SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्र स्मरात पैरासोनिमेषलोचनाद् वरं तमिश्राधनि लब्धवानयम् । शकादिकम्लेच्छजनैः कृताश्रयं सुनिर्भयं साधयति स्म तत्त्रयम् ॥१७॥ पथस्तमिश्रान्तरमीयुषः पते ! बिभेमि तद्भिन्नमुदाहोति सा | वदन्त्यभीः स्त्रीमणिमण्डलत्विषा___ऽयनं समुयोत्य कृतैव चक्रिणा ॥१८॥ सरिद्वये वाकिनाऽऽद्यपद्यया बलं समुत्तारयता नृपाज्ञया । जनेन यूनः स्तुवता तदास्पदे सुखः कृतोऽध्वा हि गतागतोद्यताम् ॥१९॥ ततोऽवतीर्याद्भुतचक्रबान्धवो विनिर्गतोऽब्दादिव चक्रबान्धवः । १ स्मरात्-स्मरणात् । २ परासोः परा:=प्रकृष्टा असवः= प्राणा अर्थाद् बलं यस्य । ३ अनिमेषलोचनाद् देवात् । ४ तमि. श्राया गुहाया मार्गे । ५ खण्डत्रयम् । ६ तस्माद् मार्गारहं विमेमि । ७ अयन-मार्गम् । प्रकाश्य ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy