________________
द्वितीयः सर्गः। स्फुरद्रुचिम्लेच्छजनप्रसाधने
निदर्शनं नैषधमभ्यषेचयत् ॥२०॥ नलस्य पृष्टा निषधागता गुणान्
नृपेण दुर्गस्थरिपोर्विनिग्रहे। चरैर्निशम्याऽस्य परे शरण्यतां
प्रपेदिरेऽरण्यदशाविमोचनात् ॥२१॥ विधाय वेषान्तरमस्य विक्रमाद्
मिषेण दुतहिजबन्दिचारणाः । यशः पठन्तः परदेशमैयरु
गरुत्मतः सर्पगणा इवारयः ॥२२॥ कृताजयः केपि पराजयं ययु
मयं प्रपद्याद्रिमयुनिरामयम् । निगीय तत्कीर्तिकथामथानया
अहुर्मुहुस्ते मुमुहुर्भयादपि ॥२३॥ १ नितरां दर्शनं यस्य सदा चक्रिपार्श्वस्थमित्यर्थः । २ निष. धानगरी कौशलदेशे, तस्या ईशं श्रीऋषभदेववंशजं नृपम् । ३ नृपेण नैषधेन निषधानगरोतः सार्थे एवागताः सेवकाः नलस्य-पर्वतादिनल थानस्य गुणान् पृष्टाः 'कथमत्र प्रवेशनिर्गमौ स्याताम् ? इति; तश्वरैः श्रुत्वा परे शरण्यतां प्रपेदिरे।