________________
शान्तिनापरिप्रेकृतः प्रसन्ना स यतो महाशया
स्त्यजन्ति न त्वेकमयाचितव्रतम् ।।७६।। मृषा विषादाभिनयादयं क्वचिद्
नृपाय नूनं नमते स्वतेजसा । तदीयदुर्णीतिनिवारणेच्छया __ रणेच्छया स्वकुधमप्युपादिशत् ॥७॥ यदा प्रयाणान्तरितापि भीमजा ___ जुगोप निःश्वासतति विये गजाम् । मिषेण केनाप्यवगम्य तजनाद्
निनाय तां क्वाप्यवलम्ब्य संनिधिम्।।७८॥ नवाप्यथासन निधयः स्त्रियोऽनुगा
भुवा निगूढा अपि साधनात्प्रभोः। । विलेपनस्याधिकचन्द्रभागता
र्पणात्सितास्या इव मुद्रयान्तिके ॥७९॥ क्वचिच्च दानावसरे विमुद्रणाद्
१नवापि नवसंख्या निधय आसन् । २ भूम्यन्तरे । ३ विलेपनमत्र मुद्रणाय कृतं तत्र कर्पूराधिकक्षेपात् । ४ सितास्या प्रसत्या उज्ज्वलाननाः, "षिञ् बन्धे' निबद्धास्था वा।