________________
द्वितीयः सर्गः ।
अलं विरक्तोऽपि न राज्यधूर्भराद् यदासितुं संसदि यत्नवानपि । नियोगिनोsपोस्य स योगिनोऽङ्गिनो विनोद हेतून विदधे संदः सदः ॥ ९४ ॥ ततः समुत्थाय वने तपस्विना यशस्विनाऽनेन समं समासितुम् ।
क्षणं तदारामविहारकैतवा
•
दभाजि राजापि तदीयमण्डलम् ||१५|| तदन्तरे दन्तुरिते नभोऽन्तरे शरैश्वलद्भिः करवालचालनैः ।
निदेशलाभाय नरेशपेशलं
निषेवितुं देशमियेष नैषधः ॥ ९६ ॥
अथ श्रिया भत्सितमत्स्यलाञ्छनः क्वचित् परोपहृतमण्डलश्रुतेः । स यानहेतुं पटहं स्फुटं दृशाप्यवीवदद् योधविबोधनोन्मनाः ॥९७॥
१ मुक्त्वा । २ सदसि सीदन्तीति सदः सदः तान् । ३ राशब्दः तत्र तृतीया ।