________________
५६
शान्तिज्ञापचरित्रे
अभूद् विलम्बः सुरसिन्धुसैकते कृताष्टमस्यापि जिनस्य चक्रिणः ॥५७॥ प्रसन्नया स्वःसरिता तनूभृता विधेरवन्ध्यच्छतया व्यलासि तत् ।
विमुद्रपद्माननया सविभ्रमप्रकाशवद्दर्शनयाऽप्ययौद् नृपः ॥ ५८ ॥
मरालगत्यां-विलसत्तरङ्गया न गङ्गया निर्मितचक्रसङ्गया ।
अभेदि तत्तादृगनङ्गमार्गणै
3
✔
मनोऽस्य नारीवपुषाऽपि च प्रभोः ॥ ५९ ॥ कृतं मनोभूवशवर्त्ति कान्तया सरोजकोशस्त नहंसक स्पृशा ।
बलं तया तत् समभेदि मार्गणैयस्य पौष्पैरपि धैर्यकञ्चुकम् ॥६०॥
१ 'श्रयौत् इति क्रिया. 'यु मिश्रणामिश्रणयोः' । २ श्राविला =रागेण कलुषा सत्ता= सद्भावो यस्य ईदृशो रङ्गः = चित्ताभिप्रायो यस्यास्तया, पक्षे विभिः=पक्षिभिर्लसन्तस्तरङ्गा यस्यां सा तया । ३ अस्य=प्रभोर्मनः स्त्रीरूपधारिण्या गङ्गया न अभेदि । ४ अस्य बलस्य अर्थाद् भटस्य |