SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५२ . शान्तिनायचरित्रविराजिराजन्यजनस्य धोरणे- रणेरणे दारुणरूपसपंदः । कदाचिदस्या युवधैर्यलोपिनं __ जयं निशम्याजनि राजनिग्रहः ॥४३॥ नृपः प्रसन्नो हि धनाय साधन स्तदन्यथाऽयं निधनाय बाधनैः । खगाद्रिराजोऽस्य निदेशदेशने नैलोपिलोकादशृणोद् गुणोत्करम् ॥४॥ तमेव लब्ध्वावसरं ततः स्मर__ स्वरूपभूपाय खगाचलेश्वरः । निजाङ्गनापूर्वमपूर्ववस्तुभिः कृताधिकोपाय-नमन्मुदेऽभवत् ॥४५॥ वरैरमुष्याभरणैर्मणीमयैः शरीरशोभाजयजातमत्सरः । ___ १ खगाद्विराजः अस्य चक्रिण इबि गुणोत्करमशृणोत् । २ माज्ञायाम् । ३ नलोपी ईदृशो यो लोकः प्रत्ययितस्तस्मात् । नप्रतिरूपकेण 'न' इत्यनेनाव्ययसमासः । ४ भूपाय कृताधिकोपाय नमन् , पक्षे कृतं यदधिकम् उपायनं तेन मदयति हृष्यति यः स कृताधिकोपायनमत्, क्विपिरूपम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy