________________
द्वितीयः सर्गः ॥ ।
असंवरेऽसंवरवैरिविक्रमे
विना श्रमं भङ्गमुपेयुषि क्रमात् ॥८७॥
असाधयत् साधनमप्यबाधया
स भारतं प्राप्य जयादनारतम् । प्रताप भानावुदयाद्रिसानुनि
क्रमेण सत्र स्फुटतामुपेयुषि ॥ ८८ ॥ अलं नलं रोडुमिहाभवन्नमी
भ्रम जन्तो रिपवोsस्य कानने । क्वचिद् विमृष्टं विषमस्थलेऽचले जलेऽतिदुर्गे स्वत एव दुर्गताः ॥ ८९ ॥ नयं विनिन्युः प्रचलन्नृणां बलं गुणा विवेकेप्रमुखा न चापलम् । ततः सुखायाजनि तन्निवेशनं
१ पुरः प्रयाणे कीद्दशे, असंवरे= "सेतौ पाल्यालिसंवराः इति कोषात् सेतुरहिते । " शम्बरं जले चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे मत्स्यैणगिरिभेदेषु ” । असंवरः = प्रबलः वैरिविक्रमः | २ "विना श्रमं नश्यति तस्य तेजसा" इति वा पाठः । ३ पर्वतादौ स्थानविशेषम् । ४ स्वतः = धनात्, दुर्गताः=दरिद्राः । ५ बलं गुणा नयं=नीतिं निन्युः, न पुनश्चापलं चपलत्वं निम्युः ।
५
77