________________
द्वितीयः सर्गः । किमन्यदद्यापि यदस्त्रतापिता
शिवो वशीन्द्रः शिवया वशीकृतः ।... स्मरेण लक्षीकरणेऽपि लक्षशो
ऽप्यलक्षधी प्यत लक्ष्यतां प्रभुः ॥६१॥ हरिर्यदासीजलधीहिताश्रयः
पितामहो वारिजमाश्रयत्यहो ! । अनङ्गजं तापमुपेत्य, सोऽप्यभू
जिनेश्वोऽनङ्गज एव साङ्गजे ॥२॥ सदङ्गसङ्गं कुलशैलशालिनी
सितां निजाज्ञां दधतं स्वरूपतः। स्मरं तनुच्छायतया तमात्मनः
परं प्रभु क्रमितुं मनोभवः ॥६॥ प्रसाधितेस्मिन् भरते महीभुजा
जनोऽपि नानाविषयान् प्रपन्नवान् । सदारतासक्तरुचिः सरितटं
१ निष्कपटमतिः। २ न लक्षतां-वेध्यताम् प्राप्यत । ३ जलधौ ईहिता-वाञ्छित आश्रयो यस्य। ४ अनङ्गजन्मपुत्र धन्ध्य इत्यर्थः । ५ साङ्गजे-सपुत्रे। .