________________
द्वितीयः सर्गः ।
भयाद् रिपूणां नृपतेः स्फुरन्महो
नेलस्य तन्वी हृदयं विवेश यत् ॥६८॥
अपह्नुवानस्य जनाय यन्निजाः
प्रजाः कचिच्छैलवनादिषु द्विषः । मृगेक्षणानामभवच्चला दशा
मृगेक्षणानामिव भूमिभृद्भयात् ॥ ६९ ॥ अजन्यतश्चञ्चलया दधद् रिपोरधीरतामस्य कृतं मनो भुवा ।
फूल
अनाधिपत्यं दिशतीममुं स्वतः
स्वतः स तत्याज सैराजराजताम् ॥७०॥ धवे भुवो वा विधवे वधूजने द्विषां वियोगादसुखं यदुन्मुखम् । अबोधि तज्जागरदुःखसाक्षिणी
१ रिपूणां हृदयं जडता' विवेश नृपतेर्भयात् । २" अनलोऽनिले वसुदेवे वसौ वह्नौ " इत्यनेकार्थः । ३ तन्वीव तन्वी लुप्तोपमा । ४ भुवा = भूम्या अस्य =चक्रिणः रिपोर्मनः अधीरतां दधत् कृतम् । किं० भुवा, श्रजन्यतः = युद्धात् चञ्चलया । अम् मुषं स रिपुः स्वत एव तत्याज । ५ राजराजता = ऐश्वयं तेन सहितां भुवं तत्यजेत्यर्थः ।