SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। खनाम संसाधितभारतक्षितिः क्षितीश ! वाचेत्युचितं तमूचतुः ॥२६॥ स विश्वसेनात्मजशान्तिचक्रिभृत् समाजगामात्र जयेन भारते । इति स्म सा कारुवरेण लेखितं जिनेशनामाभिननाम देवता ॥२७॥ कृतार्हदर्चाविधिनाधिनायकः स्थितोऽष्टमे स्पष्टतयाऽष्टमङ्गलः । हेरेः स्म तत्राभ्युदयन्महोमहा ऽनलस्य च स्वस्य च सख्यमीक्षते ॥२८॥ मनोरथेन वपतीकृतं नलं वनाद्रिदुर्गस्थितमारुरुत्सुकः। समुत्सुकः पञ्चमचक्रभृत् पुनः खगाचलेऽभ्यागमनेच्छयाञ्चलत् ॥२९॥ पुरश्चलचारुचमूपतेश्चमू १ हरे: इन्द्रस्य । २ अभ्युदयत्तेजसा वह्नः। ३ मनसा अस्वपतिः स्वपतिः कृतः स्वपतीकृतस्तं नल-स्थानविशेषम् ; न 'विद्यते खः प्रात्मा पतिर्यस्य स अस्वपतिः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy