________________
द्वितीयः सर्गः ।
प्रियाऽभवत् सा नः सुहन्मृगीदृशां
निशा च शय्या च शशाङ्ककोमला ॥ स्मरोपतप्तोऽपि भृशं न स प्रभुः
६१
प्रभोर्निदेशेन विना कदाचन । मूपतिर्भीमभुवा कनिष्ठया वशीकृतस्तां परिणेतुमुच्चधीः ॥७३॥ नृपस्य तद्भावविदो निदेशतो विदर्भराजं तनयामयाचत ।
रसेन सेनापतिरप्युदृढवान् निगूढभावामपि तां तदन्तरे ॥ ७४ ॥
कृपाणतः केचन केऽपि चक्रतः परेऽपि तन्मार्गणवेधमार्गतः । त्यजन्त्यसून् शर्म च मानिनो वरं
भुवि स्म सैन्यस्य समीपमागते ॥७५॥ अयाचितैरेव नयाञ्चितैर्जयादुपायनैरागमनादुपायेंनम् ।
१. परिणेतुं न प्रभुः =न समर्थः । - २ चमूपतिः नैषधः । ३ मार्गणाः = बाणाः । ४ मार्गम् ।