SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५६ शान्तिज्ञापचरित्रे अभूद् विलम्बः सुरसिन्धुसैकते कृताष्टमस्यापि जिनस्य चक्रिणः ॥५७॥ प्रसन्नया स्वःसरिता तनूभृता विधेरवन्ध्यच्छतया व्यलासि तत् । विमुद्रपद्माननया सविभ्रमप्रकाशवद्दर्शनयाऽप्ययौद् नृपः ॥ ५८ ॥ मरालगत्यां-विलसत्तरङ्गया न गङ्गया निर्मितचक्रसङ्गया । अभेदि तत्तादृगनङ्गमार्गणै 3 ✔ मनोऽस्य नारीवपुषाऽपि च प्रभोः ॥ ५९ ॥ कृतं मनोभूवशवर्त्ति कान्तया सरोजकोशस्त नहंसक स्पृशा । बलं तया तत् समभेदि मार्गणैयस्य पौष्पैरपि धैर्यकञ्चुकम् ॥६०॥ १ 'श्रयौत् इति क्रिया. 'यु मिश्रणामिश्रणयोः' । २ श्राविला =रागेण कलुषा सत्ता= सद्भावो यस्य ईदृशो रङ्गः = चित्ताभिप्रायो यस्यास्तया, पक्षे विभिः=पक्षिभिर्लसन्तस्तरङ्गा यस्यां सा तया । ३ अस्य=प्रभोर्मनः स्त्रीरूपधारिण्या गङ्गया न अभेदि । ४ अस्य बलस्य अर्थाद् भटस्य |
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy