SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । किमन्यदद्यापि यदस्त्रतापिता शिवो वशीन्द्रः शिवया वशीकृतः ।... स्मरेण लक्षीकरणेऽपि लक्षशो ऽप्यलक्षधी प्यत लक्ष्यतां प्रभुः ॥६१॥ हरिर्यदासीजलधीहिताश्रयः पितामहो वारिजमाश्रयत्यहो ! । अनङ्गजं तापमुपेत्य, सोऽप्यभू जिनेश्वोऽनङ्गज एव साङ्गजे ॥२॥ सदङ्गसङ्गं कुलशैलशालिनी सितां निजाज्ञां दधतं स्वरूपतः। स्मरं तनुच्छायतया तमात्मनः परं प्रभु क्रमितुं मनोभवः ॥६॥ प्रसाधितेस्मिन् भरते महीभुजा जनोऽपि नानाविषयान् प्रपन्नवान् । सदारतासक्तरुचिः सरितटं १ निष्कपटमतिः। २ न लक्षतां-वेध्यताम् प्राप्यत । ३ जलधौ ईहिता-वाञ्छित आश्रयो यस्य। ४ अनङ्गजन्मपुत्र धन्ध्य इत्यर्थः । ५ साङ्गजे-सपुत्रे। .
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy