SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। स्फुरद्रुचिम्लेच्छजनप्रसाधने निदर्शनं नैषधमभ्यषेचयत् ॥२०॥ नलस्य पृष्टा निषधागता गुणान् नृपेण दुर्गस्थरिपोर्विनिग्रहे। चरैर्निशम्याऽस्य परे शरण्यतां प्रपेदिरेऽरण्यदशाविमोचनात् ॥२१॥ विधाय वेषान्तरमस्य विक्रमाद् मिषेण दुतहिजबन्दिचारणाः । यशः पठन्तः परदेशमैयरु गरुत्मतः सर्पगणा इवारयः ॥२२॥ कृताजयः केपि पराजयं ययु मयं प्रपद्याद्रिमयुनिरामयम् । निगीय तत्कीर्तिकथामथानया अहुर्मुहुस्ते मुमुहुर्भयादपि ॥२३॥ १ नितरां दर्शनं यस्य सदा चक्रिपार्श्वस्थमित्यर्थः । २ निष. धानगरी कौशलदेशे, तस्या ईशं श्रीऋषभदेववंशजं नृपम् । ३ नृपेण नैषधेन निषधानगरोतः सार्थे एवागताः सेवकाः नलस्य-पर्वतादिनल थानस्य गुणान् पृष्टाः 'कथमत्र प्रवेशनिर्गमौ स्याताम् ? इति; तश्वरैः श्रुत्वा परे शरण्यतां प्रपेदिरे।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy