________________
शान्तिनाथचरित्रेप्रदाय तस्मै गजवाजिराजितां __ यथेच्छया देशभुवं पैराजिताम् ॥५०॥ ततः प्रयाणादवतीर्णकन्दरा
प्रपातदेशस्य नृपस्य तत्परम् । तदुच्चधैर्यव्ययसंहितेषुणा
रिणा रणोऽभूदरिणाऽसृजाऽरुणः ॥५१॥ क्रमेण सेनापतिनाऽर्हदाज्ञया
बलेन जिग्ये सुरसिन्धुनिष्कुटम् । वशीकृतस्तत्र वसञ्जनोऽङ्गिना
स्मरेण च स्वात्मशरासनाश्रयः ॥५२॥ अमुष्य धीरस्य जयाय साहसी
वशीकृतश्चक्रमुचा स चक्रिणा। ततः प्रयाणे गजवाजिराजिभिः
१ परैः अजिताम् । २ अरिणा-वैरिणा सह रणः, अरिणाचक्रण, असूजा-रुधिरेण अरुण रक्तः। ३ अङ्गिना-मूर्तिभृता कन्दर्पण तेन जनः वशीकृतः। ४ स्वं-धनम् , आत्मा निजः तस्य शरा-मासनानि तेषामाश्रयः अाधारः। पक्षे धनार्पकः देहेन शराणां जलानाम् आसनानि वहन्नित्यर्थः “शरं जले शरः पुनर्दधिसरे काण्डतेजनयोरपि" इत्यनेकार्थः। .....