SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४८ शान्तिनाचचरित्र निशि क सा न स्वपती स्म पश्यति। नलस्थितारिप्रतिरोधनाद् वन ग्रहेऽवरोधप्रतिबन्धनक्रियाम् ॥३०॥ परैः कृता या नलदुर्गताकृति धनैर्जनैः सैव च दुर्गताकृतिः । अदृष्टमप्यर्थमदृष्टवैभवा दवाप्य सेनापतिना व्यधीयत ॥३१॥ नलोदयस्याप्यनलोदयादभू दभूतपूर्वा स्थितिराप्ततेजसा । भवेदवस्थेयमहो ! क्षितौ न यां __ करोति सुप्तिर्जनदर्शनातिथिम् ॥३२॥ निमीलितादक्षियुगाच्च निद्रया नलात् प्रणष्टारिवधूजनेन सः । अवीक्षितोऽपि क्षितिशायिनेक्षितः स्मरादिवोचैः करवालचालकः ॥३३॥ १ निद्रया निमीलिताद् नेत्रयुगादवीक्षितः । २ स्मरणं स्मर:=ध्यानं ततः । ३ पक्षे करेण वाला: केशास्तेषां चालका कन्दात् कचग्रहतत्परः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy