________________
. द्वितीयः सर्गः। दरादरादाऽऽश्रितकन्दरान्तरा
निरन्तरायस्थितया तया नगे। दिनानि हीनानि समान्य मान्यमा
विभावरीभिर्बिभरांवभूविरे ॥ ४० ॥ स्वकान्तिकीर्तिवजमौक्तिकस्रज। __ स्वतो गुणं योजयताऽशुगानुगमा । जिनेन को-दैण्डकरण सानुगं
नृपं समुद्दिश्य गुणो न योजितः१॥४१॥ खगाद्रिराजं समरेष्वतान्द्रतं
श्रयन्तमन्तर्घटनागुणश्रियम् । पराक्रमः पञ्चमचक्रिणः क्रमा
निवार्य चक्रे क्रमसेवनोन्मुखम् ॥४२॥ . १ अमानिनी-मानरहिता या प्रमायाः अमावस्या विभावों रात्रयस्ताभिः समानि-तुल्यानि दिनानि तया-प्रजया बिभराबभूविरे । २ आशुगः= बासः, वायुर्वा । ३ जिनेन का गुगः सं. धि-विग्रहादिर्न योजितः सानुगं पर्वतङ्गस्थं नृपमुद्दिश्य । ४ दण्डः करे यस्य तेन । ५ सानुगं-प्रनुगैः सेवः सहितं यथा स्यात् तथा । ६ क्रमसेवनं पादसेवा, यदिवा चक्रिणोऽनन्तरा संततिपरम्परा (क्रमः )।