________________
१६ शान्तिनाथचरिभयेन भमेऽपि हये रथे पथे
स्थिते विचक्रेऽवनिपे निपातिते । रसेन सेनापतिनारिसेनया __ चिराय तस्थे विमनायमानया ॥२४॥ चमूपतिर्भूपतिराजसंनिधेः
प्रसाधयन म्लेच्छपुराणि तद्धनैः। । धनं ललौ, तत्प्रजयाऽपमानया चिराय तस्थे विमनायमानया ॥
(पाठान्तरम्) प्रियं प्रियां च त्रिजगज्जयिश्रियौ
नरौ स्वरूपेण शचीपुरन्दरौ। ददर्श चक्री, नभसोऽवतीर्य तो
कृताञ्जली भूमिभुजं प्रणेमतुः ॥२५॥ विनिन्यतुस्तावृषभाद्रिमीश्वरं
लिखाधिलीलागृहभित्ति कावपि । . १ कावपि स्त्रीपुंसौ ईश्वरं चक्रिणं, ऋषभकूटं निन्यतुः; च-पुनः, तं-चक्रिणम् इति ऊचतुः; इतीति किं, हे क्षितीश ! स्वनाम अधिभित्ति लिख । २'कावपि' इति चक्रिणा नोपल. क्षितौ शचीन्द्रौ ।