________________
५२ . शान्तिनायचरित्रविराजिराजन्यजनस्य धोरणे- रणेरणे दारुणरूपसपंदः । कदाचिदस्या युवधैर्यलोपिनं __ जयं निशम्याजनि राजनिग्रहः ॥४३॥ नृपः प्रसन्नो हि धनाय साधन
स्तदन्यथाऽयं निधनाय बाधनैः । खगाद्रिराजोऽस्य निदेशदेशने
नैलोपिलोकादशृणोद् गुणोत्करम् ॥४॥ तमेव लब्ध्वावसरं ततः स्मर__ स्वरूपभूपाय खगाचलेश्वरः । निजाङ्गनापूर्वमपूर्ववस्तुभिः
कृताधिकोपाय-नमन्मुदेऽभवत् ॥४५॥ वरैरमुष्याभरणैर्मणीमयैः
शरीरशोभाजयजातमत्सरः । ___ १ खगाद्विराजः अस्य चक्रिण इबि गुणोत्करमशृणोत् । २ माज्ञायाम् । ३ नलोपी ईदृशो यो लोकः प्रत्ययितस्तस्मात् । नप्रतिरूपकेण 'न' इत्यनेनाव्ययसमासः । ४ भूपाय कृताधिकोपाय नमन् , पक्षे कृतं यदधिकम् उपायनं तेन मदयति हृष्यति यः स कृताधिकोपायनमत्, क्विपिरूपम् ।