________________
शान्तिनाथचरित्रे
पुरा जिनोऽत्स्वपि पूर्वचक्रभृत् । जनो न यस्यामितिगीरदः पदं न वेद्मि विद्यासु चतुर्दशखयम् ॥ १७॥ अमुष्य विद्या रसनाग्रनर्तकी
भविष्यतीत्येव विमर्शपूर्वकम् । विधिः पुरे तानुदपादि सज्जनान् प्रबोधशुद्धाम्बुधिजातमजनान् ॥१८॥ पुरन्दरस्यापि पुरा पुरा सखी त्रयीव नीताङ्गगुणेन विस्तरम् । सहिताऽप्याह्निवृत्तिसोदया
पुरी स्वशाखा बहुल द्विजाश्रया ॥ १९ ॥ चतुर्दशत्वं दधती शुभां श्रमैस्तथैव वर्णैः ककुभो जनागमैः । अगाहताष्टादशतामपीप्सया
१ पदं = स्थलमधिकारं वा । २ ससंहिता = वेदपाठः, पक्षे लोकानां परस्परं सांगत्यं च । ३ श्रह्निकम् = अधिकारविशेषः, वृत्तिः =प्रतिदिनमाजीविका तथा सोदया= उदयवती । ४ शाखा = वेदशाखा वृक्षशाखा च । ५ द्विजाः = पक्षिणः, विप्राश्च । ६ चतुर्भिः । ७ षडूभिः ।