________________
. द्वितीयः सर्गः। बिभेद शङ्खस्य निधेः स धैर्यकम् । मुखे तथा भीमभुवोऽधिचन्द्रता
विभावनाच्चाफ्ललाप पाण्डुताम् ॥८॥ शशाक निह्नोतुमये न तत्प्रिया
प्रियाशयं साम यदा स चाश्रयन् । तदीयकोपस्य जिहीर्षुचेतसा
तदा चकारानुनयं नेयं विदन ॥८॥ पुरस्थितां तामनुनीय साशय
मयं बभाष यदलीकवीक्षिताम् । क्षितीश्वरः किं क्षितिमीक्षसेऽधुना.
मयि प्रिये विप्रियमादधासि किम् ?॥२॥ ततः प्रियामित्यनुनीय सत्त्वतः
समाधिमाधाय निजात्मनात्मनि । समाज एवालपितासु वैणिकैः
प्रणीतवीणासु रराज राजभिः ॥३॥ १ अधिकस्वर्णभूषणादिप्रकटनात् "चन्द्रोऽम्बुकाम्ययोः स्वणे सुधांशो कर्पूरे कम्पिल्ये मे वकेऽपि च' इत्यनेकार्थः । २ "पाश्चातः स्त्रीषु मार्दवम्" इति नीतिम् ।
-