SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे सधर्मधीः कर्म सशर्मनर्मणे प्रवर्तयन् सद्व्यवहारधारणः । न वीतरागः स विनिश्वयात् पुनमुमूर्च्छ यत्पञ्चममूर्च्छनाखपि ॥ ८४ ॥ अवाप सापत्रपतां स भूपतिगुरुत्वमन्यत्र नयाय शिक्षयन् । प्रशस्य मुद्दिश्य दयादमक्रमं पुरः पुरश्वात्मविबोधनक्षमम् ॥ ८५ ॥ देधार यो वा चरणेऽतिकौशलं जितेन्द्रियाणां धुरि कीर्त्तितस्थितिः । धारयोवाच रणेऽतिकौशैलं स मार्गंणीये विषयं श्रर्यन् स्वयम् ॥ ८६ ॥ पुरः प्रयाणे न्यरुधद् न कोऽप्यमुं यियासुम खलु हस्तिनापुरम् । ६४ १ अन्यत्र = लोके सावत्रपतां शिक्षयन् । २ यो रणे इति कौशल दधार । ३ द=दानं तत्र धारया = जलस्य निरन्तरतया उवाच । ४ रणे शब्दे श्रुते । ५ अयोध्यामतिक्रान्तम् । ६ मार्गणीये=याचकसंबन्धिनि, 'रणे' इत्यस्य विशेषणम् । ७ विषयं देशम् | श्रयन् = भजन् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy