________________
शान्तिमायचरित्रस्वसीम्नि देशेऽपि च तत्प्रवेशनम् ॥१०॥ नयप्रवादी प्रतियानमानदन्
पटुः पदव्यां पटहस्तथार्हतः । स्मरः सरन्त्यामनिरुद्धमेव यद्
विरुद्धतां वारयति स्म संगतौ ॥९॥ नृपे प्रजायां सकृपर्नयाव्यया
दनीतिकृद् भीतिमुपैति दुर्जनः । रविच्छवि! किमुलूकमूकतां
सृजत्ययं सर्गनिसर्ग ईदृशः ॥१२॥ अनङ्गचिह्नं स विना शशाक नो
प्रवक्तुमन्यत् तदनन्यमानसः । यथा भवे भावि तथैव भावना
पुरः स्फुरेद् धातुरिहातुरे हृदि ॥१३॥
१ स्मर्यते इति स्मरः लोकैः स्मरणयोग्यः। २सरन्त्यांक चलन्त्यां पदव्यां-एकपदीमार्गविशेषे । ३ अनिरुद्ध-चपलं नरं विरुद्धतां वारयति स्म । ४ अनङ्गा इह सिद्धास्तेषां चिहंशानं विना। ५ यथाभावि-अनागतं वस्तु भवे-संसारे, तथैव भावना धातुर्मनसि पुरः स्फुरेत्।