SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रशशाक शङ्के न स लवितुं नरः ॥६॥ उरोभुवा कुम्भयुगेन जृम्भितं मनोभुवो दुर्गधिया जिघृक्षतः । चमूपतेः साऽरमतोद्भवे निशो ऽप्यतीरंभावेन मतिः सतीरते ॥६५॥ क्रमात् प्रयाणेऽस्य पुरस्सराः पुरां नवोपहारेण वयस्कृतन किम् । अधीश्वराः स्वानुगतां गताः स्वयं प्रसाद्य भेजुः सकलास्तमुद्बलम् ॥६६॥ जयादहंपूर्विकया स्ववाहिनी ससाहसोत्साहतयाऽवगाहिनी । त्रपाः सरिदुर्गमपि प्रतीर्य सा स्वतः परावृत्त्य ददौ स्वदौर्जने ॥६७॥ खदुर्गभङ्गे भवनेऽवनेने वने विलमे जडता हसत्त्रपा । १ चम्पते नैषधस्य सतीरते मतिः अरमत २ अपारतया। ३ स्वतः धनात् = धनं गृहीत्वा प्रपा ददौ दौर्जने दुर्जनसमूहे ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy