________________
द्वितीयः सर्गः। खनाम संसाधितभारतक्षितिः
क्षितीश ! वाचेत्युचितं तमूचतुः ॥२६॥ स विश्वसेनात्मजशान्तिचक्रिभृत्
समाजगामात्र जयेन भारते । इति स्म सा कारुवरेण लेखितं
जिनेशनामाभिननाम देवता ॥२७॥ कृतार्हदर्चाविधिनाधिनायकः
स्थितोऽष्टमे स्पष्टतयाऽष्टमङ्गलः । हेरेः स्म तत्राभ्युदयन्महोमहा
ऽनलस्य च स्वस्य च सख्यमीक्षते ॥२८॥ मनोरथेन वपतीकृतं नलं
वनाद्रिदुर्गस्थितमारुरुत्सुकः। समुत्सुकः पञ्चमचक्रभृत् पुनः
खगाचलेऽभ्यागमनेच्छयाञ्चलत् ॥२९॥ पुरश्चलचारुचमूपतेश्चमू
१ हरे: इन्द्रस्य । २ अभ्युदयत्तेजसा वह्नः। ३ मनसा अस्वपतिः स्वपतिः कृतः स्वपतीकृतस्तं नल-स्थानविशेषम् ; न 'विद्यते खः प्रात्मा पतिर्यस्य स अस्वपतिः।