________________
शान्तिनाथचरित्रे
अरिष्टशान्तेर्नलिनीशपेशलद्युतेः सतेजोऽनुभवेन संगतेः ॥ १०॥ बहुश्रुतानां वदनादनाश्रवैः
श्रुता रसक्षालनयेव चत्कथा | ददाति सोच्चैःश्रवसो नियोजनाज्जनेऽनिमेषाद्विबुधक्रियां शुचिम् ॥ ११ ॥ समाधुरीका न कटुः श्रुतावपि
निशामनाद याऽऽन्तरकश्मलापहा । कथं न सा मद्विरमाविलामपि
न शोधयेन्नाथकथा यथास्थिता ? ॥ १२ ॥ ययाऽऽख्यया भव्यनृणां शुचीकृतं स्मृतेर्मनो भावनया जगद्गुरोः । इयं विशेषात् प्रतिभां कथं न मे स्वसेविनीमेव पवित्रयिष्यति ? ॥ १३ ॥ अधीतिबोधाचरणप्रचारणैः
१ अन्यत्र श्राश्रवे ऽलग्नमनोभिः सावधानैरित्यर्थः । २ उच्चैःश्रवाः=अश्वः, उत्कर्णता च । ३ विबुधाः = देवाः, पण्डिताश्च । ४ " निशमनं निशामनं निरीक्षणश्रवणयोः" इत्यने० ।