________________
द्वितीयः सर्गः ।
समं समादाय समा विभूतिकाः ॥५३॥ बेलावन द्वेषिबलं दधद् ध्वनिं
५५
तदा खलु ज्यां विशिखैः सनाथयन् । पुरस्सरीभूय चमूपतिः स्वयं रुरोध तत्प्राणदबाणसंचयैः || ५४|| पुरः स्फुरन कोऽपि सुरश्रमूं सृजन् भयातुरां भैरवफेरवारखैः ।
निमज्जयामास यशांसि संशय
युयुत्सुरस्या विविधायुधैः क्रुधा ॥ ५५ ॥ तदा तदावेशविनाशनाशया पुरन्दरः सुन्दरधीरुदायुधः । यशांसि तेऽस्य जयोदयादनु स्मरस्त्रिलोकी विजयार्जितान्यपि ॥ ५६ ॥
अनेन भैमीं घटयिष्यतस्तथाऽभ्यमित्रभावादनुगां बलस्य च ।
१ समाः=सकलाः, विभूतिकाः - विभूतीः । २ सैन्यमार्गे । ३ 'प्राणपाणिः सह सेनयाऽरुधत्' इति वा पाठः । ४ प्राणान् धन्ति = खण्डयन्ति प्राणदा बाणास्तेषां संचयैः ।
.