________________
शान्तिनाथचरित्रबभार शास्त्राणि दृशं द्वयाधिका___ मतुल्यकुंल्याचरणैः पुरीजनः ॥२४॥ त्रिधा प्रभासं-गतमस्ति हस्तिना
पुरं पुरन्ध्रीजनविश्वरञ्जनम् । दृशं दधे गोधिकृतामिहावसन्
निजत्रिनेत्रावतरत्वबोधिकाम् ॥२५॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते
पुरे विशङ्कोऽपि न कोऽपि तामयात् । सविद्रुमाभे भवने वनेपि वा
दिवानिशं देवनतः सभावनः ॥२६॥ जनेन यूना विषयप्रयोजने
१ कुल्यं-कुलोचिताचारः, पक्षे कुल्या नदी, तदाचरणैः शा. स्त्राणां पावित्र्यं सरसत्वं च नद्याचरणकथनात् "तीर्थं शास्त्र गुरौ यज्ञे पुण्यक्षेत्रावतारयोः" इत्यने । २ त्रिधा-प्रभासं तीर्थ गतं प्राप्त, विस्तारण, प्रभा अलका तया संगतं मैत्री यस्य; प्रभा-तेजः तेन संगतं सहितम् । ३ दृशं दृष्टिं सम्यक्त्वं वा । ४ गवि-स्वर्गे देवैः प्रशंसितां परीक्षितां. पक्षे गोधौ-भाले कृतां= स्थापिताम् । ५ विशिष्टद्रुमाः, प्रवालरत्नं वा। ६ देवेजिने नतः, क्रीडातो वा; सभावना सभाया अवनः रक्षकः, भावनया स. हितश्च; भावनैः भवनपतिभिः सहितो वा।