SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १२ शान्तिनाथचरित्र क्रमागतांमष्टमकृत् परेशितुः । स मागधं देवमनुस्मरन् वशी वशीचकाराखिलपूर्व मण्डलम् ||९|| प्रभासमेत्याऽप्यमुना व्यधीयत दिने दिन सोऽवसरेषु बन्दिनाम् । मुखाद निशान्ते वरदामधानि तँ - हिशोरवश्यं खलु वैश्यकर्मणे ||१०|| तटं दधानो निकटं स सैन्धवं धवः क्षितेः साधनया धनार्जनः । पठत्सु तेषु प्रतिभूपतीनलं जिगाय देशेषु पुरस्सरेष्वतः ||११|| उपत्यकास्थायिनृपालिरुद्धता कृताधिसेनानिरणा प्रणाशभाक् । वने गतापीशहयागमं भयाद् विनिद्ररोमाऽजनि शृण्वती नलम् ||१२|| १ सा= उपासना | २ श्रुते । ३ तयोर्द्वयोर्दिशोर्दक्षिणा पश्चिमयोः । ४ वश्यकार्याय । ५ कृतः सेनान्याम् अधि रणः = संग्रामो यया सा । ६ वने नलं - तृणविशेषं, गिरेर्नलं नालं वा गता =: [=श्राश्रितेत्यर्थः ः । +
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy