________________
प्रथमः सर्गः ।
हिमाद्रिजाता लहरी नभखतः
क्षमातले तापमिवागता स्वतः ॥६॥ अमुष्य संसेवनया नयाश्रयाद् नलः स भूजानिरभूद् गुणाद्भुतः । रयात् समुत्तीर्य दुरोदरादराद् दुरापदं चन्द्र इव होदिताम् ॥७॥ सवर्णनीयस्तत एव लक्षणै
विचक्षणैः संप्रति संनिधानतः । सुवर्णदण्डैक सितातपत्रित
प्रभावकीत्योर्जनचित्तचित्रितः ॥८॥
रसाद्दशास्योऽप्यदसीयसेवने
satः प्रभुर्भास्वर कान्तिभास्करः । बभूव भूवल्लभदेवजित्वर
ज्वलत्प्रतापावलिकीर्त्तिमण्डलः ||९||
पवित्रमत्रातनुते जगद् युगे
भिधा विधानैर्बहुधा स्मृता विभोः ।
१ ग्रहणजा ताम् । २ अद्यापि लोके स्मरग्रीयः ।