SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । कथाप्रसङ्गेषु मिथः सखीमुखाचिकीर्षुरस्यैव पुनः प्रसन्नताम् । नता सतापा जनतापि नीवृतामुपायनस्थापनया स्थिता स्थले || १३ || 'धने जने वा कृतरोधने भटै स्तृणेऽपि तन्व्या नलनामनि श्रुते । घनेऽपि च स्थातुमधीरया रयात् तया तदादेशदशाऽप्यधीयत ॥ १४ ॥ पराक्रमाच्चक्रभृतः परा क्रमाद् भटालिरासन्नतरा द्विधापि या । द्रुतं विधूयाऽन्यदभूयताऽनया नगस्या काप्युदरे देरादरेः ॥१५॥ महाहवः कापि भटैः कृताहवः समापतत् त्रस्यति तत्र शात्रवे । गिरौ स्थितं तत्प्रजया जयाहते मुदा तदाकर्णन सज्ज कर्णया ॥१६॥ ४३ १ मित्त्ररूपा जनता तस्या मुखात् । २ नरेदशत्=भयात् । ३ कृतपरस्पराह्नानः । ४ जयं विना ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy