________________
१२
शान्तिनाथचरित्र
क्रमागतांमष्टमकृत् परेशितुः । स मागधं देवमनुस्मरन् वशी वशीचकाराखिलपूर्व मण्डलम् ||९|| प्रभासमेत्याऽप्यमुना व्यधीयत दिने दिन सोऽवसरेषु बन्दिनाम् । मुखाद निशान्ते वरदामधानि तँ - हिशोरवश्यं खलु वैश्यकर्मणे ||१०|| तटं दधानो निकटं स सैन्धवं
धवः क्षितेः साधनया धनार्जनः । पठत्सु तेषु प्रतिभूपतीनलं
जिगाय देशेषु पुरस्सरेष्वतः ||११|| उपत्यकास्थायिनृपालिरुद्धता
कृताधिसेनानिरणा प्रणाशभाक् । वने गतापीशहयागमं भयाद् विनिद्ररोमाऽजनि शृण्वती नलम् ||१२||
१ सा= उपासना | २ श्रुते । ३ तयोर्द्वयोर्दिशोर्दक्षिणा पश्चिमयोः । ४ वश्यकार्याय । ५ कृतः सेनान्याम् अधि रणः = संग्रामो यया सा । ६ वने नलं - तृणविशेषं, गिरेर्नलं नालं वा गता =: [=श्राश्रितेत्यर्थः
ः ।
+