SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ शान्तिमायचरित्रस्वसीम्नि देशेऽपि च तत्प्रवेशनम् ॥१०॥ नयप्रवादी प्रतियानमानदन् पटुः पदव्यां पटहस्तथार्हतः । स्मरः सरन्त्यामनिरुद्धमेव यद् विरुद्धतां वारयति स्म संगतौ ॥९॥ नृपे प्रजायां सकृपर्नयाव्यया दनीतिकृद् भीतिमुपैति दुर्जनः । रविच्छवि! किमुलूकमूकतां सृजत्ययं सर्गनिसर्ग ईदृशः ॥१२॥ अनङ्गचिह्नं स विना शशाक नो प्रवक्तुमन्यत् तदनन्यमानसः । यथा भवे भावि तथैव भावना पुरः स्फुरेद् धातुरिहातुरे हृदि ॥१३॥ १ स्मर्यते इति स्मरः लोकैः स्मरणयोग्यः। २सरन्त्यांक चलन्त्यां पदव्यां-एकपदीमार्गविशेषे । ३ अनिरुद्ध-चपलं नरं विरुद्धतां वारयति स्म । ४ अनङ्गा इह सिद्धास्तेषां चिहंशानं विना। ५ यथाभावि-अनागतं वस्तु भवे-संसारे, तथैव भावना धातुर्मनसि पुरः स्फुरेत्।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy