________________
द्वितीयः सर्गः । तदा परः कोऽपि युयुत्सथाऽपतइ
बलस्य नाशाय ससौप्तिकाशया ॥४६॥ शराशरि व्यक्तगदागदि क्रुधा
ऽऽयुधाऽनुधावद्भटकोटिदारुणः । अमोघशक्त्या निजवैव मूर्तया ।
रणोऽभवद् भूरिभयाय भूभुजाम् ॥४७॥ अनीकिनीनामधिपैरनेकशः
स युध्यमानोऽपि निरुद्धमानसः । स्वसेनया कोऽपि विमुक्तमार्गण
स्तया विनिर्जेतुमियेष नैषधम् ॥४८॥ अकारि येन श्रवणातिथिर्मुणः
क्षणं परिक्षिप्तसहस्रमार्गणः । विभिद्य सेनापतिना शरैरुरः
पुरःप्रदोषे स यमातिथीकृतः॥४९॥ मनःप्रसत्त्या विजयः श्रुतौ धृतः - क्षमाभुजा भीमनृपात्मजालयः।
१ भीमनामा या नृपात्मजो-राजपुत्रः स एव प्रालयः स्थानं यस्य सः, विजयविशेषणम् ।