SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १६ शान्तिनाथचरिभयेन भमेऽपि हये रथे पथे स्थिते विचक्रेऽवनिपे निपातिते । रसेन सेनापतिनारिसेनया __ चिराय तस्थे विमनायमानया ॥२४॥ चमूपतिर्भूपतिराजसंनिधेः प्रसाधयन म्लेच्छपुराणि तद्धनैः। । धनं ललौ, तत्प्रजयाऽपमानया चिराय तस्थे विमनायमानया ॥ (पाठान्तरम्) प्रियं प्रियां च त्रिजगज्जयिश्रियौ नरौ स्वरूपेण शचीपुरन्दरौ। ददर्श चक्री, नभसोऽवतीर्य तो कृताञ्जली भूमिभुजं प्रणेमतुः ॥२५॥ विनिन्यतुस्तावृषभाद्रिमीश्वरं लिखाधिलीलागृहभित्ति कावपि । . १ कावपि स्त्रीपुंसौ ईश्वरं चक्रिणं, ऋषभकूटं निन्यतुः; च-पुनः, तं-चक्रिणम् इति ऊचतुः; इतीति किं, हे क्षितीश ! स्वनाम अधिभित्ति लिख । २'कावपि' इति चक्रिणा नोपल. क्षितौ शचीन्द्रौ ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy