SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । भयाद् रिपूणां नृपतेः स्फुरन्महो नेलस्य तन्वी हृदयं विवेश यत् ॥६८॥ अपह्नुवानस्य जनाय यन्निजाः प्रजाः कचिच्छैलवनादिषु द्विषः । मृगेक्षणानामभवच्चला दशा मृगेक्षणानामिव भूमिभृद्भयात् ॥ ६९ ॥ अजन्यतश्चञ्चलया दधद् रिपोरधीरतामस्य कृतं मनो भुवा । फूल अनाधिपत्यं दिशतीममुं स्वतः स्वतः स तत्याज सैराजराजताम् ॥७०॥ धवे भुवो वा विधवे वधूजने द्विषां वियोगादसुखं यदुन्मुखम् । अबोधि तज्जागरदुःखसाक्षिणी १ रिपूणां हृदयं जडता' विवेश नृपतेर्भयात् । २" अनलोऽनिले वसुदेवे वसौ वह्नौ " इत्यनेकार्थः । ३ तन्वीव तन्वी लुप्तोपमा । ४ भुवा = भूम्या अस्य =चक्रिणः रिपोर्मनः अधीरतां दधत् कृतम् । किं० भुवा, श्रजन्यतः = युद्धात् चञ्चलया । अम् मुषं स रिपुः स्वत एव तत्याज । ५ राजराजता = ऐश्वयं तेन सहितां भुवं तत्यजेत्यर्थः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy