________________
प्रथमः सर्गः। पृथग्देशाशाजनरङ्गसंगमैः ॥२०॥ अनेकवस्तुपचयैर्नृपस्तुतैः
स्ववास्तवैः प्राज्ञजनस्य संस्तवैः । पुरी सुरीणां रमणीयतां ययौ __ नवयद्वीपपृथग्जयश्रियाम् ॥२१॥ दिगीशवृन्दांशविभूतिरीशिता ___ जनस्य सर्वस्य सुशिक्षया पिता । पितामहस्तैच्चतुराननश्रिया
प्रशास्ति यां शान्तिविभोः पिता पुरीम् ॥ विवेचने वा वचनेऽञ्चनेऽथवा ___ दिशां स कामप्रसरावरोधिनीम् । प्रवृत्तिमाधाय धिया नयाश्रयां
स्वबोधिशोधिप्रभुतां दधेऽधिपः ॥२३॥ प्रतिप्रभाताध्ययनैनवैः स्तवै
जिनेन्द्रपूजाजनने महोत्सवैः । १ षट्स्थाने दशदिशां गणनात् आश्रमाः ४ वर्णाः ४ एवं १८ । २ तच्छब्देन शिक्षा तत्र निपुणं मुखम् , पक्षे विधिः। ३
विश्वसेनः।