SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ . द्वितीयः सर्गः। बिभेद शङ्खस्य निधेः स धैर्यकम् । मुखे तथा भीमभुवोऽधिचन्द्रता विभावनाच्चाफ्ललाप पाण्डुताम् ॥८॥ शशाक निह्नोतुमये न तत्प्रिया प्रियाशयं साम यदा स चाश्रयन् । तदीयकोपस्य जिहीर्षुचेतसा तदा चकारानुनयं नेयं विदन ॥८॥ पुरस्थितां तामनुनीय साशय मयं बभाष यदलीकवीक्षिताम् । क्षितीश्वरः किं क्षितिमीक्षसेऽधुना. मयि प्रिये विप्रियमादधासि किम् ?॥२॥ ततः प्रियामित्यनुनीय सत्त्वतः समाधिमाधाय निजात्मनात्मनि । समाज एवालपितासु वैणिकैः प्रणीतवीणासु रराज राजभिः ॥३॥ १ अधिकस्वर्णभूषणादिप्रकटनात् "चन्द्रोऽम्बुकाम्ययोः स्वणे सुधांशो कर्पूरे कम्पिल्ये मे वकेऽपि च' इत्यनेकार्थः । २ "पाश्चातः स्त्रीषु मार्दवम्" इति नीतिम् । -
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy