यियासुरग्रेसरवाजिराजिभि जगाम चक्रानुगमाऽध्वनाधिपः ॥२॥ अथाजगामाभिमुखः स्वसीमनि _ नृपोऽपि भीमः किल कुण्डिनेशिता । विदर्भजाया मैदनस्तथा मनो रथं प्रजायाः सह राजभिर्विदन ॥३॥ १ किंभूतोऽधिराजः प्रभविष्णुतेजसा उह्यमानः, किं० भोगैः रसादिभिर्भुज्यते स्म तेन । २ मार्गेण । ३ मदयति हर्षयति मदनः ।।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy