SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ शान्तिनापरिप्रेकृतः प्रसन्ना स यतो महाशया स्त्यजन्ति न त्वेकमयाचितव्रतम् ।।७६।। मृषा विषादाभिनयादयं क्वचिद् नृपाय नूनं नमते स्वतेजसा । तदीयदुर्णीतिनिवारणेच्छया __ रणेच्छया स्वकुधमप्युपादिशत् ॥७॥ यदा प्रयाणान्तरितापि भीमजा ___ जुगोप निःश्वासतति विये गजाम् । मिषेण केनाप्यवगम्य तजनाद् निनाय तां क्वाप्यवलम्ब्य संनिधिम्।।७८॥ नवाप्यथासन निधयः स्त्रियोऽनुगा भुवा निगूढा अपि साधनात्प्रभोः। । विलेपनस्याधिकचन्द्रभागता र्पणात्सितास्या इव मुद्रयान्तिके ॥७९॥ क्वचिच्च दानावसरे विमुद्रणाद् १नवापि नवसंख्या निधय आसन् । २ भूम्यन्तरे । ३ विलेपनमत्र मुद्रणाय कृतं तत्र कर्पूराधिकक्षेपात् । ४ सितास्या प्रसत्या उज्ज्वलाननाः, "षिञ् बन्धे' निबद्धास्था वा।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy