SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। परासुतातावपि नायकेऽभवद् हृदोऽपि बाह्यन्द्रियमौनमुद्रितात् । सविभ्रमा चक्रिणि वैरिणो वधूः स्मरेऽतिविस्मेरदशाप्यथादभुता ॥३४॥ छलत्स्ख लत्पाद-प-यो-गतो वने नलादपि प्राप्त भयो भयोज्झितः । अदर्शि संगोप्य कदाप्यवीक्षितः प्रमीलया बा-धनलीलया निजः ॥३५॥ अभूत् सुरङ्गेक्षणता रिपुस्त्रियो ..१ मृतत्वप्राप्तौ। २ स्मरे जाग्रहशा । ३ छलन् स्खलन स चासौ पादेषु-पर्यन्तपर्वतेषु पयसे गतः। नलः स्वस्थानम् , अनलो वा ततः प्राप्तभयः । श्रवीक्षित-विमृष्टः । यद्वा अवीं क्षिणोति अवीक्षित्-प्रजापालस्तस्मात् तस्य वा। प्रमीलया निद्रया । संगोप्य कदापि निजः प्रदर्शि 'निजैः' इति शेषः । निजः पुरुषः सगोत्रैः स्वप्ने दृष्टः, यद्वा अधनत्वे न दृष्ट इति भावः । बाधनलीलया-दुःखलीलया; अधनलीलया दरिद्रभावेन राज्ञः सेनया लीलया बद्धो वा दरिद्रः कृतः। कीदृशः निजः, छलेन स्खलत्पादं यथा स्यात्तथा पयसे जलाय जले वा गतः । भया दीप्त्या उज्झितः त्यक्तः । ४ “सुरुङ्गा' इत्युणादौ, तथाप्यत्र श्लेषबलात् ‘सुरङ्गा' इति लोकोक्तिः। सुरक्षा भूम्यन्तर• मार्गस्तदर्शनता, पक्षे रङ्गदर्शनम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy