________________
५०
शान्तिनाथचरित्रद्विषश्च सिंहासनभूः क्षमाभृतः। समीहिता यैव भुवश्चिरोदयी
रहस्यमस्याः स महन्महीपतिः ॥३६॥ अहो ! अहोभिर्महिमा हिमागमे
प्रपद्यते द्योतिभिरन्वहं यथा । तथा महोभिर्गरिमाऽरिमारणाद् __ रणादवाप्यस्य समं स्वसेनया ॥३७॥ गृहोन्मुखीं भूरिदिनैर्यियासती
मभिप्रपेदे प्रति तां स्मरार्दिताम् । नृपोऽनुकम्पां चलनेतिगौरवात् ।
ततो गिरेः प्रापदुपत्यका सकाम् ॥३॥ खगाचलेऽप्याविरभूचलाचला
प्रजा प्रजारक्षणवार्त्तयार्तिभृत् । तपत्र्तुपूर्तावपि मेदसा भराद् .. न लेभिरे स्थूलनरा हि के व्यथाम् ?॥३९॥
३
१ सिंहासनं भूगुहा । २ क्षमाभृतः पर्वतस्य राज्ञो वा।
गुणेन पीडितःम् । ४ त्यामेव त्यकाम् , त्यशब्दस्य