________________
४८ शान्तिनाचचरित्र
निशि क सा न स्वपती स्म पश्यति। नलस्थितारिप्रतिरोधनाद् वन
ग्रहेऽवरोधप्रतिबन्धनक्रियाम् ॥३०॥ परैः कृता या नलदुर्गताकृति
धनैर्जनैः सैव च दुर्गताकृतिः । अदृष्टमप्यर्थमदृष्टवैभवा
दवाप्य सेनापतिना व्यधीयत ॥३१॥ नलोदयस्याप्यनलोदयादभू
दभूतपूर्वा स्थितिराप्ततेजसा । भवेदवस्थेयमहो ! क्षितौ न यां __ करोति सुप्तिर्जनदर्शनातिथिम् ॥३२॥ निमीलितादक्षियुगाच्च निद्रया
नलात् प्रणष्टारिवधूजनेन सः । अवीक्षितोऽपि क्षितिशायिनेक्षितः स्मरादिवोचैः करवालचालकः ॥३३॥ १ निद्रया निमीलिताद् नेत्रयुगादवीक्षितः । २ स्मरणं स्मर:=ध्यानं ततः । ३ पक्षे करेण वाला: केशास्तेषां चालका कन्दात् कचग्रहतत्परः।