SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । अलं विरक्तोऽपि न राज्यधूर्भराद् यदासितुं संसदि यत्नवानपि । नियोगिनोsपोस्य स योगिनोऽङ्गिनो विनोद हेतून विदधे संदः सदः ॥ ९४ ॥ ततः समुत्थाय वने तपस्विना यशस्विनाऽनेन समं समासितुम् । क्षणं तदारामविहारकैतवा • दभाजि राजापि तदीयमण्डलम् ||१५|| तदन्तरे दन्तुरिते नभोऽन्तरे शरैश्वलद्भिः करवालचालनैः । निदेशलाभाय नरेशपेशलं निषेवितुं देशमियेष नैषधः ॥ ९६ ॥ अथ श्रिया भत्सितमत्स्यलाञ्छनः क्वचित् परोपहृतमण्डलश्रुतेः । स यानहेतुं पटहं स्फुटं दृशाप्यवीवदद् योधविबोधनोन्मनाः ॥९७॥ १ मुक्त्वा । २ सदसि सीदन्तीति सदः सदः तान् । ३ राशब्दः तत्र तृतीया ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy