________________
द्वितीयः सर्गः ।
कथाप्रसङ्गेषु मिथः सखीमुखाचिकीर्षुरस्यैव पुनः प्रसन्नताम् । नता सतापा जनतापि नीवृतामुपायनस्थापनया स्थिता स्थले || १३ ||
'धने जने वा कृतरोधने भटै
स्तृणेऽपि तन्व्या नलनामनि श्रुते । घनेऽपि च स्थातुमधीरया रयात् तया तदादेशदशाऽप्यधीयत ॥ १४ ॥ पराक्रमाच्चक्रभृतः परा क्रमाद् भटालिरासन्नतरा द्विधापि या । द्रुतं विधूयाऽन्यदभूयताऽनया
नगस्या काप्युदरे देरादरेः ॥१५॥ महाहवः कापि भटैः कृताहवः समापतत् त्रस्यति तत्र शात्रवे ।
गिरौ स्थितं तत्प्रजया जयाहते
मुदा तदाकर्णन सज्ज कर्णया ॥१६॥
४३
१ मित्त्ररूपा जनता तस्या मुखात् । २ नरेदशत्=भयात् । ३ कृतपरस्पराह्नानः । ४ जयं विना ।