________________
प्रथमः सर्गः। . श्रुताम्बुधि नगभीरनीरवान् । प्रभुर्विहारेण चतुर्दिगन्तरे
विमोहपकं कुरुते स्म दूरतः ॥१४॥ नयेवधीत्याचरणानयेन स
दशाश्चतस्रः प्रणयन्नुपाधिभिः । रसाधिकत्वाद् द्विगुणत्वमादधे
चतुर्दशासंस्तत एव तत्प्रभाः ॥१५॥ स नैषधीभावमुपेत्य भूभुजां - ब्रजस्य रेमे हृदि तद्गुणस्पृशि । चतुर्दशत्वं कृतवान् कुतः स्वयं
निजात्मनाऽनन्तविबोधनेधिकः ॥१६॥ प्रभामयीं स्वीयपुरी तथाऽतनोत्
१ सप्तनयेषु षड्दर्शनरूपेषु द्वादशत्वं रसाधिकत्वे १४ । २ निषधा हि नगरी कौशलदेशाश्रिता, कौशलो हि देशः सर्वेषु मुख्यः, अयोध्याश्रितत्वात्, तेन नैषधीभावं श्रीऋषभदेवभावमित्यर्थः । “निषधस्तु कठिने पर्वतेश्वरे देशतद्राजयोश्चापि " इत्यनेकार्थः। ३ कौमारे राज्ये चक्रिभावे तीर्थकरत्वे च प्रत्येक पञ्चविशतिसहस्रवर्षभोगाचतुर्दशतेति ।