________________
शान्तिमायचरित्रतडागभागस्थरथाङ्गपक्षिणी ॥७॥ समुच्छलबाजिरजोभिरञ्जसा __ नभस्तले संतमसाकुले-रिपोः। पुरश्चलचक्ररुचा-सुहृत् कृता
निशा च शय्या च शशाङ्ककोमला ॥७२॥ नॅपप्रतापाम्बुजबान्धवोदये
सुहृद्वधूनामिव वर्धने श्रियाः। १ चक्रवाकी। २ अरिपोः मित्त्रस्य निशा सुहृत्-प्रिया कृता पुरश्चलञ्चक्ररुचा शशिसुन्दरा। रिपोः द्विषः चक्ररुचा असुहृत्-प्राणहरी निशा कृता; शय्या शशानाम् अङ्कः-चिह्न यस्यामीशी कोमला च "कोमलं मृदुले तोये । ३ सैन्यं चक्रं वा। ४ अनसु-अप्राणं हृद् येषामीडनिपूणाम्। सुष्टु हरतीति सुहृत्-चौरः। नृपेति० चक्रिणः प्रतापसूर्योदये सति मित्रस्त्रीणां भोगादिना निशा प्रियाऽभवत् । प्रतापसूर्यस्य नित्यत्वात् चौरस्त्रोणां न प्रियाऽभवत्, रात्रौ चौर्याधिकारात् चौर्यप्रवृत्ते. रभावात् । यद्वा, अकारप्रश्लेषाद् असुहृद्वधूनां रात्रिः प्रिया नाशनावसरत्वात् । सुहन्मृगीहशां-मित्रस्त्रीणां रात्रिन प्रिया, प्रतापसूर्यस्यास्तप्रापणशङ्कया इव । वर्धनं छेदनं वृद्धिर्वा । धनप्राप्तौ स्त्रीणामन्तःपुररूपत्वेन निशायां कार्यकरणादिना प्रियत्वम् असूर्यपश्यत्वात् । पक्षे धनच्छेदने वनेऽपि यथेच्छंभ्रमाभावाद् निशा प्रिया निरलंकारवसनत्वन न स्यात् । शयानां जीवानाम् अङ्कः चिह्न तेन सुन्दरा च न खभूमेः।