SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । समं समादाय समा विभूतिकाः ॥५३॥ बेलावन द्वेषिबलं दधद् ध्वनिं ५५ तदा खलु ज्यां विशिखैः सनाथयन् । पुरस्सरीभूय चमूपतिः स्वयं रुरोध तत्प्राणदबाणसंचयैः || ५४|| पुरः स्फुरन कोऽपि सुरश्रमूं सृजन् भयातुरां भैरवफेरवारखैः । निमज्जयामास यशांसि संशय युयुत्सुरस्या विविधायुधैः क्रुधा ॥ ५५ ॥ तदा तदावेशविनाशनाशया पुरन्दरः सुन्दरधीरुदायुधः । यशांसि तेऽस्य जयोदयादनु स्मरस्त्रिलोकी विजयार्जितान्यपि ॥ ५६ ॥ अनेन भैमीं घटयिष्यतस्तथाऽभ्यमित्रभावादनुगां बलस्य च । १ समाः=सकलाः, विभूतिकाः - विभूतीः । २ सैन्यमार्गे । ३ 'प्राणपाणिः सह सेनयाऽरुधत्' इति वा पाठः । ४ प्राणान् धन्ति = खण्डयन्ति प्राणदा बाणास्तेषां संचयैः । .
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy