SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । तदा परः कोऽपि युयुत्सथाऽपतइ बलस्य नाशाय ससौप्तिकाशया ॥४६॥ शराशरि व्यक्तगदागदि क्रुधा ऽऽयुधाऽनुधावद्भटकोटिदारुणः । अमोघशक्त्या निजवैव मूर्तया । रणोऽभवद् भूरिभयाय भूभुजाम् ॥४७॥ अनीकिनीनामधिपैरनेकशः स युध्यमानोऽपि निरुद्धमानसः । स्वसेनया कोऽपि विमुक्तमार्गण स्तया विनिर्जेतुमियेष नैषधम् ॥४८॥ अकारि येन श्रवणातिथिर्मुणः क्षणं परिक्षिप्तसहस्रमार्गणः । विभिद्य सेनापतिना शरैरुरः पुरःप्रदोषे स यमातिथीकृतः॥४९॥ मनःप्रसत्त्या विजयः श्रुतौ धृतः - क्षमाभुजा भीमनृपात्मजालयः। १ भीमनामा या नृपात्मजो-राजपुत्रः स एव प्रालयः स्थानं यस्य सः, विजयविशेषणम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy