________________
शान्तिनाथचरित्रशशाक शङ्के न स लवितुं नरः ॥६॥ उरोभुवा कुम्भयुगेन जृम्भितं
मनोभुवो दुर्गधिया जिघृक्षतः । चमूपतेः साऽरमतोद्भवे निशो
ऽप्यतीरंभावेन मतिः सतीरते ॥६५॥ क्रमात् प्रयाणेऽस्य पुरस्सराः पुरां
नवोपहारेण वयस्कृतन किम् । अधीश्वराः स्वानुगतां गताः स्वयं
प्रसाद्य भेजुः सकलास्तमुद्बलम् ॥६६॥ जयादहंपूर्विकया स्ववाहिनी
ससाहसोत्साहतयाऽवगाहिनी । त्रपाः सरिदुर्गमपि प्रतीर्य सा
स्वतः परावृत्त्य ददौ स्वदौर्जने ॥६७॥ खदुर्गभङ्गे भवनेऽवनेने वने विलमे जडता हसत्त्रपा ।
१ चम्पते नैषधस्य सतीरते मतिः अरमत २ अपारतया। ३ स्वतः धनात् = धनं गृहीत्वा प्रपा ददौ दौर्जने दुर्जनसमूहे ।