________________
शान्तिनापचरित्र स्मरात पैरासोनिमेषलोचनाद्
वरं तमिश्राधनि लब्धवानयम् । शकादिकम्लेच्छजनैः कृताश्रयं
सुनिर्भयं साधयति स्म तत्त्रयम् ॥१७॥ पथस्तमिश्रान्तरमीयुषः पते !
बिभेमि तद्भिन्नमुदाहोति सा | वदन्त्यभीः स्त्रीमणिमण्डलत्विषा___ऽयनं समुयोत्य कृतैव चक्रिणा ॥१८॥ सरिद्वये वाकिनाऽऽद्यपद्यया
बलं समुत्तारयता नृपाज्ञया । जनेन यूनः स्तुवता तदास्पदे
सुखः कृतोऽध्वा हि गतागतोद्यताम् ॥१९॥ ततोऽवतीर्याद्भुतचक्रबान्धवो
विनिर्गतोऽब्दादिव चक्रबान्धवः । १ स्मरात्-स्मरणात् । २ परासोः परा:=प्रकृष्टा असवः= प्राणा अर्थाद् बलं यस्य । ३ अनिमेषलोचनाद् देवात् । ४ तमि. श्राया गुहाया मार्गे । ५ खण्डत्रयम् । ६ तस्माद् मार्गारहं विमेमि । ७ अयन-मार्गम् । प्रकाश्य ।